॥ श्री मद्धगवदुक्ुखाय नमः ॥
शी सवेवर्माचा्ं विरचितं कातंत्र व्याकरणम्
भ्रपर् नाम कटपिव्याकरणम्
प~ ण
वालिमाषाभ्यापङेम श्रीनारदमिक्चणा सम्पादितम् ( ),
|.
श्र
® |
॥ कलिकाता विश्वको ेनस्य ; ६ श्रीजेनसिद्धातपकाश्चक यजाय | ्रीयुत प॑० श्रीलाङजेनकाव्यतीं व्याकरणज्ञालिणः { ` प्रबन्धेन युद्रापितं शय! :1- | प ` 0 ¦
£,
[िकाकााननं प्रवमब्रुसिः 1} [ १६२७ खृटण्डः 4 |
गुट + {111 ए--पाध) वेण दर्भा 14 2 7070742 7445 ^ ८ 2२595,
9, ४15९8108118 14०6 2280082, (शाला (६.१
शि
कंलापस्नू्रम् । सन्धिप्रकरणे
परथमः पादः नमो गणेशाय ।
१ सिद्धो वशसपाश्नायः॥ २। तत्र चतुदश्चादो स्वराः ॥ ३। दक्ष समानाः ॥४। तेषां द्र द्राबन्योऽन्यस्य सवर्णो ॥ ५। पूर्वो हसः॥ ६। परो दीधः ॥ ७। खरोऽवर्शावृर्जो नामी ॥ ८। एकारादीनि सन्ध्यत्तराणि ॥ ई । कादीनि व्यञ्जनानि ॥ १०। ते वर्गाः पञ्च पञच पऽच ॥ ११। वर्गाणां पथपद्वितीयाः प्षसाश्वाषोषाः ॥ १२। घोषषन्तोऽन्ये ॥ ९३। भ्रनुनासिका उन्मखनमाः ॥ १४। अन्तस्था यरलवाः ॥ १५। उष्पाणः श्षषसहाः ॥ १२। भ्रः इति विसज - नीयः ॥ ९७। कं ८>८* इति नजिहामूलीयः ॥ १८। प “2 ° इत्यु- पध्मानीयः ॥ ९९६ | शरं इत्यनुखारः ॥ २०। पूवेपरयोरर्थोपलम्धो पदम् ( इति सद्गासत्राणि ) ॥ २९। व्यज्जनपस्वरं परं वण नयेत् ॥ २२। भरनतिक्रपयन् विरले षयेत ॥ २३। लोकोपचाराद् ग्रहण- सिद्धिः।
दति सन्धो प्रथमः पावः समक्त; ॥
स्वरसस्षिः । दवितीयः पादः ।
२६ । सथानः सवरशो दीर्घाोभवति परश्च लोपम् ॥ २५। भ्रवशा वण ए ॥ २६। उवं श्रो ॥ २७। ऋवण भर ॥ २८। एव अल् ॥ २६ । एकारे ए एकारे च ॥ ३०। भोकारे भो भ्रोारे च॥ ३११
] कलापतुभम् [ सन्धिः ४ैः पावः
इवो यमसवदशं न च परो लोप्य ॥ ३२। वमुवर्शाः ॥ ३३। रभवः ३४ । लम्ट्वर्याः ॥३५। ए भ्रय् ॥ ३६ । पे भ्राय् ॥२७। भ्नो भ्रव् ॥ $८। श्रो भ्राव्॥ १६ । भ्रयादोनां य-व-लोपः पदान्ते न वा लोपे वुं रतिः ॥ ४०। एदोतपरः पदान्ते लोपपकारः ॥ ४९। न ध्यञ्जने खराः सन्धेयाः ॥
इति सन्धो हितीयः पादः समक्षतः ॥
प्रकृतिसन्धिः । तृतीयः पादः ।
&२े । भ्नोदन्ता अहरा निपाताः स्वरे अरृत्या ॥ ४३ । द्विववन,- जैन ॥ उ । बहुवचनमयी ॥ ४५। भनुपदिष्टाश्च ॥ इति खन्धो ततीयः पादः कमात ॥
व्यञ्जनसन्धिः। चतुथः पादः ।
ट । बरगप्रथयाः पदान्ताः खरघोषवतमु तृतीयान् ॥ ७ । पञ्चे पञ्चमां स्त॒तीयान्नवा ॥ ५८ । वगं प्रथमेभ्यः शकारः खर-य-व रनपरश्छकार' नवा ॥ ४६ ५ तेभ्य एब हकारः पूव्येचतुथश्षवा ॥ ५०। पररूपं तकारो ल-च-ट वर्गषु ॥ ५१। घं के ॥ ५२। ङ्गाना हस्यो- पाः खरे द्विः ॥ ५१ । नोऽन्तश्चछयोः श्रकारमनुखारपृष्यम् ॥ ५४। टडवोः कारम् ॥ ५५४। तथयोः सकारम् ॥ ५६ । ले क्षम् ॥ ५७। मवेन) सकारम् ॥ ४८ । शिनौ षा ॥ ५६। इदशपरस्तु
।
नापर १२ पदः] मल्ि अलुटये । हि
अनुस्वारसन्धिः । ९०। पोऽतु खार 3थऽजने ॥ ६९। वग तद्र गपञ्चमं वा ॥ इति सण्धौ चतुर्थः पादः समाप्तः ॥
वमियनज्लसतारथिः
विसगैसन्धिः।
पञ्चमः पाद्! |
६२। विसस्जनीबश दे वा शम ॥ ६३ । टेठेवाषम् ॥ ६४। तेथे वासम् ॥ ६५। कखयोजिहामूलीयं न वा ॥ ६६ । पफयोहप- ध्पानीयं नबा ॥ ६७ । ज्ेषेसे वावा पररपम् ॥ ६८ । उपकारयो- प्ये ॥ ६९६ । भ्रघोषवतोश्च ॥ ७०। भ्रपरो लोप्योऽम्यस्वरे थ क ॥ ७२ । ्राभोभ्यापिवपेव खरे ॥ ७२। घोषवति लोपम् ॥ ७३। अपि करो रम् ॥ ७८। पोषबठस्वरपरः ॥ ७५। रपङतिरकापिपरोऽषि ७२ । एषसपरो व्यञ्जने नोप्यः ॥ ७७। न विसञ्जनीकसोपे पुमः सन्धिः ॥ ७८ । रो रे लोपं खरश्च पूर्व्यो दीधः ॥.७ई। द्विषं सर. वरद्छकारः ॥
इति सन्धो पञ्चपः पाद्, सम्मतः ॥
नाभि चतुष्टये प्रथमः पाद् ।
९। धातुबिभक्तिवसर मथवद्धिङ्गम् ॥ २। तस्पात् परा बिभरूषः भो, जस् ( श्या )। भम्, भोः पस् ( रेया ) । य, ग्वा, मिच् (देषा )। ड भ्याम्; भ्यस् ( 8्थी )। ङसि, भ्याप्, स्मत (\यो )। ङन्, भोस. , भाष (षटठी) । ङि, भो, सुष् (थी) ३। पञ्चादो धुट् ॥ ४। जस् शसो नपु सके ॥ ५। भ्गवग्किति लिः सम्बुद्धिः ॥ ६ । भ्रामम उदुनुषन्धः सखरादनत्ाच् पर्, ॥ ७। ठृती-
४ कतावस्त्रम् [ नाभ १ वाद्;
यादौ तु परादिः । ८ । इदुदग्निः ॥ € । ईदूवस्मथार्यो नदी ॥ १०
भ्रा श्रद्धा। ११। अन्त्याठ् पृव्वे उपधा ॥ १२। व्यञननान्नोऽतु षङ्गः १३। धुद्व्यजञ्जनपनन्तस्थानुनासिकम् ॥ १४। भ्रकारो दीघ: ववति ॥१ । जसि॥ ९६। श्चसि सस्य च नः॥ ९७। श्रकारे लीपम् ॥ १८। भिस् एस् बरा ॥ ९६1 धुटि बहूतवे ठे ॥ २०
भ्रोसि च ॥ २९। ङम्सिरात् ॥ २२ । मस स्यः ॥ २३। इन ग ॥२४। स्यः ॥ २५। स्मे सव्वनान्नः ॥ २६। ङसिः स्माद ॥ २७। डः स्मिन् ॥ २८। विभाष्यते पूवां देः ॥ २६। सुरामि सवतः ॥ ३०
जस् सवे इ ॥ ३१९. । भ्रल्पादेर्वा ॥ ३२। दरन््रस्थाच्च ॥ ३३। नान्यत् सावनामिकम् ॥ ३४। दृतोयापमाते च ॥ ३५। ब॑हूवीहो ॥ ३६। दिक्षं वा॥ ३७। श्रद्धायाः सिर्लपिम् ॥ १३८। टसोरे ॥ ३६। सम्बुद्धो घ ॥ ४०। दखोऽम्बार्थानाम ॥ ४१। भोरिम् ॥ ४२। इवन्ति ये-यास्-यास्-याम् ॥ ४२। सवनाज्नस्तु ससो हस परवाश्च ॥ ४ । द्वितीयात् तीयाभ्यां वा ॥ ४५। नदा ए भास् भास् भराम् ४६ । सम्बुद्धौ हसः ॥ ४७। अ्रमृश्रसोरादिर्लोपम् ॥ ४८। ईकारा न्तात्सिः ॥ ४६। व्यज्जनाच्च ॥ ५०। भम्नेरमोऽकारः ॥ ४९। भ्नोकारः पूवम् ॥ ५२। .छसोऽकारः सश्च नोऽद्धियाम् ॥ ५३। ट ना ॥ ५४। भ्रदोऽमुशच ॥ ५५। इरेदुरोज्सि ॥ ५६। सम्बुद्धौ च ५७। हे ॥ ५८। ङतिर्सोरलोपश्च ॥ ५९ । गोश्च ॥ ६०। डिरौ सपूवः ॥ ६९ । सखिपत्योटिः ॥ ६२। ङूसिडसोरूपः ॥ ६३। ऋद्- न्तात्सप्वः ॥ ६४। भ्रा सो सिलोपश्च ॥ ६५ । भ्रग्निवच्छसि ॥६६। भर ॥ ६७। घुटि च ॥ ६८ । षातोस्तृश्षब्दस्यार ॥ ६<। खल्ना- दीनां च ॥ ७०। भ्रा च न सम्बुद्धो ॥ ७१। हखनदीश्रदाभ्य सिर्लोपिप् ॥ ७२। भरामि च तुः ॥ ७३ । बर स्त्रयश्च ॥ ७४। चतुरः ॥ ५। सख्यायाः ष्णान्तायाः ॥ ७६ । कतेश्च जस॒श्चसोलु क् ॥ ७७। नियो लिन् ॥
इवि नाम्नि चतुष्टये प्रथमः प्रदः समाप्तः ॥
भाम र्यः पादः ] गक्िखतुष्टये। 4
द्वितीयः पादः ।
७८ । न सचखिष्टादाधग्निः ॥ ७६॥। परतिरसमसे ॥ ८०। सी नदीवत् ॥ ८१। द्याख्याबियुवो वापि ॥ ८२। दखश्च डवति ॥८३ नपु सकाव् स्यपोलोपो न च तदुक्तम् ॥ ८४। भराकारादसम्बुद्धौ युश ८५ । भ्रन्यदेस्तु वुः॥ ८९। श्रौरीम् ॥ ८७ । नसश्रसोः च्चिः ॥ == धुटखराद् घुटि नुः ॥ ८& । नामिनः खरे " ई०। भरस्थिद्धिसक्- ध्यख्णोपनन्तष्टादो ॥ ६९ । भाषितपु स्क' पु वद्रा ॥ ६२। दीधमापि सनो ॥ €२। नान्तस्य चोपधायाः ॥ ६५। घुटि चासम्बुद्धौ ॥ ६५ । सान्तपहतोर्नोपिधायाः ॥ ६६ । अपश्च । ६७ । अन्तरसन्तस्य चाधातोः सो ॥ ६८ । इनहनपृषारय्यम्णां शोच ॥ ६ । उशनः पुरुदंश्ोऽनेहतां साबनन्तः ॥ १००। सख्युश्च ॥ १०९१। घुटि खं ॥ १०२। दिव उद् व्यज्जने ॥ १०३ । भरो सो ॥ १०८ । वाम्या ॥ १०४। युजेरसमासे तुषु टि ॥ १०६। भअभ्यस्तादन्तिरनकारः ॥ १०७ । बा नपु सके ॥ १०८ । तुदभादिभ्य ईकारे ॥ १०६। हनेह धिरूपधालोपे ॥ १९१०। गोरो घुटि ॥ ११५। भ्रमशसोरा ॥ ९१२। पन्थिपन्थि्भृत्तीणां सौ ॥ ११२३। भ्रनन्तो घुरि ॥ ९१४ । भअघुटृश्वरे लोपम् ॥ ११५। न्यञ्जने चेषां नि, ॥ ११६ । भ्रनुषङ्शाक्.ज्चेत् ॥ ९,७। पुसोऽन्- श्रब्दलोपः ॥ ११८। चतुरो वाशब्दस्योत्वम् ॥ ११६। भनडहश्च १२०। सो नुः ॥ १२९ । सम्बुदधाबुभयोह खः ॥ १२२। भ्रनसः पदे पः ॥ १२३ । श्रधुट्स्वरादो सेटकस्यापि बन्सेव्शब्दस्योत्वम् ॥ १२७ शवयुवपथोनाञ्च ॥ १२५। वाहिर्वाशब्दस्यो ॥ १२८। भअनवेरलोपः पूष स्य च दीयेः ॥ १२७। तियं तिरश्चः ॥ १२८। उदडः उदीविः १२९। पाव पदं समासान्तः ॥ १२०। भवपसंयोगादनो लोपोऽलुकत- वश्च पूर्गविधा ॥ ९३९ । इडन्योर्वा ॥ १३२। भा धातोरघुट॒स्वरे ॥ १३२। ईदूतोरियुो स्वरे ॥ १३४। सुधीः ॥ ९३५ । भूरवर्षाभूरपुनभू : ॥ ९३६ । भरनेङूत्तरयोस्ससंयोगाद् यव) ॥ ९२७। भ्र ्थादुबत् ॥
) क छावचुषम् [ नाम ३ेयः कवः
१३८ । श्लो च ॥ १३६। वम्षसोः॥ ९४०। भवतो बादेर्त्व सम्बुद्धो ॥ ९४१ । भ्रग्ययसवं नाम्नः स्वरादन्त्याव् पूर्वा ऽक्षः ॥ ९४२ क प्रत्यये श्लीकृताकारपरे पूर्बोऽकार इकारम् ॥
हति नाग्नि चतुष्टये द्वितीयः पादः समापिः ॥
ततीयः पादः।
१.९१ । युष्पदस्पदोः पदं पदाव षष्ठोचतुर्थोद्ितीयाघु वस॒नसो ॥ ९१४९ 1 वानो दिते ॥ ९४५ । तवन्मदोरेकतवे तेपे त्वापा तु द्वितीया- याम् ॥ १४६। न पदादो ॥ १४७ । चादियोगे च ॥ १४८। एषां बिभक्तावन्तल्लोपः ॥ ९४६। युष।वो द्विवाचिषु ॥९५०। श्रम भ्र चाम ॥ १५९। भान् श्वस् ॥ १५२। त्वपहः सो सविभक्टथोः॥ १५३। थूयं वयं जसि ॥ १५४ । तुभ्यं म्व ङपि ॥ १५५। तवपप ङसि ॥ १५६ । भ्रात पञ्चम्यद्िसे ॥ १५७। भ्यसुभ्यम् ॥ १५८। सापाकम् ॥ १५९६ । एत्वमस्थानिनि ॥ १६०। भात व्यजनादो ॥ १६१। रेः ॥ १६२ । श्रष्टनः सर्व्वासु ॥ १६३ । श्रो तस्पालसृ्चसोः ॥ १६२ । भ्रन्मेनन्मन्तिरसावनम् ॥ १६५। सो च ` पघवान् पथा वा १६६ । जरा जरस् स्वरे वा ॥ १६७ । निचतुरोः स्तर्या तिखषतष् विभक्तो ॥ १६८। तीरं स्वरे ॥ १६९। न नामि दोपम् ॥ १७०। न वा ॥ १७१ । र्यदादीनापविभक्तो । १७२ । किपकः ॥ १७३। दोऽ. द्रे म्यः ॥ १७४। सां सः ॥ १७५ । तस्य च ॥ १७६ । इद्मिवपयं पु सि॥ १७७। भ्रदृव्थञजनेऽन क .॥ १७८। टौसोरन ॥ १७६। एतस्य चान्वदिे द्वितीयायाञ्सैन ॥ ९८०। तस्याद्विसभिर् ॥ १८१ । भ्रद- सश्च ॥ १८२। सावो सिलोपश्च ॥ \८३। उत्व पात् ॥ १८४। एद् बहती ॥ १८५। श्रपां मेद्ः ॥ १८६। विराप-ऽजनादिष्वनङु- न्नहिवनसोनल् व ॥ १८७। स्रतिणसोश्च ॥ १८््८। हन्-व छम्ति- नादीनां ड ॥ १८६। ददिह स्थ गः ॥ १६०। चरगेद्णादोनान्ब ॥
कारक पदः ] नाल्िषतुष्टये । ७
१६१ । सुहादीनौ बा ॥ ९६२ । हचतुर्थान्ततस्य धातोस्तृतोयदिरादि- चतुथेसमङ़ृतवत् ॥ १६३ । सजुषारिषोरः ॥ ९९४ । इररोरीररौ १६५ । अहः सः ॥ १६६ । संयोगान्तस्य लोपः ॥ १६ ० । संयोगा. देषुंटः ॥ ९६८। लिङ्गन्तनकारस्य ॥ १६६। न सम्बुद्धौ ॥ २००। नसंयोगान्ताषलक्ष्श पूर्वविधौ ॥ २०९ । इसुस् दोषा घोषवति रः ॥ २०२। घुं ठृतीयः ॥ २०३ । अघोष प्रथमः ॥ २०४। वा विरामे ॥ २०४ । रेफसोविसल््ं नीयः ॥ २०६ । विरापव्यञ्जनादाबुक्त नपु - सकात् स्यपो््लोपेऽपि ॥ हति नाग्नि बदुष्ठये कतीयः पदः समाप्तः ॥
अथ कारकपादः ।
२०७ । श्रव्ययीभावादकारान्तद्विभक्तीनापपपञ्चम्याः ॥ २०८ । वा तृतीया-सप्तम्योः॥ २०६ । भ्न्यस्मार्लुक,॥ २९०। अव्ययाश्च ॥ २९९। रुटान बहुत्वे ऽस्त्रियामपत्ययस्य ॥ २१२। गगयस्कतिदादीनाञ्च ॥ २९३ । भृग्बध्यङ्किर \ कुत्सवश्िष्ठगोतमेभ्यश्च ॥ २९४ । यतोऽपति भय- पादत्तं वा तदपादानम् ॥ २१५ । इप्सितञ्च रत्ार्थानाम्॥ २१६। यस्थ दित्सा रोचते धास्यते बा तठ सम्पदानम् ॥ २१७। य भ्राधार- स्तदधिकरणम् ॥ २१८। येन क्रियते तत् करणम् ॥ २९९। यत् क्रियते तत् कम्म ॥ २२०। यः करोति स कर्ता ॥ २२९ । कारयति यः स हेतुश्च ॥ २२२। तेषां परमुभयपाप्नो ॥ २२२ । परथपा विभक्ति. लिज्जार्थवचने ॥ २२४ । भ्रायन्भ्रे च ॥ २२५। शेषः कपकरणसम्प- दानापादानस्वाम्याथधिक्रणेषु ॥ २२६ । पय्यपाङ्योगे पञचमी ॥ २२७। दिगतरत्त ऽन्ये श्च ॥ २२८ । द्वितीये नेन ॥ २२६ । कम्मेपरवच- नीयश ॥ २२०। गरथथकम्पि द्वितीयाचतुर्यो वेष्टायामन ध्वनि ॥ ३३९। मन्यफमणि चानादरेऽपाणिनि ॥ ३३२। नमः-स्वस्ति-स्वाहा- स्वभा-अल-बषड् योगे चतुर्थी ॥ २३३। तादध्यं ॥ २२४ । तपर्थाश
. करापदुज्म् [ करकं पाद माववाचिनः ॥ २३५। ठतीयाया सहयोगे ॥ २३६। हेत्वथे ॥ २३७। ऊुत्सितेऽङ्ग ॥ २३८। विशेषणे ॥ २३६। करर च ॥ २४०। कालभावयोः सप्तमी ॥ २४९। स्वायीश्वराषि पतिदायादसाक्तिपरतिभषरसतेः षष्ठौ च ॥ २४२। निर्धारणे च ॥ २४३ । षष्ठो हेतप्रथोगे ॥ २४४। स्मत्यथकम्पणि ॥ २०४५। करोतेः प्रतियते । २४२ । हिसार्थानापञ्वरेः ॥ २४७। कतृकपशो, कृति नित्यम ॥ २४८। न निष्ठादिषु ॥ २४९ षडो ोने॥ २५४० । पनोरनुस्वारो धुटि ॥ २५९ । वर्गे वर्गान्तः ॥ २५२ । तवगेश्चटगेयोगे चटवर्गो ॥ २५३। नापिकरपरः प्रत्ययिकारागयस्थः सिः षन्नु विसज्जनीयपान्तरोऽपि ॥ २५४ । रषवर्ोभ्यो नो णपनन्त्यः स्वर- ह-य व कवगे-पवर्गान्तारोऽपि ॥ २५५ । स्ियामादा ॥ २५६। नदा. धन्चिवाहयनस्यन्त् सखिनान्तेभ्य ई॥ २५७ । कारे स्रोत लोष्यः २५८ । स्वरो हस्ो सपु सके ॥
इति नाम्नि चतुष्टये कारक पादः समाप्ता
अथ समासः पादः ।
२५६ । नाम्नां समासो युक्ताथः ॥ २९६० । तवस्था सोप्या बिभ. तयः ॥ २६९ प्रकृतिश्च खरान्तस्य ॥ २६२ । व्यऽ्जनान्तस्य यत् सुमोः ॥ २६२। पदे वुस्याधिकरणे विह्घ यः कम्प्षारयः ॥ २६४। संख्यापूर्वो द्विगुरिति ङ्ग यः । २६५ । तत पुरूषाुभो ॥ २६६ । विभ- क्रयो द्वितीयाद्या नाम्ना परपदेन तु सपस्यन्ते समासो हि ब्धेयस्तत पुरुषः स च ॥ २६७ । स्यातां यदि षदे द्रेतु यदि ब स्युर्बहुन्यपि,
तान्यन्यस्म पदस्याय बहूत्रिहिः ॥ २६८। विदिक् वथा ॥ २६९ । दनः समुश्चयो नाम्नोबहूनां वापि यो भवेत ॥ २७० । भ्रर्यस्वरतं तत्न पूवम् २७१ । यच्ाचितद्रयोः ॥ २७२ । पर्ववास्यं भवेद्यस्य सोऽव्ययीभाव इष्यते ॥ २७३ । स॒ नयु सकृसिङ्ग स्यात् ॥ २७४ । दनं कत्वम् ॥
वितः वादः ] नालि चतुश्ये । ६
२७५ । तया द्विगोः] २७६। पु बद्वापितपु स्कान् ्पूरययादिषु स्यां तुल्याभिकरणे ॥ २७७ । संहञापूरणीकोपधास्तु न ॥ २७८ । कर्मधा- रयसं्े तु पुबद्वावो विधीयते ॥ २७६ । भ्राकारो महतः काय्यस्तुर्या- धिकरणे पदे ॥ २८०। नश्य तटपुसूषे लोप्यः ॥ २८१ । खरेऽत्तरि- पर्य्ययः ॥ २८२ । कोः कत् ॥ २८३ 1 का त्वीषदथंऽत्ते ॥ २८९ पुरषे तु विभाषया ॥ २८५। याकारो स्रोतो हसो इवित् ॥ २८६ । हस्य दीर्घता ॥ २८२७ । भरनन्ययविरषटस्तु सकारं कपवर्गयोः ॥ एति नाम्नि चतुष्टये समाः पवः समाप्तः ॥
तद्धितः पादः ।
२८८ । बाशपस्ये ॥ २८६। रय गर्गादेः ॥ २६०। कुञ्जादेराय- नर् स्यूतः ॥ २६१ । स्ध्यभ्यादेरेयण ॥ २६२। इणतः ॥ २६२। बाहदेश्च विधीयते ॥२९६४। रागाश्नत्तव्रयोगाश्च समूहात् सास्य देवत।, तद्वे्यधीते वा तस्येदपेवमादेरण् ह्यते ॥ २६ । तेन दीन्यति संखष्टं तरतीकण चररेयपि, परयाष्छिर्पाियोगाच कृतदेरायुधा- दपि ॥ २६६ । नावस्ताय्य विषाद्रध्ये तुलया सम्पितेऽपि च, तत्र साधो यः ॥ २९७ । ईयस्तु हिते ॥ २६८ । यदगवादितः ॥ २९६६। उपपाने वतिः ॥ ३००। तत्वो भावे ॥ ३०९१ । यण् च भक्तितः ॥ ३०२। तदस्यास्तीति मन्त्न्त्वीन् ॥ ३०३ । संख्यायाः परे उमो ॥ ३०४। ट स्तीयः ॥ ३०४। अस्तृ च ॥ ३०६ । भ्रन्तस्थो डर्षोः॥ ३०७। कतिपयास्कतेः ॥ ३०८। वि्चत्यदिस्तमर् ॥ ३०६ । नित्यं श्वादेः ॥ ३१०। षष्टथाधतत्परात् ॥ ३९१। विभक्तिसं्ञा विद्या व्यन्तेऽवः परं तु ये, अदरधदः सबेनाज्नस्ते बहोऽचव पराः स्पताः ॥ ३९२। त्रं दमिः ॥ ३१२ । रथोरेतेत ॥ ३१४ । तेषु वेतद कारताम ॥ २९५ । पञचम्यास्तस् ॥ ३९६ । व सप्तम्याः ॥ ३१७ । इदमो हः॥ ३१८ । किमः ॥ ३१६। भरद ह च॥ ३२० । तोः ङुः ॥ ३२१ ।
१० कलापसुज्रम् [ तदिखः वाद्! काले ङिसवेयदेकान्येभ्य एव दा ॥ ३२२। इदमोः ह धुनादानीम् ॥ ३२३ । द।दानीपौ तदः स्तो ॥ ३२४। सदचभ्राधा निपात्यन्ते ॥
३२५ । पकारवचने तु था ॥ ३२६ । इदम् किम्भ्यां थमुः काय्यः॥ ३२७ । भरारूयाताश्च तादयः ॥
( तमादिसूत्राणि )
३२८। भ्राख्यातक्पिकारान्तान्ययेभ्यः क्रियागुणपकषटत्तिभ्य एव तरामतथाम् ॥ ३२९६। तथा गुणादिषु यन्पू वा ॥ ३३० । प्रकृषे रूपः ॥ ३३१ । ईषदसपापतो करपदेश्यदेशीयाः ॥ ३३२ । कुत्सित - नाजर एव पाञ्च: ॥ २२३ । भृतपूर्वहत्त रट् ॥ ३३४ । पष्रधन्ताद्र.त- पूर्वाऽमिेये रूप्यश्च ॥ ३२५ । बहर्पाथात्कारकाच्छस् बा पङ्घले गम्य पाने ॥ २३६ संख्यकार्थाभ्यां बोप्ायाम ॥ ३३७ । कतिगणवन्तुनां संख्यावत् ॥ ३३८ । वारस्य संख्यायाः कृत्वस् ॥ ३३९ । बहोरवि- परकषं धा च ॥ ३४० । द्वित्निचतुभ्येः सुच् ॥ ३४१ । प्रस्तुतदतच म॑यर् ॥ ३४२ । भङतर्विंकरिऽवयव ब! भत्ताच्छदनयोः ॥ ३४३ । एकस्वरानि. त्यम् ॥ ३४४ । भ्रभूततद्राव ढृभ्वस्तिषु विकाराच्च्िः ॥ ३,५५। श्ररर्मन शन्ञुश्चेतोरहोरजोभ्यः इतसललोपेभ्य एवीयं विधिः ॥ ३५६। भ्रमिन्याप्तो सम्पश्यतो च सातिर्वा ॥ ३४७ । खाम्यर्थादायत्तं ॥ ३४८ । देये जरा च ॥ ३४९ । भ्रव्यक्तानुकरणादनेकसखरादनिती डाच ॥ ३५० । द्वितीयतृतीयसम्बबीजेभ्यः कृषिविषये करोती ॥ ३५९। संरूयादेगु णात् ॥ ३५२ । समयाद् यापनायाम् ॥ ३५३। सपत्रनिष्यत्राध्यापतिन्यथने ॥ ३५४ । निष्कुलाभिष्कोषणो ॥ ३५५ । पियदुखाभ्यामानुकररये ॥ २५६ । दुःलालसातिकूस्ये ॥ ३५७ । शूला त्याके ॥ ३५८ । सयादश्चपय ॥ ३५९ । पद्रभद्राभ्यां वपने ॥
( राजादिसुत्राणि )
2६० । सपासान्तगतानां बा राजादीनायद्म्तत। ॥ ३६१ । शजभह्नसलि ॥ ३६२। गोरतद्धिताभिपेये ॥ ३६१ । रः प्रधा
तद्धितः पादः ] नानि चतुष्टये । ११
नार्थम् ॥ २९४ । श्रन् श्रदपन् रथस् सरस् नातिसंन्योः ॥ २३६११ प्रापकतोयम्यां तत्तन् ॥ ३६६ । अतेः श्वन् ॥ ३९७ । उपपानाद्मा- णिनि ॥ ३६८ । मगपूर्वात्तरिभ्यश्च सक्थि ॥ २६ । भ्तद्धिताय द्िगोर्नोः ३७० । प्राञ्च ॥ ३७१ । वा स्वार ॥ ३७२ । दिजिभ्या- पञ्जलिः ॥ ३७३ । जनपद्राद् ब्रह्मन् ॥ ३७४ । कुपहद्रधां वा ॥ ३७१ । उक्तं षु स्शीखसम्भवे नदादो द्रष्टव्याः ॥ ३७६। संख्याव्य- यायङ्ग सिः ॥१७० परह सकदेशसंर्यात पुणयवर्षादोर्यादि श्च रात्नः॥ ३७८ । प्रागुक्तो विधिस्तत्पुहष एव ॥ ३७६ । पन्ध्यपृपुरः ॥ ३८० । धुरनतस्य ॥ ३८१। ऋच् ॥ ३८२ । नमबहादिश्च पाावकचर- शयोः ॥ ३८३ । प्रयन्धरवेभ्यः सापलोमनी ॥ ३८४ । भ्रचद्युरि ॥ ३८५ । ब्रह्महस्तिराजपशयेभ्यो वचेस ॥ ३८३ । भअन्धसपवेभ्यस्त पस् ॥ २८७। श्वसोऽवसीयस्॥ ३८८ । निसश्च श्रेयस् ॥ ३८९ । भरन्वबतप्तेभयो रहस् ॥ ३६० । ्रतेररस् भ्राधारश्षेत ॥ ३६१ । भनु- गवपाधापवति ॥ ३६२ । उपसगादध्वन् ॥ ३६३। उदकपागडङृष्टेभ्यो भूमिः ॥ ३६४। संर्याय। नदीगोदवर्य्थो च ॥ ३६५ । उक्तं षु सश्रोखसम्भवे स्त्रियामादा ॥ ३६६ । सपाहारन्रचवगदषशान्तः ॥ २६७। इतोऽन्यथोभविः ॥ ३६८ । शरद विपाशभरयत्चेतस-मनस्- उपानह्-षिदः सहायम् ॥ ३६६ । हिपवन्व् द्विषा ॥ ४००। भनदबाह विश्-चत्वार्-यद्-तद् ।॥। ४०९। जरा जरस् ॥ ४०२1। भरतिसपनु- भ्योऽस्ति ॥ ४०३ । उप श्वन् ॥ ४०४ । सह रज ॥ ४०५ । भ्रनन्तः ॥ ४०६। नपु सकं बा ॥ ४०७ । धुडन्तः ॥ ४०८ । गिरिनदीपोख- पापोभरब्रहयशी ॥ ४०९ । इतो बहवीहिः ॥ ५१०। सक्थ्यच्चिखी सवाद ॥ ४११। दार्णयङ्ग सिः ॥ ४१२। द्िभिभ्यां मूद्ध न् ॥ ४९३ उक्त षु स्रत्वसम्भव नदादित्वादी ॥ ४९४। पूरणीपरपागयो ॥ ४१५ । भ्रन्तबेहिभ्यां लोपन् ॥ ४१६ । नक्तप्रान्न तृ ॥ ४९७ । नय- ह्युपत्रिभ्यश्चलार् ॥ ४१८ । संद्ायां नाभिः ॥ ४१६। नम्सु- थ्यः सक्थि षा ॥ ४२०। संख्याया भ्रवहोरन्स्यखरादिसोपश्च ॥
१२ क ङावसून्रम् [ शभः पाद,
४२१। न किपः सेये ॥ ४२२ 1 खतिभ्यां पूजायां प्राग्बहुव्रीहेः ॥ 8२९ । नस्तव पुरुषे ॥ छ२४। पथो वा ॥ ४२५ । धेन्वनडहादयश्च ॥ (इति राजादिसूत्राणि) ॥ ४२९ । दातुबन्धेऽन्त्यस्वरादेर्लापः॥ ४२७। तेविंशतेरपि ॥ ४२८ । इव्णवशेयोर्लोपः खरे प्रत्यये ये च ॥ ४२९। नस्तु कचित् ॥ ४२०। उवर्शस्त्वोत्वपापा्ः ॥ ४३१। एयेऽकद्रास्त लुप्यते ॥ ४३२। कार्य्याववावावादेश्राबोकारोकारयोरपि ॥ ४३३। हद्धिरादो सणे ॥ ४३९ । न य्वोः पदाद्योट द्धिरागमः ॥
इति नानि चतुष्टये तद्धितः पादः समाप्त ॥
आख्यातप्रकरणम् । प्रथमः पादः)
१ । अरय परस्पेपदानि ॥ २। नव परारयात्मने ॥ १। ओणि ्ोि प्रथपपध्यपोतच्तपाः ॥ ४। युगपद्रचने परः पुरुषाणाम् ॥ ५। नाम्नि प्रयुज्यपानेऽपि प्रथमः ॥ ६ । युष्यदि पध्यपः ॥ ७। भस्म च तपः ॥८। श्रदाबदाधो दा॥ ₹€। क्रियाभावो धतुः ॥ १०। काले ॥ १९। सम्पति वत्तमाना ॥ १२। स्येनातीते ॥ ९३ । परो्ला ॥ ९४। भूतकरणवबयश्च ॥ १५ । भविष्यति भविष्यान्ता्चीः ॥ ९६ । तासां खसन्नामिः कालविशेषः ॥ ९७ । प्रयोगतश्च ॥ १८। पञ्चम्यनुमतो ॥ १६। सपर्थनाशिषोश्च ॥ २०। विधादिषु सक्षमी च २९। क्रियासपमिहारे सव कालेषु पथ्यमेकवचनं पञ्चम्यः ॥ २२। मायोगेऽद्यतनी ॥ २३1 मस्पय ग स्तनी च ॥ ४४। वर्शपाना- ति, तस श्रन्ति; सि, यसु थ; मि, वस, पसः ते, भ्रति, भरन्ते से, भ्रयः घव; ए, वहे, पह ॥ २९। सप्रमो -यात,, याताम्, युस यात् यातम्, यात; याम, याव, याप त, इयाताम्, {रन; ई्यास, शयाथाम ध्वम्; ईय, ईवहि, हि ॥२६। पञचपी-तु, ताम्, प्रन्तु; हि, तम्, त; भ्रानि; श्राव, भमः ताप्ः श्रताम, ब्रन; ख, प्रायम्, ध्;
र्यः पठः ] शास्याने । १३
रे, भ्राव, भ्रापह ॥ २७ । श्चस्तनी-दि, ताम, श्रन्; सि, तम, तः भ्रम्, व, म; त, ्राताम्, अन्तः; थास, भ्रायाम् ध्वम; इ, वषि, महि ॥ २८। एवपेव्रा्यतनी ॥ २६ । परोत्ता--ग्रर्, श्रतुसः उस; थलः अथुस् श्र; श्रद्, व, म; ए, भ्रति, हेर; से, भ्रायेः ध्वे; ए, वहेः महे ॥ ३०1 श्वस्तनी-ता, तारो, तारस् ; तासि, तास्थम्, त। स्य; तास्मि, ताखस् , तास्मस् ; ता, तारो, तार; तासे, तासाथे ताध्वे; तहे, ताखहे, तास्पहे ॥ १९। आक्गीः- यात् › यास्ताम् यासुस् ; यास्; यास्तस , यास्त; यासम्, याखः यास्पः; सीष्ट सीयास्ताम्, सीरन; सीष्टास, सीयास्थाम्, सीध्वम्; सीय, सीवहि सीपहि ॥ ३२ । स्यसंहितानि त्यादीनि मविष्यन्ती-स्यसि, स्यतस् › स्यन्ति; स्यसि; स्यथस् ; स्यथ; स्यापि, स्यावस् स्यापस् ; स्यते, स्येते, स्यन्ते; स्यसे, स्येथे, स्यध्वे; स्ये, स्यावहि, स्थापहे ॥ ३३। धादोनि क्रियातिपत्तिः- स्यत्, स्यताम्, स्यन्; स्यस् ¦ स्थतम, स्यतः; स्यष्, स्यव, स्याम; स्यत, स्येताम् स्यन्त; स्थथात् , स्येथाम्, स्यध्वम; स्ये › स्यावहि स्यामहि ॥ २४ । षडा सावधातुकम् ॥ इत्यारुषाति प्रथः पाद्ः खमा; ॥
द्वितीयः पादः।
३५ । मत्ययः परः ॥ ३६ । गुक्तिन् ङिद्रथः सन् ॥ ३७। पानवध- दानशरानभ्यो दीषश्चाभ्यासस्य ॥ ३८। धातोर्व्वातुमन्तादिच्छतिनेक- करु.कात्॥ ३६। नान्न भ्रात्पच्छयां यिन् ॥ ४०। काम्य च ॥ 4९। उपपनाद्चारे ॥ ४२। कर्म्रायिः सनोपश्च ॥ ३। इन् कारितं धत्वर्थं ॥ ५५। पातोश्वहेतो ॥ ४५ । चुरदेश्च ॥ ५६। नि लिङ्ग्यनेकातरस्यन्त्पखरदिलेपः ॥ ५७। रषब्दऋतो लपो्ष्य- ननदि'॥ ४८। प्रतोयशम्दश्च कोयितं किथासपमि हरि ॥ ४९।
१४ क लावसुच्म् [ र्यः पाष!
गुपू-धुपु-विच्छि-पणिपनेरायः ॥ ५०। ते धातत्रः ॥ ५९। चकास् कास् भत्ययान्तेभ्य भ्राम परोक्तायाम् ॥ ५२। दथयासश्च ॥ ५३। नाम्यदिगु रमतोऽनच्छः ॥ ५४ । उष विद जाग्रभ्यो बा ॥ ५५। भीही भृहूवानिति वञ्च ॥ ५६ । भरामः इृजनुयुज्यते ॥ ५७। भ्रस् मुत्र च परस्मे ॥ ५८ । सिजद्रतन्याप ॥ ५६ । सशनिरः ्षिडन्तान्नाम्युपधा- ददशः ॥ ६० । रिद. ज्ञ = कमि-कारितन्तेभ्यश्वण् कर्तरि ॥ ६१। भ्रणसु-ववि-रूयाति-्िपि-सिवि-हः ॥ ६२ । पुषादिध् ताधल॒कारा- तुबन्धार्तिसतिञ्चास्तिभ्यश्च परस्पं ॥६३। इजात्ने पदेः परथमेकवचने ॥ ६४ । भावकर्म्मणोश्च ॥ ६५ । सार्व्नध।तुके यण् ॥ &€ । भरन् विकर रणःकत्त रि ॥ ६७। दिवादेर्यन् ॥ &< । नुःखादेः ॥ ६ई । श्रू वः शर च ॥ ७० । खरार. षादः परो नञ्चभ्दः ॥ ७१। तामादेक्ः ॥ ७२। ना रथादेः ॥ ७३ । श्रान व्यञ्जनान्ताद्धो ॥ ७४। भात्पनेपदानि भादक्पेशोः ॥ ७५। कम्पवत् कम्मकर्ता ॥ ७६ । कतरि शुचादि- दगनुकन्धेभ्यः ॥
( अथ रुचादिसृत्राणि )
७६। ९ नेविन्ु॥ ७€।२ परिव्यवेभ्यः क्रीज. ॥ ७६।३ वि.परा- भ्याभ्निः॥ ७६।४ भ्राङो दाम्. भ्रानात्मपसारणे ॥ ७६।५ गमिन् चान्तो ॥ ७६।६ नुपरच्छो ॥ ७२।७ अ्रनुपरिभ्याञ्च क्रीड्. ॥ ७६८ समोऽकूजने ॥ ७६।६ प्रपस्किरः ॥ ७६।१० गत्यनुकरणे हन ॥ ७६।११ श्राक्ञिषि नाथ ॥ ७६।१२ शपथे शप ॥ ७६।१३ प्रतिह्वानि. यायपरकासनपु स्थाः ॥ ७६।१८ समवपविभ्यः ॥ ७६।१५ उदोऽनूद्ध - चेष्टायाम् ॥ ७€।१६ उपान्पन्त्र श ॥ ६६।१७ पथ्याराषनयोश्च ॥ ७६।१२ वा लिएसायाम ॥ ६।१९६ भ्रकम्मकश्च ॥ ७६।२० सपो गम्च्छििच्छि र वरयरतिष्चः ॥ ७६।२९ उपपगदस्पल्युश व; ॥ ७६।२ भ्राङो यमहन खङ्गारमको च ॥ ७६।२३ बयृदम्धं तप ॥
९ थः पावः ] भाप । ९५
७६२४ तप,कमकः ॥ ७६।२२ निसंब्युपेभ्यो गहा, ॥ ७६।२६ स्पदधा-
यापाङः ॥ ७६।२७ सूचनाव्र्तेपणसेवनसाहस्तयस्नकथोपयोगेषु इञ. ॥ ७६।२८ ग्रथेः शक्तो ॥ ७६।२९ वेः शब्द कम्मकः ॥ ७६।३० ग्रकरम्म-
कश्च ॥ ७६।३१ पृजोवत्तेपणोपनयनङ्गानभृतिविगणनम्ययेषु नीम. ॥
७६।२२ कर्त, स्थामू्तकर्मकश्च ॥ ७६।३२ दल्युरसाहत।यनषु क्रः ॥
८६।३४ प्रोपाभ्याम् ॥ ७६।३५ श्राङो ज्योतिरुद्रमे ॥ ७६।३६ वः
पादाभ्याम् ॥ ७६।३७ प्रोपाभ्यापारम्भं ॥ ७६।३८ श्रनुपसर्गा वा
॥ ७६।३ निहव ज्ञाः ७२।४० श्रकम्परकश्च ॥ ७६।४१ सम्भ-
तिभ्यामस्मृतो ॥ ८६।४२ ज्ञानयतनोपच्छनन्दनेषु वदः ॥ ७६।४
ग्रनोर शरम्मकः ॥ ७६।४४ विमतो ॥ ७६।४५ व्यक्त सहोक्तो ॥
७२।४६ तयो्ग्वां ॥ ७६।४७ श्रवादगिरः ॥ ७६।४८ समः परतिन्ञायाम्
७६।४९ किरादिश्रन्धग्रन्यिसनन्ताः कर्म्मकरत स्थाः ॥ ७६।१० दुहः
७६।५१ श्रद्यतन्यां खरान्तश्च वा ॥ ७६।१२ स्नु नपो खयम् ॥
७६।१२ उदः सकरम्मकश्चर ॥ ७६।५४ सपस्तृतोयायुक्तः ॥ ७६।५५
दाण सा चेचतुरथ्यर्थे ॥ ७६।५९ उद्राहे उपयम ॥ ७६।५७ श॒दिरनि ॥
७६।५०८ प्राशोरथतुन्योश्च पड. ॥ ७६।५६ भ्रश्चने भुजिः ॥ ७६।६०
समः चणएएुः ॥ ७६।६१ खराधन्तादुपसर्गादयहपात्र षु युजिर् ॥ ७६।६२ हेतुर भीस्म्योरिन् ॥ ७६।६३ प्रलम्भने एधिकछस्थोः ॥७६।९४ पूजा.
भिभवयोश्च लातेः॥ ७६।६५ भिथ्यामियोगेऽभ्यासे कयः ॥ ७६।६६ भ्रनियमे चांगतिहिसाश्चब्दायहसः ॥
एति रचा टि सूज्राणि समाप्तानि ।
७७। ेक्रोयितान्तात् ॥ ७८। भ्रय्यन्ताश्च ॥ ७६। इन्म.यजा- देहभयम्॥ ८०। पूव्येवत् सनन्तात् ॥८१। शषाव् कर्लरि परस्मेषदम् ॥ याख्य।ते हितीयः पाद्ः समाप्तः |
१६ कापसूत्म् [ ४यैः पाष्।
तृतीयः पादः ।
८ । द्वि््बचनपनभ्यासस्मैकसखरस्याघस्य ॥ ८३। खरदेदवि तीयस्य ॥ ८४ । न नवदराः संयोगादयोऽषे ॥ ८५ । पूर््वोऽभ्यातः ॥ ८२६। द्रयमभ्यस्तम् ॥ ८७। नत्तादिश्च ॥ ८८ । चण् परोत्ताचेकरो- यितसनन्तेषु ॥ ८६ । जुहोत्यादीनां सार्न्षातुके ॥ €०। श्रभ्यास- स्यादिव्यञ्जनयवस्षेष्य् ॥ ६१ । शिटषरोऽघोषः ॥ ६२ । द्वितीयचतु- भयोः प्रथमतृतीयो ॥ <२ । होजः ॥ <४ । कवर्गस्य चवर्गः ॥ €} । न कबतेद्चेक्रीयिते ॥ ६६ । हखः ॥ ₹७ । ऋवर्शास्याकारः ॥ ई८। दीर्घः परोत्तायापगुो ॥ ई< । भ्रस्यदिः सव्र ॥ १००। तस्पा- न्नागमः षरादिरन्नश्चेव संयोगः ॥ १०९। ऋकारे च ॥ १०२ । श्रनो तेश्च ॥ १०३। मवतेरः ॥ १०४। निजि-विजि विषां गुणः सा्व्न- धादुके ॥ १०५। भृडः-हाः माडमपित् ॥ ९०६ । भरक्षिपिपर्त्योश्च ॥ १०७। सन्यवरशास्य ॥ १०८ । उवर्णस्य जान्तस्थापवर्गपरस्यावर्शा ॥ १०९ । गुशश्चेक्रोयिते ॥११० । दीर्पाऽनागपस्य ॥११९। वन्चिशन्सि ध्वनूसि ्रन्सिकसिपतिपदिस्कन्दामन्तो नीः ॥ ९१२। भ्रतोऽन्तोऽनु- खारोऽनुनासिकान्तस्य ॥ ११३। जपादीनाञ्च ।*१९४। चरफलोरूच परस्यास्य ॥ ११५। ऋपतो री, ॥ ११६। अलोपे सपानस्य सष्लन्वधु नीनि चण् पर ॥ ११७ । दीधां लधोः ॥ ११८ । भ्रव त्वरादीनाञ्च ॥ १९६। इतो लोपोऽभ्यासस्य ॥९२०। सनि पि-पी-पा-दा-रभ-लभ-्चक पतपदापिस् स्वरस्य ॥ ४२९ । भ्राप्नोतरीः ॥ १२२। दनूभेरि्च ॥ १२३। दिगि दयतेः परोच्चायाम् ॥
धत्याख्याते तृतीयः पादः समः ।
चतुथः पदः ।
९२४ । सखपरस्वरायाः सम्पसारणमन्तःस्थायाः ॥ १२५ । ग्रहिल्या वयिञ्यपिषष्िष्यविपष्छिनिश्चिभ्रसजीनापयणे ॥ १२६ । सखपिच.
शतुर्धः पादः ] अश्यते । १७
चियजादीनां यणपरो्ताज्ञीःषु ॥ १२५ । परो्ायामभ्यासस्योमय- धाम् ॥ १२८ । व्ययश्च ॥ ९२९ । न वाश्वयोर गुणे च ॥ ९३०। सखपि- स्यपिभ्येनां वेक्र)थिते ॥ १२९ । स्वापेश्चणि ॥ १३२ । ग्रहिस्वपिपरच्छां सनि ॥ १३३। चायः क्िश्वेक्रोयिते ॥ ९३४। प्यायः पिः परोत्ता- याम् ॥ १३५। श्वयतेर्वा ॥ १३६। कारिते च संश्चणोः ॥ १२७ । हृयतेनियम् ॥ १३८। भ्रभ्यस्तस्य च ॥ २३९। च् तिस्वाप्योरभ्या- सस्य ॥ १४० । न सम्पसारणे ॥ १४९ । वेरचेक्रीयिते ॥ ९४२ । ्रच्छदीनां परोत्तायाम्॥ १४३ । सन्धयत्तरान्त नापाकारोऽविकरणे ॥ १८४ । न व्ययतेः परोक्तायाम ॥ १४५ । भीनातिमिनोतिदीसमं गुरदधिस्थाने ॥ १५६। सनि दीडः ॥ ९४७। स्मि निक्रीडपिनि॥ ष्य । सृनिद्योरागमोऽकारः स्वशस्परो धुटि गुणदद्धिस्थाने ॥ १४६ । दीडोऽन्तो यकारः स्वरादावयुशे ॥ ९५०। आ्रालोपोऽसाव- घातुके ॥ १५९१। इटि च ॥ ९५२। दामागायतिपिबितिस्थास्यतिजहा- तीनापीकारो व्यञ्जनादो ॥ १५३ । भाशिष्येकारः ॥ १५४। भरन उस् सिजभ्यस्तविदादिभ्योऽयुवः ॥ १५५। इचस्तलोपः ॥ १५६। हेरकारादहन्तेः ॥ ९५७। नोश्च विकरणादसयोगाठ् ॥ ९४८ । उकाराश्च ॥ ९५६ उकारलोपो वमोर्वा ॥ ९१६० । करोतेर्मियम् ॥ १६१। ये च ॥ १६२ । भ्रस्योकारः सावंधातुकेऽगुणे ॥ ९६३ । रधादे- विकरणान्तस्य लोपः ॥ %६४ । श्रस्तरादेः ॥ १६५ । भभ्यस्तानापा- कारस्य ॥ १६६ । क्थादीनां विकरणस्य ॥ ९६७ । उभयेषापीकारो व्यञजनाद्।वदः ॥ ९६८ । इकारो दरिद्रातेः ॥ १६६ । लोपः सप्तम्यां जहातेः ॥ १७०। धुटि हन्तेः सावधातुके ॥ १७१। क्षासेरिदृपधाया भरण॒व्यऽजनयोः ॥ १७२ । हन्तेजेहौ ॥ १७२। दास्त्योरिऽभ्यासलो- १७ ॥ १७४ । प्रस्येकव्यज्जनपध्येऽनादेशादेः परोत्तायाम् ॥ २७४ । थति च सेटि॥ १७६ । तफलभजव्रपश्रन्थिग्रन्थिदनभीनां च ॥ ९७७। न॒प्सददबादिगुणिनाम् ॥ १७८ । खराद्।बिबर्णोबिरयान्तस्य
धातोरिपुबो ॥ १७६ । प्रभ्य्(पस्षास्रो ॥ ९८० । नोव रणस्य ॥ ह
१८ कल्तापसुत्रम् । [ ५ः वाः
१८१ । य इवशस्यासंयोगपूवेस्यानेकात्तरस्य ॥ १८२ । श्णश्च ॥ १८३। नोर्वकारो विकरणस्य ॥ १८४ । न॒होतेः सावधातुके ॥ १८९। मुबो बोऽन्तः परोक्ताधतन्योः ॥ १८६ । गोहेरूदुपधायाः ॥ १८७। दुषेः कारिते ॥ १८८ । पानुबन्धानां हखः॥ ९८६। इषि वा ॥ १६० । जनिबध्योश्च ॥ ९६९। भ्रोतो यिमायी स्रवत् ॥ १६२। भ्नोतश्च ॥ १६३ । नाम्यन्तानां यणग्रायियिन् श्राश्षीशच्वचेक्रीपितेषु ये दीर्धः ॥ ९६४ । इणोऽनुपखष्स्य ॥ ९९६५ । ऋत रदन्तष्च्चचेक्री- यितयिनश्रायिषु ॥ ९१६६ । इरन्यगुरो ॥ १६७ । यशािषोर्यं ॥ १९८ गुणोऽतिसंयोगाधोः ॥ ९६९ चेक्रीयिते च ॥ २००। प्र।ध्पोरीः॥ २०९ । यिन्यवरो स्य ॥ २०२। श्रदेधस् सनथतन्योः ॥ २०३ । बा परोत्तायाम् ॥ २०४। वेश्च वयिः ॥ २०५। हन्तेवधिराक्षिषि ॥ २०६ । भरधतन्यां च ॥ २०७ । इणो गा ॥ २०८ । इङः प्रोक्तायाम् ॥ २०६। सनीश्डढोगंमिः ॥ २९० । भ्रस्तेभू रसार्वधातुके ॥ २९११। ब्र बो बचिः॥ २१२। चत्तिङडः रूयाम्॥ २९३। वा परोत्तायाम् ॥ २१४। ्रनेरवीः ॥ २९५। भददेतलु ग् विकरणस्य ॥ २१६। इणस्या- दापिवरितिभूभ्यः सिचः परस्प ॥ ह
दत्याख्याते चतुः वद्: समापः।
पञ्चमः पादः।
२१७। नाम्यन्तयोर्घातुबिकर णयो शः ॥; २१८। नायिनशो- पधाया लघोः ॥ २९९ । ्रनि च विकरणे ॥ २२० । करोतेः ॥ २२१। पदिः ॥ २२२। भ्भ्यस्तानामुसि ॥ २२१३ । न रकार नुबन्धवेष्ठीयि- तयोः ॥ २२४। भ्रम्यस्तस्य चोपधाया नापिनः स्वरे गुणिनि सा. धातुके ॥ २२५। सनि चानिरि ॥ २२६ । सिजाक्चिषोश्ात्यने ॥ २२८७ । ऋटन्तानां च ॥ २२८ । स्थादोश्च ॥ २२६। भुवः सिन्घठकि ॥ २३०। सृतैः पञ्चम्याम् ॥ २३१। दीधीवेव्योश्च ॥ २३२ । इदबिद्-
वषः पावः | अश्याते। १६
मुषा सनि ॥ २३२। नाम्यन्तानापनिटम् ॥ २३४ । सर्व॑षामात्यने सावंधातुकेऽनुशमे परबम्याः ॥ २३५। द्विलबदुत्वयोश्च परस्ये ॥ २३६। परोत्तायां च ॥ २३७। सवंवरात्यने ॥ ३८। भ्रा्िषि च परस्ये ॥ १३९६। सप्तम्यां च ॥ २४०। हो च ॥ २४९१ । वुदादेरनि ॥ २४२। भ्रामि बिदेरेव ॥ २४३ । कुरादेरनिनिचूमु ॥ २४ । विजे- रिटि॥ २४५। स्थादोरिरधतन्यापारथने ॥ २४६ । युचादेरागमो नकारः खरादनि विकरणे ॥ २४७। पसजिनश्नोधु टि ॥ २४८ । रधिनमोः स्वरे ॥ २४९ । नेटि रधेरपरोत्तायाम् ॥ २५० । रमिलमोर- विकरणपरोक्तयोः ॥ २५१। दृधुदभ्यां देषिः ॥ २५२। भस्तः ॥ २५१ । श्ना श्राक्तेश्च ॥ २५२४ सोपोऽभ्यस्तादन्तिनिः ॥ २५५। भ्रात्मने चानकाराव् ॥ २५६ । शेतेरिरन्तेरादिः ॥ २५७ । भ्राकारादर भरो ॥ २९८ । ऋदन्तस्येरगुणे ॥ २५९ । उरोष्ठथोपधस्य च ॥ २६०। इन्यसपानलोपोपधाया हसश्चणि ॥ २६१। न भ्ास्टदनुबन्धानाम् ॥ २६२। लोपः पिषतरीश्चाभ्यासस्य ॥ २६१। तिष्ठतेरिव् ॥ २६४। जिघरतेवां ॥
हत्य ख्याते पर्चखषः षड्; समत्ः।
षृ; पादः।
२६५। भ्निदनुबन्धानापगुणेऽनुषङ्सोपः ॥ २६६ । नशब्दाश्च विकरणाव् ॥ २६७ । -परोत्तायामिन्धिश्रन्यग्रन्थिदनूभीनापयुरे ॥ २६८ द्नशिसन्जिखन्जिरनजीनापमनि ॥ २६९। परस्योपधाया दीर्घो हद्ध्नापिनामिनिचरसु ॥ २७०। सिचि परस्मे खरान्तानाम् ॥ २७१। व्यज्जनान्तानापनिराम् ॥ २५२ । भ्रस्य च दीधः ॥ २७३ । वदव्रनरलन्तान।म ॥ २७४। भ्विजाग्रोगु णः ॥ २७५। भ्रक्तिसर्या- रणि ॥ २७६। जागरतेः कारिते ॥ २७७। यशाश्चिषोये ॥ २७८ ।
परो्तायापगुशे ॥ २७६ । आतश्च संयोगादः ॥ २८०। दन्तानां
२० क जलापसुष्रम्। [ ध्मः वादः
॥ २८९१। ऋच्छ ऋतः ॥ २८२ । श्रीडः सावधातुके ॥ २८१ । श्यीयं ॥ २८४ । भ्रायिरिष्यादन्तानाम् ॥ १८५। शाछासाहान्यावे पापिनि ॥ ष्ट । अ्रतिहीबलीरोक्र यीद्पाय्यादन्तानापन्तः पो यल्लोपो गुणश्च नामिनाम् ॥ २८७ । पातेर्लाऽन्तः ॥ २८८ । धुमधी शात्योर्मः ॥ २८६ । स्फायेयादेश्चः ॥ २६० । शषदेरगतो तः ॥ २६९ । हन्तेस्तः ॥ २६२ । हस्य हन्तेरधि रिनिचोः ॥ २६३ । लुप्तोपधस्य च ॥ २ई९। भ्रभ्यासान्च ॥ २९६५। जेर्गिः सनपरोत्तयोः ॥२६६। चेः कि वा ॥ २९७। सणोऽलोपः खरेऽबहृतवे ॥ २६८। द रिद्रातेरसावेधातुके ॥ २६६। वश्चिपस्जोधु टि ॥ ३००। यन्योकारस्य ॥ १०९ भ्राकारस्योसि ॥३०२ संध्यत्तरे च ॥३०३। भ्रस्तः सो ॥ ३०२४। भ्रसन्ध्यत्तरयोरस्य तो तन्नो. पश्च ॥ ३०५। द्धीवेव्योरिवशयकरयोः ॥ ३०६ । नापि व्यञ्जना- न्तादायेरादेः ॥ ३०७। गमहनजनखनघक्षामुपधायाः खरादाबनशय. गुणो ॥ ३०८। कारितस्यानामिड् विकरणे ॥ ३०९६ । यस्यापत्यपत्य- यस्याख्वरपूवस्य यिनृभ्रायिषु ॥ ३१० । न लोपश्च ॥ ३१९ । व्यञ्जना दिस्योः ॥ ३१२ ॥ यस्याननि ॥ ३१३ भ्रस्य च सोपः ॥ ३९४। सिचो धकारे ॥ ३१५। धुटश्च धुरि ॥ ३१६ । हखाचानिटः ॥ २१७। इट- श्वटि ॥ ३१८। स्कोः संयोगाद्योरन्ते च ॥ ३१६ । चवगस्य किरस- वणं ॥ ३२०॥। हो ठः ॥ ३२१ । दादेः ॥ ३२२ । नधः ॥ ३२३ । भृजादीनां षः ॥ ३२४ । छलोश्च ॥ ३२५ । भाषितपु स्कं पु वदायो ॥ ३२६ । भ्रादातामाथापादेरिः ॥ ३२७ । भ्रात भ्राथे इति च ॥ ३२८ । याञ्ञब्दस्य च सप्तम्याः ॥ ३२६ । यामयुसोरियमियुसो ॥ ३३०। शरमादीनां दीर्घो यनि ॥ ३१९ । द्िवुकम्बाचमामनि ॥ ३३२ । क्रपः परस्य ॥ ३१३ गयष्यमां छः ॥ २२४। पः पिबः ॥ ३३५। धो जिघ्रः ॥ ३९६ ध्यो धपः ॥ ३२७1 स्थस्ति्ः ॥ ३१८ श्नो पनः ॥१३९। दाणो यच्छः ॥ ३४०। दशेः प्रयः ॥ २५१। भर्तष्छः ॥ २४२। सत्त ्धावः॥ ३४३ । शदः शीयः ॥ ३४४। सदः सीदः ॥ ३४५ । जा जनेर्विकरणे ॥ ३४६ । इ ॥ ३४७ । पषादीनां हशः ॥ ३४८ उतो हद्धिष्यश्ननादौ
तक्ष्णः परदः ) आख्याते । २१
गुणिनि सार्वधातुके ॥ ३४६ । ऊर्णो तेगु णः ॥ २५० । स्तन्यं च ॥ ३५१। तहेरिड विकरणात् ॥ ३५२। त्र. १द् वचनादिः ॥ ३५३। ्रस्ते्दिस्योः ॥ २५४ । सिचः ॥ २५५ । रुदादिभ्यश्च ॥ २३१६ । ्रादो$ट्॥ २९७ । सस्य सेऽसव्रधातुके तः ॥ ३१८ । श्रणि बचेरोदृपधायाः ॥ ३५६। भ्रस्यते स्योऽन्तः ॥ ३६० । पतः पपिः ॥ ३६९ । कृपे रो लः ॥ ३९६२। गिरतेश्चेक्रीयिते ॥ ३६२। वा खरे ॥ ६४ । तृतोयादेदधभान्तस्य धातोरादिचतुथत्वं सिध्वोः ॥ २६५ । सलोपे च दिस्योः ॥ ३६६ । सथोश्च दधातेः ॥
इत्याख्याते षष्ठः पादः समाः ॥
सप्तमः पाद्, ।
३६७ । इडागपोऽसावंधातुकस्यादिग्येज्जनादेरयकारादेः ॥ ३६८। स्नक्रमिभ्यां परस्प ॥ ३६९ । रुदादेः साबेधातुके ॥ १७०। {शः से ॥ २७१ । ईदजनोः सध्ये च ॥ ३७२। से गमः परस्मे ॥ २७१। हनदन्ताव स्ये ॥ ३७६ । भ्रञ्जेः सिचि ॥ २७५ । स्तुुधुम्भ्यः परस्मे ॥ ३७६ । यपिरपिनम्यूादन्तानां सिरन्तश्च ॥ ३५७ । स्मिङ्पुरूरनज- शुक्गृपूभ्छं सनि ॥ ३७८ । इटो दीरथा ग्रहरपरो्तायाम् ॥ २७६ । ग्रनिदेकखराद्।तः ॥ ३८० । इवणादग्विभ्रिदीडक्षीडः ॥ ३८९ । उतोऽगुरुगएस्नुदुद्णवः ॥ ३८२। ऋतोऽदडन्मः ॥ ३८३ । शकेः कात् ॥ ३८४ । पचिवचिसिचिरिचिमुचेश्यात् ॥ ३८१ । प्रच्छेश्छत् ॥ ३८६। युजिहजिरननिभुजिमनिभन जिसननियनिभ्रसनियनियस्- निरटजिनिभिविभिखनजेर्नात ॥ २८७। भरदितुदिनुदि्तुदिखिधति- विधतिविन्दतिषरिनत्तिषठिदिभिदिष्दिक्षदिसदिपदिस्कम्दि खिदेर्दाव् ॥ ८८ । राधिरूधिक्र धिन्तुधिबन्धिश्चषिसिध्यतिबुध्यतियुधिव्यधिसा- र्षात् ॥ ३८६ । हनिपन्यतेर्नात् ॥ ३६० । श्रापितपितिपिखपिवपिश्- पिष्लुपित्तिपिलिपिलुपिस्पेः पात् ॥ >६१। यभिरमिलभेर्मात् ॥ ३९२। यपिरमिनमिगयर्मात ॥ २६२ । रिशिरूसिक्र किलिशिबिशिदि.
२२ क तापसुत्म् । | प्रः पा$ः
तिदक्िस्प्रकषिगकिदनज्ञः श्रात् ॥ ३९४। द्विषिपुष्थतिङृषिदिलष्यति- त्विषिपिषिविषिशिषिशुषितुषिदुषेः षात् ॥ २९५ । वसतिधसेः सात् ॥ ३६६ । दहिदिहिद्हिपिहिरिदिरुहििहिलुहिनहिवहेर्हत् ॥ ३९७। ग्रहगुहोः सनि ॥ ३९६८। उव्णान्ता्च ॥ ३९६ । इवन्तधश्रसजदन्ः भुभ्रियुरए भरब्वपिसनितनिपतिद रिद्रां बा ॥ ४००। भुवः सिजलुक्गि ॥ ४०९१ । सदभस्तुद् श्च ब एव परोत्तायाम् ॥ ४०२। थल्य कारात् ॥ ४०३ । इृनोऽसुटः ॥ ४०४ । सुद् भूषे सम्पयु पात् ॥ ्त्याख्याति सप्तभः पाद्, समः ॥
अष्टमः पादः ।
४०४ । पदान्ते धुरा भरथः ॥ ४०६। रसकारयोच्निंसष्ठः ॥ ४०७। घट्धभेभ्यस्तथोर्पोऽधः ॥ ४०८। षोः कः से ॥ ४०६ । तवर्गस्य षट- वर्गाटवगेः ॥ ४९१० । ठेढलोषो दीधेश्वोपधायाः ॥ ४९९ । सहिवहोरोद- वशेस्य ॥ ४१२ । धुटां तृतीयश्चतुर्थषु ॥ ४१२३ । भ्रघोकषेष्वक्षियां पथमः ॥ ४१४ । भूजः खरात् खर दिः ॥ ४१५। भरस्य बपोदीधिः ॥ ५९६। खरान्तानां सनि ॥ ४१७ । हनिङ्गमोरूपधायाः ॥ ४१८ । नामिनोर्ग्वो- रुष्य रोग्यंञ्जन ॥ ४१६ । सस्य श्वस्तन्यां दोतः.॥ ४२० । श्रडधा- लादिच्च स्तन्यधतनीक्रियातिपत्तिषु ॥ ४२९ । खरादीनां खद्धरदेः ॥ ८२२ । भ्रवरशास्याकारः ॥ ४२३ । भस्तेः॥ ४२४। एतेये ॥ ४२४। न पा-पास्मयोग ॥ ४२६। नाम्यन्ताधातोरश्चीरथतनीपरोत्तासु षो टुः ॥ ४२७। परजा पालिः॥ ४२८ । धात्वदेः षः सः ॥ ४२६। शो नः ॥ ४३०। निपि्ाठ् प्रत्यय विकारागमस्थः सः षत्वम् ॥ ४३१। शासि-वसि-घसीन(जच । ४१२ । स्तोतीनन्तयोरेव सनि ॥ ५१३३। लु ग्लोपे न प्रत्यय-ढृतेम् ॥ ४१४। खर विषिः स्वर द्वि्व्वचननिपित्तं कृते द्िव्वेचने ॥ ५६५ । योऽनुबन्धोऽपयोगी ॥ ४३६ । श्चिडिति शादयः ॥ ४३७। संप्रसारणं यहतोऽन्तस्थानिपितताः ॥ ४९८ । भ्र पूरवे सभ््यच्चर च गणः ॥ ४२३६ । भ्रारलरे च टद ॥
ध्त्याख्याते अषमः पादैः सपाः ।
व्रथपः वादः ] इकर णम् । २३
कु८करणम् । पथमः पाद्ः।
१। सिद्धिरिज्वम् ॒णानुबन्धे ॥ २। हन्तेस्तः ॥ ३। न सेटोऽम- न्तस्यावपि-कपि-चपाम् ॥ ४ । परत्ययलुकाञ्चानाम् ॥ ५ । सव्वधा. तुकवच्छे ॥ ६। ङ न गुणः ॥ ७। के यगव्च योक्तवज्जम् ॥ ८। जागुः दरत्यश्न्तृर व्योः ॥ ६ । गुशी क्त्वा सेडष्दादिन्चुधकुषष्ठिश- गुधपृदमरदवदवस प्रहा ॥ १० । स्कन्दस्यन्द्रोः क्वा ॥ ९१। व्यज्ज- नदेव्यु पधस्यावोवा ॥ १२। तृषिष्षिकृशिवजञ्चिलुञिर् ताञ्च ॥ ९३। थ- फान्तानाञ्चानुषङ्किन।म ॥ ९१४ । जान्तनश्चामनियाम् ॥ ९५ । धीड- पूट-दश्ित्तिदखिदिपिदां निष्ठा सेट्॥ १६ । मृषः त्षमायाम् ॥ ९७। भावादिकम्बणोर्व्वोदूपधात् ॥ १८। हदो हखः ॥ ९६ । छदेर्पेस. पनूनूकिप् सु च ॥ २०। शींस्योपपदस्यानन्ययस्य खानुबन्धे ॥ २९। नापिनोऽन्पत्ययवच्चकखरस्य ॥ २२। हखारूषोन्मोऽन्तः ॥ २३। सयागदास्वूनां कारे ॥ २४। गिलेऽगिलस्य ॥ २५। उपसर्गादसुदूभ्या लभेः परागूभाठ् खलघुमोः ॥ २६ । भ्राडो यि ॥ २७। उपात् पशंसा- याम् ॥ २८। बा ति रात्रेः ॥ २९ । पुरन्दरवाच॑यपसन्वसहद्विषन्त- पाश्च ॥ ३०। धातोस्तोऽन्तः पानुबन्धे ॥ ३९। भ्रो्दोद्रथां द्यः खरवत् ॥ ३२। भियो; क्ये ॥ ३३ । कृीङ्स्तदथं ॥ ३४ । वेलेपोऽ- एतस्य ॥ ३५। योव्येञ्जनेऽये ॥ ३६ । निष्ठं टीनः॥ ३७। नाल्वि- ष्यबाय्यान्तेतनुषु ॥ ३८। कषपुपूर्व्वोऽययपि ॥ २९ । मीनात्यादिदा- दीनापा ॥ ४० । तेरदीधिः ॥ ४१। निष्ठायाञ्च । ४२। स्फायः स्फीः ॥ ४२। प्यायः पीः खङ्ग ।॥ ४४ । शृतं पाके ॥ ४५ । परस्त्यः संप्रसार- णम् ॥ ४६ । द्रवधनस्पकषयोः इयः ॥ ४७ । प्रतेश्च ॥ ४८ । वाभ्यवा- भ्याम् ॥ ४६ । नवेञ्योयपि ॥ ५०। व्येनश्च ॥ ५१ । सम्परिभ्यां बा॥ ५२। तहोयेयन्त्यम् ॥ ५२। वः क ॥ ५४। धाप्योः ॥ ५५। ¶ूचमोपपाय। पुटि चागुरे ॥ ५६। छमोः शूरो पञ्चे च ॥ ५७।
२४ कलापसुश्रम्। [ २यः पादुः
त्रि-व्यवि-पविस्वरि-त्वरापुपधायाः ॥५०। राह्लोप्यौ । ५६। वनतित- नोत्यादि-प्रतिषिद्ध यं धुरि पञ्चपोऽच।तः ॥ ६० । यपि च ॥ ६१। बापः ॥ ६२। न तिकि दीेश्च ॥ ६३। उन्देमनि ॥ ६४। घयीन्पेः ॥ ६५ । स्यदो जवे ॥ ६६ । रनजेर्भावकरणयोः ॥ ६७ । बुषूपिनिणोश्च ६८। हैः खरेऽनिरि वा ॥ ६< । यम-मन-तनगयां फो ॥ ७०। बिड. वनोरा ॥ ७१ । घुटि खनिसनिजनाम् ॥ ७२। ये वा ॥ ७३ सनस्ति ङि वा ॥ ७४। रफुरिस्फुल्योघञ्योतः ॥ ७५। इज्नकतेः क्ति ॥ ७६ । धतिस्यतिमास्यां स्यगुणे ॥ ७७ । वाच्छाशौः ॥ ७८। दधातेहिः ७६ । चरफलोरुदस्य ॥ ८०। दद्दोऽधः ॥ ८१ । खरादुपसर्गात् तः ॥ ८२। यपि चादो जग्धिः ॥ ८३। घमलोधघलः ॥ ८४। क्तक्तवन्त् निष्ठा ॥ १ति ङत्घु प्रथमः पाद्; समाप्तः ॥
द्वितीयः पादः ।
८४ । घातोः ॥ ८६ । सप्म्युक्तयुपपदम् ॥ ८७। तत् भाङ्नाम चेव ॥ ८८। तस्य तेन समासः ॥ ८६। नान्ययेनान्पा ॥ ई० । तृती- यादीनां वा ॥ ₹१। ठृत ॥ ६२ । वाऽसरूपोऽच्याम ॥ €३। तन्या. नीयो ॥ ₹४ । खराद्यः ॥ ६५। शङ्सिहिपवरगन्ताच ॥ ६६ । श्रात- खनोरिच ॥ ‰७। यपरिपदिगदान्तनुपसगं ॥ €८। चरेराटिः चा- गुरो ॥ &६ । परयावथवरय्याविक्र यगर््घानिरोपेषु ॥ ०० वञ्च करणे १०१। भ्रय्येः खापिवंश्ययोः ॥ १०२। उपसर्य्या काल्या प्रजने ॥ १०३। भ्रजय्य संगते च ॥ १०४। नान्न वदः क्यप च ॥ १०५। भावे मुवः ॥ १०६ । हनस्त च ॥ १०७। दम्-द-जुषीरशासुस्तुगुशं क्यप् ॥ ९०८। ऋ दपधाचाक्ल पिदतेः ॥ १०६ । भगोऽसंन्नायाम् ॥ ११० ग्रहोऽपि-पतिभ्यां वा ॥ १११ पदप्द्ययोशच ॥ ११२। बो नीपू- सूभ्यां कस्कयुऽ्जयोः ॥ १९३। कृष्टपि-पजां बा ॥ ११४ । सूर्य-₹-
३यः काद्. | कृतक्णम् । २५
ष्यान्यथ्याः क्त रि ॥ ११५। भिधोद्धधो नदे ॥ ११६ । पुष्यसिध्यो न्तत ॥ ११७ । युग्यं पत्रं ॥ \१८ । कृ्ट-पच्यकुःप्ये संद्गायाम् ॥ ११९। ऋूवर्शाज्यञ्जनान्ताद् ्यश! ॥१२०। भ्रासु-यु-बपि-रपि-लपि- रपि-दमि-चमाञ्च ॥ १२१। उव्णादावहयके ॥ १२२। पापोमानसा- पिधेन्योः ॥ १२२। प्राडोर्नियोऽसम्पतानिययोः स्रवत् ॥ १२४। सभ्विकुरडपः क्रतो ॥ १२१५। राजमरूयश्च ॥ १२६। सान्नाय्यनि- कार्यो हविरनिव।सयोः ॥ १२७। परिचायग्योपचाययावम्नो ॥ १२८ । चिाप्रिचित्ये च ॥ १२६ । भ्रपावस्य। वा ॥ १३० । ते कया: ॥ ९३१। युणतृचो ॥ १३२ । भ्रच पचादिभ्यश्च ॥ १३३ । नन््दियु : ॥ १३४। प्रहदिरशिन् ॥१३५। नाम्युपधपीकृग ्ञां कः ॥ १३६॥ उपसगे चातो डः ॥ १२७ । पेडटशिपाघ्राध्पः शः ॥ १३८ । साहिसातिवेय् देजिचेतिधारि. पारिलिम्पविन्दां चनुपसगं ॥ १२९। वा ज्वलादिदुनीभुबो शः ॥ १४० । सपराडगे ख वः ॥ ९४९ । श्रवे हसोः ॥ १४२। दिहिलिषिश्लि- पिश्वसिव्यध्यतोरश्यातां च ॥ १४२३ । ग्ेर्वा ॥ १४४ । गेहेतक् ॥ १४४५। शिल्पिनि इुष् ॥ ९६६। गस्थकः॥ ९४७ । रयु ट् च ॥ १४८। हः कालब्रोह्ोः ॥ १४६ । भ्राश्धिष्यकः ॥ १५०। प घ सखा साधुकारिणि ॥ ` ¬ एति हइत्घ्ु हितीयः पादः समाप्तः ॥
. _ तृतीयः पादः।
१९ । कमरयण् ॥ ९५२ । इवापश्च ॥ १५३। ्षीलिकापिभस्या चरिभ्यो शः ॥ १५४ । भ्रातोऽनुपसर्गाव् कः ॥ १५५ । नान्न स्थश्च ॥ १४६ । ठन्दश्षोकयोः परिमनापनुदोः ॥ १५७ । प्र दाहः ॥ ९५८। सपि ख्यः ॥ १५६ । गः एक् ॥ १६० । सुरासीध्योः पिषतेः ॥ १६१। इमोऽन् बयोऽनुधमनयोः ॥ १६२ । भ्राङि ताच्छील्ये ॥ 1६३ भहेश्च ॥ ९४ । भयः प्रहरणे चादशदसूव्रयोः ॥ १६५। धनुदेरडत्सरुलाङ्गला- रकुशयषटतोमरष गर्वा ॥ शद । स्तम्बकं यो रमिजपोः ॥ १६७। क सङ्गायाम् ॥ १६८ । श्रीड्गेऽधिकरणे च ॥ १६९ । चरेषु; ॥
२६ क जावसुत्रम् । [ श्वः वव
१७० । पुरोऽग्रतोऽग्रे षु सत्त: ॥ ९७१ । पूर्वं कल्तरि ॥ १७२। ङमो हेतुताच्छीस्यानुलोम्येष्वशब्दश्ोककलहगाथावेरच।टुमूवरयन्वपदेषु ॥ १७२ । तदाधायन्तानन्तकारवहुबाहहदिवाविभानिश्ापरभामाश्चिव्र- कतृ न।न्दीकिलिपिलिविबलिभक्तित्तेव्रजङ्धनुररःसंख्यास्चु च ॥ १७४ । भृतो कर्मशब्दे ॥ १७५ । इ: स्तम्बशकृतोः ॥ १७६ । हरते तिनाथयोः पञ्चौ ॥ ९७७ । फलेपलरजःसु ग्रहेः ॥ १७८। देववातयो- रापेः ॥ १७६ । भ्रात्योदरकुत्तिषु भजः खिः ॥ १८०। एजेः खश् ॥ १८१। शुनीस्तनमुञ्जकूलास्य पुष्पेषु धेटः ॥ १८२। नाटीकरयुष्- पाणिनासिकासु ध्यश्च ॥ १८३ । विध्वरुस्तिलेषु तुदः ॥ ९८४। भरसूययेग्रयोर चः ॥ १८५ । लल्तारे तपः ॥ १८६ । पितनखपरिमाणेषु पचः ॥ १८७। कूलयद्र, जोद्रहोः ॥ १८८ । वहं लिहा लिहपरन्त- पेरस्पदाश्च ॥ १८९६ वदः खः प्रियवशयोः ॥१६०। सवेकूलाश्रकरीषेषु कषः ॥ ९६१ भयत्तिपेयषु इञः ॥ ९६२। सेपप्रियपद्रं ष्वण् च ॥ १६३ । भावकरणयोस्तवारिते सुवः ॥ १९६४ । नान्नि तुभृरनिषारि तपिदिपिसहां संह्नायाम् ॥ ॥१६५। गपश्च ॥ १९६६ । उरोविशयसोर- रविहौ च ॥ १६७। डोऽसं्गायामपि ॥ १९८ । विहङ्गतुरङ्युजङ्गाश्च ॥ १६६। श्रन्यतोऽपि च ॥ २००। हन्तेः कयरयाश्चीगयोः ॥ २०१॥ श्रपाठ् छ क्षतयसोः ॥ २०२। इपारश्ीषयोखिन् ॥ २०२। टग् लक्तरे जायापयोः ॥ २०४ । भ्रमनुष्यकत् केऽपि च ॥ २०५। हस्तिबाहृक- पाटेषु शक्तो ॥ २०६ । पाणिघयदधोौ शिर्षिनि ॥ २०७। नग्रपलित- परियान्धस्यूलसुमगादयं ष्वभूततदराब छः ख्युट् करे ॥ २०८। युवः खिष्णएुखुकमो कत्त रि ॥ २०९६ । भजो विर ॥ २१०। सह्ढन्दसि॥ २९१९ । वहश्च ॥ २१२ । ग्रनसि दश्च ॥ २१२ । दृः को पश्च ॥ २९४। बिट् कमिगपिखनिसनिजनाम्॥ २१५ । न्वं इवतवबहुक्थशंसपुरोढा- क्ञावयजिभ्यो विण् ॥२४६। श्र।तो मन् इ निब्वनिव विचः ॥२१७। भन्ये. भ्योऽपि दृश्यन्ते ॥ २९८ । किप् च ॥ २१९ । वहे पञ्चम्या भ्र तेः ॥ २२० । सशोऽनुदके ॥ २२९। प्रदोऽनश्नं ॥ २२२ । कव्ये च ॥ २२१।
छः पावः ] कश्पकर्णम्। ९७
ऋतिग्दधक्खग्दिगुष्णिदश्च ॥ २२४ । सतमुद्विषइदुहयुजविदभिद्- एिदजिनीराजामुपसरगेऽपि ॥ २२४५। कमययुपमाने यदादौ द्शष्टक् सङो च ॥ २२६। नाम्न्यजतौ णिनिस्ताच्छोस्यं ॥ २२७ । कतय्यु - पमाने ॥ १२८। व्रताभीच्शय)श्च ॥ २२९६ । पनः पु वचाव्र ॥ २२०॥। छश्चात्मने ॥ २३१। करणेऽतीते यजः ॥ २३२। कपणि हनः कुत्सा- याम् ॥ २३२। क्व् ब्रह्मभ्र णरन्र षु ॥ २३५। कवः सुपुरयपापकम- मन्वर्देषु ॥ २३५। सोमे सुमः ॥ २३९। चेरग्नो ॥ २२७। विक्रिय इन् कुत्सायाम ॥ २३८। दृशेः निप्॥ २३६ सहराह्नोयु धः ॥ २४०। कृजश्च ॥ २४१ । सप्तपीपञचम्यन्ते जनडंः ॥ २४२ । भ्न्यव्रापि च ॥ २४२। निष्ठा ॥ २८४। इवनिप् सुयजोः ॥ २४५ । जीय्यतेरन्तन् ॥ इति तष ततीयः पादः समाप्तः ॥ चतुथः पादः ।
२४६ । न सुकानो परोत्तावचच ॥ २४७। वत्त पाने शन्तडनश्चा- वपथमेकाधिकरशामन्तरितयोः ॥ २च८। लक्तणदेतलोः क्रियायाः ॥ २४६ । वेतेः शन्त बेन्सुः ॥ २५० ्आनोऽजात्मने ॥ २९१। १ तस्या- सः ॥ २५२। भ्रानमोऽन्त भ्राने ॥ २५२ । पूडः-यजोः शानङ. ॥ २५९। शक्तिवयस्ताच्छोस्ये। २५५ । इङ धारिभ्यां शन्तृड.उन्रच्छे, ॥ २५६। दविषः श्रो ॥ २५७ । सूम यह्षसंयोग ॥ २५८ । भ्रहेः प्र्षसायाम् ॥ ५५६। तच्छोलतद्धम्मेतवपाधुकारिष्वाङ् : ॥ २६० । तृन् ॥ २६१। घ्राञ्यसंछृञभूसहिरुचिदरटधिचरिमजनापन्पेनापिष्णएुच _॥ २६२। पदि- पतिपचामुदि ॥ २६१ । जियुबोः स्तुर्॥ २६४ । म्लाम्ास्थात्तिपचि- परिपृजां स्नुः ॥ २६५ । भ्रसिगषिधृषि्तिपां ऋ : ॥ २९६ । श्षपायष्ठा- नां धिनि ॥ २६७। युजभजयुनद्िषदर हदुहदुषास्कोड़यजानुरुषाङ् यपास्यसरनजाभ्याङ्हनाञ्च ॥ र€८ । सपि रजिपचिज्वरि- त्वराम् ॥ २६९ । बो विचकंत्थस्न्भुकषल षाम् ॥ २७०। भर - पयब्दवसक्पाम् ॥ २७१ । परो सदहोः ॥ २७ । क्तिपरटबदवादि- देरिभ्यो इण् च ॥ २७३। निन्दहिसलिक्चखादानेकस्वरबिनाश्चव्या-
२८ कलापसुत्रप् । [ ५ः वाद्
भाषासुयां बुम् ॥ २७४ । देविक्र. शोभोपसगे ॥ . २७५ । ऋ.धिमरिद- चलिक्षब्दाथभ्यो पुः ॥ २७६ । रुचादेश्च व्यज्जनादेः ॥ २७७ । जुच - करम्यद् द्रम्यखश्धिज्वलश्रुचलष(स)पतपदाम ॥ २७८। न यान्तघरूद- दीपदी्ताम ॥ २७६ । श॒-कमगपहनदृषभूस्थालषपतपदामुकम् ॥ २८० डः भृत्तिलुरिटजल्पिकुद्रं षाकः ॥ २८१। भरं जुसुबोरिन्॥ २८२ । जोनटत्तिविश्रिपरिभूवपाभ्यम।व्यथाञ्च ॥ २८३ । दयिपतिग्दिस्प. दिश्रद्धातन्द्रानिद्राभ्य आलयः ॥ २८४ । श्रदिसदिधेड.दासिभ्यो ₹ः॥ २८५ । श्रदिषसां मरक ॥ २८६ । पिदिभासि-भनजां घुरः ॥ २८ । छिदिमिदिविदां कुरः ॥ २८८ । जागुरूकः ॥ २८६ । चेक्रीयिवान्तानां यनि नपिदनश्चिवदाप् ॥ २९६० । तस्य लुगचि ॥ २६१। ततो याते- व्वरः ॥ २६२ । कसिपिसि[ष]मासीक्षस्थापयदाञ्च ॥ २६३। सृजी- शनघचां २५ ॥ २६४ । गपस्त च ॥ २६५ । दीपिकम्प्यजसिहिसि- कमिस्मिनयां रः ॥ २६६ । सनन्ताशंसिभित्तामुः ॥ २९७ । विन्द च ॥ २९८ । भ्रादटव्णोपधालोपिनां किद्रः च ॥ २६९ । तृषिधृषिखयां नजिड. ॥ २०० । ५ वन्धोरारुः ॥ ३०१। भियोरकूलुको च ॥ ३०२। हिवृभ्राजिरयुरवीभिसाम ॥ २०३। घ ति गपोदरं च ॥ ३०४। मुबोडुवि- शं षु ॥ २०५। कम्भणि पेटः न ॥ ३०६ । नीद्पृश्षमुधुयुजस्च तुद- सिसिचपिहपतदन्श्ननहां करण ॥ २०७। हलशुकरयोः पुवः ॥ ३०८। भ्रचिलुभूमुखनिसहिचरिभ्य इतन ॥ ३०६ । पुबः संद्नायाम् ॥ ३१० । ऋषिदवतयोः क्त रि ॥ ३११। मयानुबन्ध-पति-बुद्धिपुजार्थेभ्यः कः ४१२। ठशादयोः भूतेऽपि ॥ २९३ । भविष्यति गम्यादयः ॥ ३१४। ुखतुमो क्रियायां क्रियार्थायाम् ॥ ३९१५। माववाचिनश्च ॥ ३१६। कम्यणि चाश ॥ ३१७। भन्त्रानो स्यसंहिती शेषे च ॥ इदि इत्छु चतुथे; पावः सम्राप्ठः | पञ्चमः पादः ।
११८ पदरुजविकस्पृणोर्चा घम् ॥ ३९१६ । ्-स्थिरष्याध्योः ॥
३२० । भावं ॥ ३२१ । भ्रक्त रि च कारके संह्ायाम् ॥ ३२२। स्व
ध्रः वादः | कत्व रमम । 2६
८त् परिमा ॥ ३२३ । स्ढाभ्याञ्च ॥ २२४ । उपप रुवः ॥ १२२ सपि दृवः ॥ २०६ यद्र बोरदि च ॥ ३२७ । श्रिनोमूम्योऽचुपसग ॥ हस । सतुशरभ्यां बो ॥ रे२६। सश्च पथनेऽशम्दे ॥ ३२०। भ चायह् । ३३९ । छन्दो नानि च ॥ ३३२ । पद --सतुशरु्ु तः ॥२२०। नियोऽबो- दोः ॥ ३३४। निरभ्योः पृवोः ॥ ३२५॥ यहं सपि र्त् वः ॥ २३६ । उन्नयार्भिरः ॥ ३३७। किरो धान्ये ॥ ३८ । नो रजः ॥ ३३९ । सदि प्रि-पुवो ॥ २४० । ग्रहेश्च ॥ ३५९ । ग्रवन्योराक्रोशे ॥ ३४२। पर लिष्तायाम् ॥ ३४२ । समि मुष्टौ ॥ २४४ । परो यज्ञं ॥ ३४। वाऽवे वर्पप्रतिबन्ये ॥ ३७४६ । पर रश्मौ ॥ ३४७ । घणिजाञ्च ॥ ३४८ हसो तेराच्छादने ॥ ३४६ । भ्राङि रुप्लुवोः ॥ ३५० । पर भुबोऽबह्गाने ॥ ३५१ । चेस्तु हस्तादाने ॥ ३५२। शरीर निवासयोः कश्चादेः ॥ ३५२। सये चानोत्तराय्ः ॥ ३५४ । परित्योनीणोच, ताभ्र षयोः ॥ ३५४ । व्युपयोः क्तेः पर्याये ॥ ३५६। भ्रमिविधो भावे इनुण् ॥ २५७। कम्येव्यतीहरे च कियाय ॥ २३५८ । स्वर-ट-ट-गपि-ग्रहामल् ॥ ३५६। उपसर्गैः ॥ ३६०। नो श च ॥ ३६१। मदेः भरसमो हषे ॥
६२। ग्यधिजपोश्ानुपसतगं ॥ ६२ । खनहो्वां ॥ ३६४ । ययः सन््युपविषु च ॥ ३६ । नो गदनदपटस््रनाम् ॥ ३६६ । कणो वीणा- थाच ॥ ३६७। पशः परिमाणे नित्यम् ॥ २३६८ । सयुदारजःप्रथुषु ॥ ३६६ । ग्लहोऽततेषु ॥ ३७०। सत: प्रजने ॥ ३७१ । हो हथाभ्युपनि- विषु च ॥ ३७२। भ्राडिः युद्धं ॥ ३७३ । भावेऽनुपसगेस्य ॥ ३७४। हन्तेषेधिश्च ॥ त मूर्तो घनिश्च ॥ ३०६ । परादग्हैकदेसे घम. च ॥ १७७ । भ्रन्तधनोद्धनौ दशात्याधानयोः॥ ३७८ । करणेऽयो-विद्र षु । ३७६ । प्रौ दः ॥ ३८० नौ निमिते ॥ ३८९ समुदोगेण-पशंसयोः ॥ ३८२ । उपात् क भराश्रय ॥ २३८३। स्तबेऽ्च ॥ ३८४) टवनुबन्धादथुः ॥ ३८५। इबनुबन्धास्तरिपक् तेन निन्टे च ॥ ३०६ । याचिविच्छि भच्छियनिस्वप्रिततियतां नङ. ॥ ३८७ । उपसगे दः किः ॥ इ८्८। कम्भगयधिकरणे च ॥ ३८६ । यां क्तिः ॥ ३६० । सातिहेतियूति-
३० कलतापसुच्म् । [ दष्टः पाद
जृतयश्च ॥ ३६१ । भावे पविगापास्थाभ्यः ॥ ३६२। व्रजयजोः; क्यष् ॥ 3 । समरजासनिसद निपतिक्षीङ सुविधटिचरिपनिभूृविणां सज्ञायाम् ॥ ३६२ । कखः श्च च ॥ ३९५ । सत्त यश्च ॥ ३६६। इछन ॥ ३६७ । शंसिपत्थयादः ॥ ३६८ । गुरोश्च निष्ठासेटः ॥ ३९९ । षा-नुबन्धभिदादिभ्यत्वङ ॥ ४०० । भीषिचिन्तिपनि- फथिकरूम्बिचर्भिस्पहितोलिदोलिमभ्यश्च ॥ ४०१। भ्रातश्चोपसगे ॥ ४०२ । {पिश्रन्ध्यासिबन्दिविदिकारितन्तेभ्यो युः ॥ ४०३ । कीर्चीषोः क्तिश्च ॥ ४०४। रोगाख्यायां बुञ् ॥ ४०५। संन्नायां च ॥ ४०६। पर्य्यायाद्णंषु च ॥ ४०७। प्रभ्नाख्यानयोरिन् च बा ॥ ४०८ । नज्य- न्याकरोक्षे ॥ ४०९६ । कृययुटोऽन्यन्रापि च ॥ ४१०। नपुसकं भवे क्तः ४१९१ । युट् च ॥ ४९२। करणाधिकरणयोश्च ॥ ४१३। पु सि स्वायां घः ॥ ४१४ । गो षर सञ्चरवहव्रजव्यजक्रमापणनिगमाश्च ॥ ४९५ । भवेतच्ञोयेम्॥ ५९६ । व्यञ्जना ॥ '८१७। उदङ्कोऽनुदके ॥ ४१८। जालपानायः ॥ ४९६ । ईषद् दुःसुषु ङच्छाषृच्छार्थषु खल् ॥ ५२०। कतृ कमणोश्च मृमः ॥ ४२१। भ्रादृभ्यो यद् र द्रतिः ॥ ४२२। छ्चासुयुपिटश्षिधषिपषां वा ॥ ४२२। इच्छथष्वककलू केषु तुम ॥ ४२४ । कालसमयवेलाश्चक्तययषु च ॥ ४५। भ्रदेतो तृच. ॥ ४२६। क्कि च त्याः ॥ ४२७। प्र ष्य।(तिसगेपाप्रकासषु ॥ ४२८ । भराव इयकाषपणेयो णिन् ॥ ४२६। तिक्तां संन्नायापाक्चिषि ॥ ४२०। धातुसम्बन्धे प्रत्ययाः ॥
धति इव्घ्घु पञ्चमः पादः समाप्तः ॥
षष्ट; पादः ।
४९१। भल रथोः परतिषधयोः क्त्वा बा ॥ ५१२। पड: ॥ ८३१। एककत् कयोः पूवेकाल ॥ ४३८। परावरयोग च ॥ ४३५। गाम् चामोख्णये द्विच पदम ॥ ४३६। विभाष।्र पयपपूर्वेषु ॥ ४३७। कमरयाक्रोत्े रमः खमिन्॥ ४२८। खादो च ॥ ४३६। भरन्वधेवङ्ग
घः वादः ] कतक रगम्। ३१
थपित्यसु सिद्धापरयोगश्चं ठ् ॥ ४५० । यथातथयोरमूयाप्रतिवचने ॥ ४४१। हो शम् साकल्ये ॥ ४४२। यावति विन्दजीवोः ॥ ४४१। वर्पोदरयोः पूरेः ॥ ४४४। वधममाणो ऊभोपश्च वा ॥ ४५५। चलाय ्रोपेः॥ ५४६ । निमूलसमूलयोः कषः ॥ ४४७। शुष्कच.णरुचेषु पिषः ॥ ड्य । जीवि ग्रहेः ॥ ४४६। अकृते कमः ॥ ४५०। समूले हन्तेः ॥ ५५? । करणे ॥ ४५२। हस्ताथं ग्रहवर्तिटताम् ॥ ४५२ । खां पुषः ॥ ४५४। स्नेहने पिषः ॥ ५५५। वन्धोऽधिकरणे ॥ ४५६। संहायां च ॥ ४५७। कर्वररजीपुरूषयोनेक्षिबहिभ्याम् ॥ भत । उध्वं शुषिपूरोः ॥ ५४५६। कमणि चोपमाने ॥ ४६८ । कषा- दिषु तैरेवानुपरयोगः ॥ ४६१ । तृतीयायामुपदशेः ॥ ध६२। हिसार्था- चे ककमैकात् ॥ ४६३ । सप्तम्यां च परमाणासन्योः ॥ ४९४। उपपीड- श्षकषश्च ॥ ४६५ । श्रपादानि परोपसाणम् ॥ ४६६ । द्वितीयायां च ॥ खाङ्ग 9 वे ॥ ४६८ । परिङ्धिश्यमाने च ॥ ८६ । विश्चि¶तिषदि- स्कन्दं व्याप्यपानासेन्यमानयोः ॥ ४७०। वृष्यस्वोः क्रियान्तरे कालेषु ॥ ४७१ । नाम्न्यादि्िग्रहोः ॥ *७२। कृगोऽव्ययेऽयये्ा- ख्यनि क्ल च ॥ '७३। तियंच्यपवगं ॥ ४७४। खाङ्ग तसि ॥ ९७५ । भुषस्तुष्णोपि च ॥ ४७६। कतरि कृतः ॥ ५७७ । भावक- पणः कृरक्तखलर्याः ॥ ४७८ । भ्रादिकमेणि क्तः कतरि च ॥ '४७६। गत्यथाकमक शछिषर.इस्यासव्सजनरुहजीय्ये तिभ्यश्च ॥ ४८० । दास. गोध्नो सम्दाने ॥ ४८९। भोपादयोऽपादाने ॥ ५८२। ताभ्याष- पन्यत्रोशादयः ॥ ४८१ । क्तोऽधिकरणे धोव्यगतिपर्थवसानाये भ्यः ८४ । युबुखामनाकान्ताः ॥ ४८५। समासे भाषिन्यनयः क्वो यप् ॥ ४८६। चजोः कगौ धुद्घानुबन्धयोः ॥ ४८७ । न्यङ कादीनां हश्च पः ॥ ८्८। न कवगां द्व्रज्यजाम् ॥ ४८६ । प्यशयावहयके ॥ ४६०। भवचविरुचियाचित्यजाम् ॥ ४६१। बचोऽशब्दे ॥ ४९२ । निपराभ्यां युजः शक्ये ॥ ४६३। युजोऽभ्न ॥ ४६४। भुजन्युब्जौ
: ॥ ४९ । हगृहशहृततेषु समानस्य सः ॥ ४६२ । इदमो ॥
३२ कलापसूत्रम् । [ ६४ पादः
$8७। किम् की ॥ ४६८1! अदोऽमुः ॥ ४९< । भ्रा सवेनाम्नः॥ ५०० । विष्वगदेवयोश्वान्त्यस्वरादेर्द्रयञ्चतो को ॥ ५०९। सहसनितः रसां सधिसपितिरयः ॥ ५०२। रुदेरषो बा॥ ५०३। मो नो धातोः॥ ५०४ । वपोश्च ॥ ५०५। सरे धातुरनात ॥ ५०६। भर्तोशघसकख. रातापिद् वनसो ॥ ५०७। गपहनबिद विशश वा ॥ ५०८। दाश्वान् साहान् पीदवांश्च ॥ ५०६! न श्रुयवणेर्तां कानुबन्पे ॥ ५१०। घोष वस्योश्च कृति ॥ ५१९। वेषुसहलुभरूषविषां ति ॥ ५९२। रादि. भ्यश्च ॥ ५१३ । स्वरतिसतिच्ुयत्युदनुबन्धाव् ॥ ५९४ । उदनुबन्ध पष्कि्ञां क्त्वि ॥ ५१५। जतव्रश्रोरिट् ॥ ५१६। लुभो विमोहने ॥ ५९७। स्षुधिवसोश्च ।॥ ५१८। निष्ठायां च ॥ ५९९६ । पृषो ॥ ५२०। न दीश्वीदनुबन्धवेटापपतिनिष्डुषोः ॥ ५२१ । भ्रादनुबन्धाच्च ॥ ५२२। भावादिकमेणोर्वा ॥ ५२३ । स्षुभिवाहिस्रनिध्वनिफणिकषि धुषा क्त ॒नेड मन्थभृद्यपनस्तपोऽनायापङ्गच्छा विशब्दनेषु ॥ ५२४। लम्नम्लिष्टविरिग्याः सक्ताविस्पषटस्वरेषु ॥ ५२५। परिषदश्टी भुः बलवतोः ॥ ५२६ । सनिविभ्योऽद : ॥ ५२७। सापीप्येऽभेः ॥ ५२८। बा रुष्यमत्वर संभुपास्वनाम ॥ ५२९। हृषेलेषसु ॥ ५३०। दान्तः ान्तपृगादस्तस्पषटच्छमहप्ाश्च नन्ता: ॥ ५३१। राभिष्ठातो नोऽपभूः हिपदिख्याध्याभ्यः ॥ ५३२। दाद दस्य च ॥ ५२२। भातोऽन्त. स्थासंयुक्तात् ॥ ५३४। ल्वाधोदनुबन्धाष ॥ ५६३५। व्रश्च: क च॥ ५३६ । सेर्दर्धात् ॥ ५३७ । श्योऽस्पक्ञे ॥ ५३८ । भ्रनपादानेऽनचेः ॥ ४३९ । भ्रविजिगोषायां दिवः ॥ ५८० । दोघ्राजोन्दनुद बिन्दां वा ॥ ५४९ । स्तो्षिपचां पक्वाः ॥ ५८२ । वा परस्त्यो पः ॥ ५४३। निर्वाणोऽवाते ॥ ५५५ । भित्तशविच्ताः श्चकलाधमशंभोगेषु ॥ ५४५। भरनुपसर्गात फुल्चीबटाघ्लाधाः ॥ ५४९ । भ्रवर्शादटो इद्धः ॥ शति घीमश्महामहोपाध्यायनकालयायनकृतेषु कृत बहलः ०1९ समरात्तः ॥
अथ ्रीदुभैसिहविरचितदृत्तिसहितं
कातन्तम
० ० ० ~
सन्धिवृत्तिः प्रथमः पादुः ॥ गरेक्षाय नपः ॥ देवदेवं भणम्यादो सवेद्ग' सवदरिनम । कातन्दस्य प्रवद्यापि व्याख्यानं श्चावेवर्धिकम् ॥
१। सिद्धो वणसमाम्नायः ॥
सिद्धः खल्नु वर्णानां समान्नायो वेदितस्यः, न वुनरम्यथोपदेष्ब्य हयः । लिख शब्द.ऽज्ञ नित्यार्थो निष्पन्नाः प्रजिदधार्थो वा। यथा तिमा शम्, सिखमन्नम्, काम्विल्यः सिद इति । वलां अकार- इयः, हेषा समान्यः पाठक्रमः ॥
२। तब चतुदेशादौ खराः ॥ तस्मिग्वणे सप्राञ्ञायविषये चादौ ये वतुदंश वर्णास्ते स्वरसा मदन्ति । अप्राध्देउञ्द्श्चुलस््र्पेओओो। यथाञुक्यये
ह लृकारो ऽस्ति तथा गीर्घोऽप्यस्तीति मतम् । शवर प्रदेलाः--“ख- रोऽव्णैवजो नामी" इत्येवमादयः ॥
३। दश्च समानाः ॥
तसिपन्बणैसमान्नायदिष्ये आदौ ये दशा वर्यास्ते समाग््तच्ा
मश्म्ति।भजञाप्हैउङऊश्च श्च द्द् द्र । समानव्रदेशाः--“समाबः स्ये दीर्घो मवति परथ रोषम्" (स्येवपादुयः ॥ ५५
३४ कातन्ते । [ शमः पाद;
४ । तेषां दो द्वावन्योन्यस्य सवर्णो ॥ तेषामेव दशानां यो दो हौ षो ताषम्योभ्यस्य सवयसो मवतः । प्रथाद्ैष्ऊक्च्छल् लः । तेषां प्रये व्वर्यर्थम्, तेन हस्वयोदैयोदींसयोश्च मवला सिदधेति । सवयोच्रदेशाः--' समानः सय दीर्घो भरति परश्च लोपम्" शत्येवमादयः ॥ ५ । पूर्वो हखः ॥ हयोद्ैयाः सवयक्ंशयोर्यो यः पूर्वो षयाः स हस्वसंक्षो मवति। प्रद्उश्च ट् । हस्वप्रदेशः-- “स्वरो इस्षो नवुंसके'' ६रयेबमादयः।
६ । परो दीधः॥
हयोद्योः चषणसं्योर्यो यः परो थः स स दीषेसंक्चो मवति धा रेञश्छु र््ः। हस्वो लघुदीं्धो गुररिष्युषार्णवशाद्गम्यते । वथा संयोगे सति द्ूस्वोऽपि गुडः, गुरुमतो ऽचच्छ शति वञजनाच्च । दौषः प्दशाः- “रारे नोपं स्वरश्च पूर्वो दीर्धः" (त्येवमादयः ॥
७। खरोऽवणवर्जो नामी ॥
भवयवजेहवर नामिका मवति। ६ ब्डश्ऋल्द्धधर्ये भो ज। । नामिप्देशाः=“नामिपयो रम्" शट्येवपराद्यः ॥
८ । एकारादीनि सन्ध्यक्षराणि ॥
पकारादीनि स्वर्नामानि सग्य्यद्वरारि मन्ति चव्देमोधथयोौ। सन्ध्य छरप्दश ^ सभ्न्यश्चरे छः” (व्येवमादयः ॥
९। कादीनि व्यञ्जनानि ॥
ककरादोनि दकारपय्वेम्तानि व्यर्ज्रमसंक्चकानि मवन्ति। क्ल
गबङ् चद्धजमःब रठडदव तथयद्धन वकवम
यरलक्ष शबसह। व्यल्जअजनप्रदेशाः--“प्यलट्जनमस्वरं परं ब्य नयत्" ¶त्यबमव्यः ॥
१४ षाः ] सन्धिवूततिः । ३५ १०। ते वगौः पञ्च पञ्च पञ्च ॥
ते डादयो मावतसाना वर्णाः पञ्च पञ्च भूत्वा पवते वगेसंक्षा भषन्ति कखगधघ ङ शद्ुजफमञृ रठडदण तथद् धन ककव म म। व्मपरदेराः- वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषाः" इ्वेवपादयः ॥
११। वगणां प्रथमद्वितीयाः राषसाश्राघोषाः ॥ वर्णाणां प्रथमहधितीया ष्णाः शाषसाश्चाघोषसक्। भवन्ति । क ख चद्रठतथपकशषस। अघोषप्रहेशाः-“अधोषे प्रथमः हत्येष परादयः ॥
१२। घोषवन्तोऽन्ये ॥ भअघोवेम्था येऽग्येऽश्रशिष्टा गाद्यस्ते घोषवत्क्तक्चा मवन्ति। भषङ् अमन ङडहण दधन बमम यरत्तव ह । घोष वदेशाः- “घोषवति लोपम्” शस्येवमादयः ॥ १३। अनुनासिका इञजणनमाः ॥ ङ्घणन म {त्यते वणां अनुनासिकसंहा मवन्ति । अनुनालि- क्यदेशाः-- धुड् व्यज्जनमनम्तः स्थानु नासिकम्" £त्येवमाकयः ॥ १४। अन्तःखा यरलवा ॥ यरल ष {त्वेते वया मन्तःस्यारसंष्ा मन्ति । अम्तःख्ाप्रदेशाः- इव्णैद्य जाग्तः ख्या पक्षगेपरस्याधयी?” शव्येषमाष्यः ॥ १५। उष्माणः शषसहा ॥ शष स इ स्येते वणां उष्मसंक्षा मवन्ति । शिति शावयः शनि पुनकेषुर्तक्ा । पताः पृवांयायेप्रसिद्धा यम्बथा इद शाप्यन्ते ॥
१६। अः इति विसजेनीयः ॥
भकार इदो्छारथायेः । ':" इति कमरीस्तनयुगाकृतिकषयो बिस
६ काते [ शवः कद
नीयसंक्लो मवति । वि सजनोयग्रदेशाः--"“वितज्ञनीगथेद्धे वा छम् हत्वेषमादयः ॥
१७। क८ इति जिह्वामूलीयः ॥ ककार इदो्चारथार्थः। ">. ' ति रज्ाङतिवे्शो जिह मूरीवर्सष भवति । जिहामूटीयप्रदेश।ः -'“क लय जिहामूलीयं ज वा” श्टयेव- मावः ॥ १८ । पइत्युपष्मानीयः ॥ पकार श्दोश्चारणाथः । ' ० › इति गजकुम्माङ् तिथे तधा नीव संक्षा भषति । उप्यानीय पवेश: पफयोरुपध्मानीय न का” शस्व परादयः ॥
१२। अं इयनुखारः ॥ ध्रार पवो्ारणायेः। (० (ति विम्दुमात्रो कोऽ्नुख्छास्सक्षो भवति । यनुखार प्रदेरा(ः-- “भो ऽनुलार व्यञ्जन येवमादयः ॥ २०। पूरवपरयोर्थोपलग्धो पदम् ॥
पूषैपरथोः 9रृतिषिमस्योर्थोपङभ्बौ सत्यां समुदयः कशसंक्ो मवति । तेऽ, यञ्जन्ते ऽत्र । उदरुग्िप्रदशे विमस्वस्न्। दव प्रदेशाः - दद्) ८4र' एदान्ते रोदव्र करः? (ट्वेक्नदयः 4
२१। व्यञ्जनमसरं परं वर्णं नयेत् ॥
व्यञ्जन परं वयै न्येत् । नतु खरम्, भ्यञ्जनमश्वकु । स्वर; श्वय राते हि। तद्रर््ति, बद़त्र । क > खनि, & ^< ” पौरशीति योग वा दस्वात् वसवदपमेतत् ॥
२२ । अनतिक्रमयन्विश्छेषयेत् ॥
वान संघटतम् सिलिकन भन तिक्ष्रयन्विन्ौवयेय् , तरिघटये- दिश्वयेः । वेयाश्र +, उचङः । अ तमोाहार्योञय योग ॥
२५: पादः ] सन्धिकृततिः । +
२२३। रोकोपचाराद् ग्रहणसिद्धिः ॥
गठोकानाघ्रुपचारो भ्यवहा:;) तस्मादज्जुकस्यापि प्रहश्चस्य सिचि धदितभ्येति। निपाताध्ययोपसगरकारकाक्षसस्यानोपाद्यः। क्था धरया ६ति गगरस्यापि सा, पञ्चाला वरणा {ति जनपवस्यापि, १अ- ज्ञा वरणा इति योगो न इध्यते सक्ासमारवात् । हरीतक्यः कचानीवि फति०१पि किया श्रत्तिः। एवम्रन्येऽपि । संहाशब्डा शव तद्धिता लेशतः सिद्धा:ः। खलति वनानीति तेषां वनानामेकव चन।म्तमेक्र नाम । शष्दानामेकार्थऽपि लिङ्गवचनयमेःः। यथा- गपो जलम्, दागः कलत्र भार्येति ॥ वेदिका जौकिकहञश्च ये यथोक्ता स्तथेव ते । निर्णीता्थस्तु धिक्षिया रोकातवापसब्रहः ॥
६ति दौगसिदां श्रसौ सन्धौ प्रथपः वाद्: समाप्तः ॥
२४। समानः सवर्णे दीधों भवति परश्च रोपम् ॥
समानरसंकको षये : सवो परे वर्धो भवति परश्च लोपमाप्ते | दण्डाग्रम्, सागता, दधीदम्, नदीहते, मघुदकम् , वधूम्, पितृषपः, दकारः कलृकारेण । टोतृ ङकार इति वक्तव्यम् । सदान्पणमश्चताद् पि दी्ःलमानात्सषयस्य लोपायेम् , तेन-बृत्ञाः ॥
२५। अवणं वर्णे ए ॥ पवयो ध्वे पर पमैवति परश्च लोपमापथते । वम्र्यो सवयौ- प्रहणम् । तवेहा, सेयम् । खकाराधिकारोऽनुकतसमुषया्ः, तेन - कचितूरवोऽपि लुप्यते,-! जीवा, छङ्गल षा, मनस ईबा- मनीवा ॥
२६। उवे ओ ॥
भयो उवद परे प्या भवति परश्च नोपमा वचते । तशेहनन् गङ्कोद्प् ॥ |
८ कातन्त्र [ देवः पादः
२७। ऋवर्णे अर् ॥ अकी ुषर्यो परे अभेवति परश्चलोपमाव्यते । तकारः, सक. रेण । ऋण प्रवस्तन घटसतर कम्वर द शानामृणे कखिद्रो ऽपि दीधेता,- | छणा्यम् , प्राणभित्वेषमादयः। ऋते ज तृतीयासमासे, शीतेन | इतः -शीतासेः । परनि घातोरुपससगेस्य--प्राङेति । नामघातोर्वा- ` प्राव मीयति, प्रषमीयति ॥ ।
२८ । खृवर्णे अर् ॥ अवयो ल्वर्म परे अस्मवति वरश्च लोवमापद्यते। तर्कः. सहरि । डपस्ेस्य वा लृति धातोरलो दीर्षैः,--उपाङ्क्ारीयति इपर्कारीयति ॥
२९। एकारे एे एेकारे च ॥ |
अवी पकारे रेकरि च परे पेर्मषति परश्च लोपमाप्ते । तवेषा, दैन््रौ ' अकाराधिकारात् कचित्यूवोऽपि घुष्यते पव बानियोभे,- भेव, इदेव । नियो तु-भयेव गर्ह, इटैव निष्ठ । खव्याित्वमीरे. रियोरपि वव्यम्,- स्वैरम् , खयै ॥ ए, |
३०। ओकारे ओ ओकारे च ॥ ्
अवयो ओकारे ओकारे ख परे ओमवति पर्श टोषवचते। ` तवोदनम, सौपगवी । चका गाधिकारादुप तगाषयंलोपो धातोरेकोतोः,- प्रृलवति, परोखति ¦ ्योधस्योन--ढपेति, उपेधते । नामधातोर्षा ~ `; इपेकीयति, उवेकीयति, श्वेषधीयति, प्रोषधीयति । भ्मो्ठोरवोः सम्राते , वा-दिम्बोषठः, बिभ्बो्ठः | स्थकोतुः, रथूलौतुः । समा इति किमि! हे छात्रों पक्ष्य, अथोतु पश्य । प्नोमि ख नित्यम्, - चयोम् , सोमिलय- वोयत् । ह्तस्योत्वमूहिभ्यम् -अस्तौहिणी मेना । प्रस्योदेष्योश्च, - रोढृ, भौदिः । श्वेष्ययोरे कोषस्यादवाद्ः- तरवः . मेष्यः । रवेस्तु- प्रेष, परेष्यः ॥
गेयः पादः ¡ सन्थिषृततिः । ३६ ३१। इवर्णो यमसव्णे न च परो ोप्यः ॥
{वर्यो यमापचतेऽक्तवये न च परोनोप्यः । द्भ्य, जयषा । ईवणे इति किम् १ पचति । भरसवयो इति म् १ दधि ॥
३२। वमुवणेः ॥ वर्या बपरापद्यते ऽ सवय म आ परा ठो८वः । मध्वत्र, वध्वाः नप् ॥ ३२ । रमृवणैः ॥
ऋवर्णो रभ) पद्यतेऽत्वर्णे म च परो लोष्यः। पित्रः, कथः ॥
३४। ठम्टृवणेः ॥ ल्णो लमापय्ते ऽ सवय न च परो लोप्यः। लबुक्श्, डारृतिः ॥ ३५। ए अय् ॥ दकारो भ् मवतिन च परो शोष्यः । नयति, अच्नये ॥ ३६। ए आय् ॥ पकार भाय् मवतिऽ सय न च परो लोत्यः । नायकः, रायेश्तरो ॥ ३२७। ओ अव् ॥ ओकारो भष् भवतिरक्वर्ये न ख परो लोत्यः । वन्, ए२वोतुः ॥ ३८ । ओ आद् ॥ ओकार ध्याष् भवति ऽत्षर्णे न च परो लोव्यः।. गावौ, गावः। एतेषु वितन्धिः पृथगयागश्च स्पष्टाः, विवस्षितखथ सन्िर्मवति-~
१ वाजिनम् गोऽ जिनमिति स्वरे विभाषा । गवाक्षः, गवेन्दर इति निष्व- मद्रवणागमः॥
म
४७ क्यतन्न [ श्यः पक्क
३९ । अदीनां यवलोपः पद्यन्ते नवा रोपे तु प्रतिः ॥
ध्य इत्येवमादीनां पदान्ते वसेमरानानां यवयोरेपो मवषवि न बा। छोपे तु ५ङ्तिः मावो भवति । त आहुः, तयन्ुः । तद्या भआसतनम्, तद्याधासनम् । प२ दह, पर विह । जसा ईन्दु, श्रलाविभ्वुः । अयादी- नामितिकिम् ? दध्यत्र, मर्वत्र । पदान्त इति किम्? नयनम् , नायकः, लावकः ॥
४०। एदोत्परः पदान्ते छोपमकारः ॥ पदो द्धर्थां परोऽ खारः पदान्ते वत्तेमानो लोपमः पथते । तेऽत्र, परो. ऽ्र। पद्ाद्धयामिति जिम् १ तावन्न । पकभ्तत्रहथे पदान्ताधिकाद तिष्स्ययम् , तेभ~--चितम्, स्तुतम् ॥
४१। न् ्यञ्जने खराः स्थेयाः ॥
भ खलु व्यञ्जने पर वराः संधानोया मकन्ति । देवीगरहम् , पटुः हस्तम् , मातुभयडनम् , जते पद्मम् , रेधुतिः, वायो गतिः, नौयाभम्। नभा निरि्टमनिलयम्, तेन- प्यम्, गभ्यूविः, थण्डमाने सङञेयम्
ति दौगे्ि्या बलौ सश्धौ दवितीयः पादः समाप्तः ॥
४२। शोदन्ता अ ह उ आ निपाताः खरे श्रकृटा ॥ दन्ता निपाता भ ६ ड पभ्राद्च केवलता, स्वरे परे चङ्या विद्ठन्ति। नो भत्र, अहो नाश्चय्यैम्, अथो पत्रम्, अ भयेहि, १ द्द पय, इ इ चिष्ठ, आ पव क्रि मभ्यसे, आ चवं जु तक् । रषरिति किमि१ नवा ड। अन्त्रहयमकारादीर्ना केवलार्थम, वैन-चेतीतीह, नन्विति वेति । त्रिाता इतिक्मि १ पर इद, पटविह रंषतुः, उषतुः, अ टतुः ॥
४३ । द्विवचनमनो ॥
द्विव बन यद्नोभूत ततस्र पर प्रत्या तिष्ठति । ओक रङ्पं परि.
धथ; पादः] सम्धिबृत्तिः। ४१
ज्य खपाण्वरं प्रा्मिल्ययेः। प्री पतो, ष्ट्रमो, शाक्ते पते, राले एमे । दिषदनमिति किम्! चिन्धच्र। पयुदासः क्रिम् १ अयज्राव ्वावाम् , देवयोरत्र । ्ननोभूतमिति क्रिम् १ तावत्र ॥
४४ । बहुवचनममी ॥ इवखने यदभीरूपं तत् स्वरे परे प्रत्या तिष्ठति । अमी अश्वाः, अमी पडकः । बहूव दनमिति कमि १ अम्यत्र। अमीरूपमिति किम् १ व्याह; ॥
४५। अनुपदिष्टाश्च ॥ दे खाक्षरल्मान्ञायश्रिषये व्यक्त्व। नोपदिष्ट जाया तु खरस डितः प्ठयुतास्ते वरे परे धङ्त्या ति्ठन्ति । अगच्छं भ) देवदत्त भशर, तिष्ठ भो यश्द्स शद । दृराह्वाने गाने रोदने च प्ुतास्ते जाकतः लिला, ॥ इति दौम सिधा वत्तौ पसण्धो तृतीयः पादः समाप्तः ॥
४६ । वर्गप्रथमाः पदान्ताः खरघोषवत्यु तृतीयान् ॥
वगेप्रथमाः पदान्ताः स्वर घोषषत्छु तृतीयानाप््न्ते । वागक्र, वङ्गण्डुन्ति । वगेप्रथमा इति किम् ? मव नाह । पदान्ता ईति किम् शकनीयम् । स्वरघोषवसस्िति किम् ? वाक् पूताः, षर्कुषैष्ति ॥
४७। पञ्चमे पञ्चमास्तृतीयान्न वा ॥ वगेप्रथमा; पद्।न्ता; पञ्चमे परे पञ्चमानापथन्ते वुतीयान्नषा। वाङ्मती, षागती । षरमुलानि, षड् मुखानि । तन्नयनम् , तद्नयनम्, तरिष्टुर्परिनोति, तिष्टुष मिनाति । पदान्ते धुरा प्रथमे सति-दशन्नय - नम्, इानयुन्नथो वा | व्यवखितविभाषया प्रत्ययपश्चते निर्यं पञ्चमो मवाबामु,---दाङ्पयम्, यन्पाक्रम् ॥ पि
४२ कातन्ने [ धयः पाद्,
७८ । वरग॑प्रथमेभ्यः रकारः स्वरयवरपरःछकारं नवा॥
वगो प्रथमेभ्यः पदान्तेभ्यः परः शकारः श्वरयवरपरश्छकार मा पदचते न वा । वाक्दुरः, षाक्शुरः । षटू्याप्राः, षटशयामाः । तश्छूवेतम्, तच्चषश्वेलम् । विष्टुष् तम्, शिष्टुएशतम् ! बरैप्रथमेभ्य इति किम् ! प्राङ् शेते । स्वरयरपर शति किम् ? वाक्न्छदणः, तद्धश्मशानम् । लाञुनातिङेप्वपीच्डधन््यन्ये ॥
४९ । तेभ्य एव हकारः पूरवंचतुर्थं न वा ॥ तेभ्य एव वगेप्रथमेभ्यः पद्न्तेभ्यः परो दकारः पुवैचतुथेमाप्यते नधा । वागधीनः, वारदीनः। धञ्फलौ, यज्ञदलौ । षड्डद्ानि, षड्- हजानि । तद्धितम्, तदुहितम् । ककुक्माखः, ककुवहासः । हकार इति किम् १ वत्कतम्। तेभ्योप्रहयं स्वर्यवर्पर निवृरयर्थम् , तेन-~-वाग ध्लादयति ! एवेति वृतीयमतभ्यवच्ठेदार्थम् ॥
५० । पररूपं तकारो रचयवर्गेषु ॥ तकारः पद्ग्तो लटथवर्भेषु परतः परङ्पमापथते । तच्छनाति, तश्चरति, तच्दु।द्यति, वञ्जयति, तजम्हा तयति, वष्चघकारेण, तदी कते, तट करेण, ठडीनम् , तङ्ढौकते, वगणकारेण । पदान्ते धुरा प्रथते सति--वञ्जयः, दणिला, शानभुटोकनमिति । जटथवर्नष्विति ममि ! तल् पथति ॥
५१ । चशे॥
त्कारः पद्/न्तः ह परे चमापचते । तचग्छदणः, वशद्रमशानम् । भअक्धतव एसे वचनमिदम् ॥
५२। णना दस्वोपधाः स्वरे द्विः ॥
ङणानाः पदान्ता इष्वोापधाः स्वरे परे दिमेवम्ति । कङ्ङज, सुग.
थैः पादः ] सन्िवुखिः । ४३
इणत्र, पथश्नत्र । उना एति किम् १ ज्रिमत । पदान्ता इचि किमि! वृत्रहणौ । इस्योपथा इति किमि १ प्राङास्ते ॥
५३। नोऽन्तश्चखयोः शकारमनुस्वारपूवंम् ॥
नकारः पदान्तश्चद्धयो; परयोः शकार मापद्यतेऽनुस्वारपूवेम् ।
मर्वाश्चरति, मरशशढदयति, भवांस्व्यवते, मर्षांश्छयति । व्यवस्थित -
वासरणाद् प्रशाञ्चरति, पवमुलरत्रापि । तथाम्तो विर्िरिति, तेन- त्वभ्वश्सि ॥
५४ । टटयोः षकारम् ॥ न क1र; पदान्तटटयोः परयोः षकार मापद्यते ऽचस्वारपृत्म् । म्वा छीकते, भवा करेण +
५५ । तथयोः सकारम् ॥ नकारः पदान तस्तथयोः परयोः सकारमापद्यतेऽनुस्वारपूषैम् । भवांस्तरति, मवस्थुडति । पुर्राक्षिरः, पुरखननम्, पुधोरः, पुश. म्, पुष्टिम, सुवुश्चर्ति । वुः सोऽशिख्यघोषविषये संयोगान्तलोप- स्यानित्यरात् यथा प्राप्ततेव । भरशिरीति किम् १ चैसर ॥ ५६। ठे रम् ॥ नकारः पदाण्तो ठे परे जमापचतेऽनुस्वारहीनम् । मर्वोल्त्लनाति, भवांह्िलति । कारहीनत्वादयुनासिकम् ॥ ५७ । जद्चजराकारेषु जकारम् ॥ नकारः पदान्तो अमर शशरेषु परतो बजह्ारमापचते । भवार ज्-
यति, मवार्काषयति, भवाश्चथकृारेण, मवाश्चरोते। पदमध्ये ख टव गादेश इति जमभषु अहारविधानम्॥
५८ । रि न्वौ वा॥
नकारः पदाम्तः शि परे नजो वा प्राप्नोति अकारं वा॒मवाभूष्डुरः,
४४ | 1(. | [ भमः पाद्,
मवाच्छशुरः, भधाश्नथुरः, कु वैव्न्वद्ुरः, कुवैश्च्शुरः, कुषेशशुरः, प्ररान्चच्ुयनम, प्रशा ञ्छशयनम्, परशाञ्चशयनम् । णत्व गत्व चन ल्यात्, अनुस्वारो वगान्हश्च स्यादेष । वात्र सपुश्चये ॥
५९। उटणपरस्तु णकारम् ॥ इदण(: परे ऽस्मादिति इदशपरः । इदण परो नकारा जमपाद्यवे । भरागडोनम्, मवारढोकते. भवषाण्णकारिणथ । तुशब्दो वानिषुलय्थैः ॥
६०। मोऽनुस्वारं प्यञ्जने ॥ पकारः पुनरन्ता व्यञ्जने परेऽनुस्वारभार्थतते । त्वं यासि, त्व रप्रसे । मन्त {ति क्कम् १ गम्यते । धजुस्वार इति संक्षापुेको विधिर. नियः, वेन-सश्राट्, स्रजो ॥
६१। वर्गे तद्रगपञ्मं बा ॥ अन्तोऽनुस्वाणे वग परे तदगैपञ्चमं वापद्यते। स्वङ्कुतेषि, वं करोषि । त्वञ्चरसि, त्वं चरसि । पुम्याम्, पुःम्याम् । बरी इति स्मि! त्व जुनासि ॥ इति दोगैसिद्यां वृत्तो सन्धौ चतुथः पादः समाप्तः ।
६२ । विसजंनीयश्रे ठे वा म् ॥
विस्तजजनीयश्च वा दे वा परे शमापचते। कश्चरति । कशड्वादयति ॥ ६२।टेेवाषम्॥ षिसजनीयष्टे ष। ठेवा परे षपापद्ते | कोकते, कद्ठकारेण। प्रत्येक वात्र सपुष्ये वाढाववाघार्थः ॥ ६४।तेथेवासम्॥
विसजनीयस्तेधा ये वा परे सम्पदे) कस्लरति, कस्थुहति । कारस्करादय ईति संहशग्१। लाहतः सिद्धाः ॥
षः पादः | सन्धिवृत्तिः । भ ६५ । कखयोजिह्यामूटीये न वा ॥
विसजनीयः कलय: परयोनिहामुलीवमापथते न व। । क) करोति, कः करोति। # >+; खनति, कः नति ॥
६६ । पफयोरुपभ्मानीयं न वा ॥ विक्ठ्जनीयः पदयोः वरयोखष्छमानीयमपद्ते न बा इ ० पथति, इः पचति क ०्फलति, कः फलति । उयवस्थितविमाषयाघोचे रिरे व शादयः । पुरषः टसरकः, वातः क्लौमम्, अद्धिः घ्वातम् ॥
६७ । होषेसेवावा पररूपम् ॥ विस्तञनीयःशोष।चेवासेवा परे परङ्पमाप्दयतेन वा| करोः ते, &: शेते । कषषगडः, कः षडः । करताचुः, कः साघुः । चरता निद्यकरणाद् विसज्जनीयादेशस्याघोषे प्रथमो न स्यात्, कश्चरतीलयादि- व्वप्येदम् ॥ ६८ । उमकारयोम्ये ॥
दयोरकारयोमेभ्ये विसजेनीय उमपद्यते । कोऽत्र, कोऽथेः । पुनरः रेति श्परङतिः ¶ति परत्वाद्रेकः स्यात् ॥
६९ । अधोषवतोभ ॥
द्यक।रघोषवतोमेष्ये षिसजनीय उमः पदयते । ॐ) गच्ति, शो धावति । भघोषकवतोरिति किम् ?७: हेते ॥
७०। अपरो लोप्योऽन्यस्वरे यं वा ॥
अकारारपरो विस्जंनीयो जोप्यो मवति उक्तादन्यस्वरे ये वाप्यते । क १६, कयिह । क उपरि, कयुपरि। प्रपर इतिक्षिमि १ अच्निरश। वात्र समुच्चये । हषत्स्पृष्टनरोऽश्र यकारः ॥
७१। आभोभ्यामेवमेव स्वरे ॥
जकारमोशब्वार्यां परो विसजेनीय पवमेव भवति स्वरे परे
४६ कातन्त्र । [ ध्रः पाह
हेवा आहुः देवायाहुः । भो भत्र, मोयत्र । मो शत्वामश््रणोकारोपलददं के चित्-मगो द्यत्र, मगोयत्र । रघो भश्च, अघोयश्र । द्मादीषतूष्यृहतः श्यो कारादीषतुस्पृष्टवरोऽत्र यकारः । पवमेवम्रहण' निद्यलोपनिष साथेम् ॥
७२ । घोषवति लोपम् ॥
क्लाकारमोशब्दाभ्यां परो विक्तजजनीयो। लोपप्र।पद्यते घोषवति ररे । देषा गताः, भो यासि, मगो वह, श्रधो यज्ज। लोप्र्णं य तैति
निवुत्यथम् ॥
७३। नामिपरो रम् ॥
नामिनः परो विक्चज्जनीयो रथापथते निश्येच्चः । घुपीः, षुदुः। ड्ग्य वचनमिकरम् ॥ ,
७४ । घोषवतस्वरपरः ॥ नामिनः परो विसओ्नीयो शोषवतुखवश्परो रमापते । भग्नि- चकति, अच्निरत्र, पटुषैदति, पटर । घोषकद्स्वश्पर इति किमि १ अप्र शेते ॥
७५। रप्रकृतिरनामिपरोऽपि ॥
रेफपङ्तिविसजेनोयो नामिनः परोऽनामिनः परोऽपि घोववतसव परोऽघोववतूस्वरेऽपि रमापते । गीपैतिः, गीः पति, घूपैतिः, प} पतिर्वा । स्वग्वोषवतोनिध्यम्- पिदश, पित्यातः । अरेकव्हृतिष्पि- हे प्रचेता राजन, हे प्रेतो राजन्निति वा । उषबुणः । भहोऽरेके- ना पति), अहगेण-, अहरत । रके तु-द्रशेरात्रम्, भदहोकपमः, अरहो म्तरं साम ॥
७६ । एषसपरो व्यञ्जने रोप्यः ॥ पवसाम्शां पसे विक्तज्जनीयो क्ोप्यो मवति गन्गे दरे । ०4
तोम शमः पावः ] सन्धि सिः। ७७
अरति, ख टीकते, धष शेते, स पचति । परस्वाप्वुर्वान् बाघते । प्रप्य. विकाश् , स्वहपश्रहणादा--पषहः करोति, लकः करोति । अनेषो गण्ठरुति भसौ गच्छति । अकि नञ्समासे न स्यात् ॥
७७। न विसर्जनीयलोपे पुनः सन्धिः ॥ वि तञ्जनीशलोपे कृते पुनः सन्धिने मवति । भश्वरोपे तु मवध्येव । क इद्, देवा श्राहुः) भो भत्र । विसञ्जनीयाधिकरे पूनविसजनीब-
प्रह्युत्तर त्र विसजजनीयाधिकारनिवृच्यर्थम, तेम--पष च्ठत्रेय, दि- मा: सिद्धः ॥
७८। रो रे छोपं स्वरश्च पूर्वो दीधः ॥
शो रे परे छोदम्रापद्यते, स्वर्श पूर्वो दीर्घो मवति । अग्नी रथेन, पुना रात्रिः, उश रोति ॥
७९ । द्विभाव स्वरपरङर्छकारः ॥ सरा्यरश्छकारो दिम मापते । वृक्षच्छाया, श्च्छति, अष्यधि- कारादीर्घाह्पदान्तादा-ङकूरीच्काया, कुरीद्काया । अ'ङ्माभ्यां नियम - प्ाष्ठाया, माच्ददत् ॥ इति दोगतिद्यां वु सन्धो पञ्चमः पादः समाप्तः ॥
गब कर्दरिदिक्
अथ चतुष्टयवृत्तिः नामघकरणम्
१। धातुविभक्तिवजमथंव्िगम् ॥ प्रथो ऽमिधेयम । जातुषिभक्तिवज्ञप्ैवधिङ्गसंं मवति । बक्षः, इृणदम्, मारी, डिरथः, राजञपुरषः, ओपगवः, कारकः । घातुविभकि- वमिति क्षम् १ प्रहन् , वृत्तान् । र्थवदिति किम्! वृ ति छश्क्
वमे$रशो माभूत्, राजञनियुन्मसषचनस्य च , लिङ्गपदेशाः -“शिङ्गा ग्तनक्ारस्य" ईस्येषमादयः ॥
४८ क। तन्त्र [ नाम १ दाह
२। तस्मात्परा विभक्तयः ॥ तस्मादर्थं रतो लिङ्ग(त्पराः स्य(दयो विभक्तयो मवन्ति। सि, भो, अस.। अम्, ओ, शत्त.। टा, भ्याप् , मिस.। ङ, भ्याम्, भ्यक्त। ङसि, स्थाम्, भ्ल । ङ्त , जोस., चाप् । ` ङि, ग्रो , छुप. । , इशत् , दश्, टशदौ, द शदः । हशश्म् , द शदो, शवः । शद्, दश ` द्रषाम्, दशद्धिरिव्यादि । वं कुमारो, कुमार्यो, कूमाय्येः । खरम, खट.ये, खर.याः । भर्धेस्य विमञअजनादिमकतय इति ॥
३। पञ्चादौ धुद् ॥ स्यादरीनामादौ पञ्च धनानि पुट संक्ृकानि भवन्ति। सि, गरौ, अस, अम्, भौ । धुर प्रवेशः "घुटि वासंबुखो"' इत्येवमाद्यः ॥
४। जसरसौ नपुसके ॥ |
नपु किङ्ग जस.शसौ घुट संकटको भवतः । सामानि तिष्ठन्ति | सामानि पश्य । नपुं तके जसेवघुडिति नियमाद् -वारिणी, जतुनी ॥ `
५। जआमन्विते सिः संबुद्धिः ॥ सिद स्यामिमुख्यकूरणमामन्तरितम्। तस्सिनर्ये विहितः सिः संब्ुदि ` शष मवति । हे अम ! हे वृत्त ! सबुदिप्रेशाः-“सक्ुखौ खः, दधयेष- भमादयः ॥
६ । आगम उदनुबन्धः स्वरादन्यात्परः ॥ वहलिप्रत्यययोर नुपघाती आगमः । भागम ढदनुशभ्यो ऽ शव्या सशत्र; परिभाष्यते । पद्मानि, पयांसि । भागम शति कमि! चिद्यः त्वान् । उद्नुबभ्च ध।गमरस्य लिङ्गम् ॥
७। तृतीयादौ तु परादिः ॥ भागम उद्नुव्म्धस्तृतीयादौ विमक्तौ परादिरमवति। सर्वस्य, स्वेषाम् , वृत्ताम् । तुशब्वस्तुतीयाथ धिक्षार निकूरपथ; ॥
नात १अः पावः ] यतुश्यवुसति; । ७९
८ । हदुदभिः ॥ इडार उकार श्चान्निष्ंह्ो मवति । धच्निम्, पद्म् । (दुदिति किम् ! वेताग्यम् , यवल्वम् । अभ्रिष्देशाः -“अन्नेरमो ऽ हारः ह्यव पाद्यः ॥
९। हदत् स्यास्यो नदी ॥
१दृदिलयेष' रूाख्यौ नदी इक्तौ भवतः । नये, वष्वै । तपर कर्णमतम्देहाथम । स्ञ्याख्याधिति क्रिम् ? सेनान्ये, ववस्वे 1 नदीव.
क
देशा“ नद्या पे श्रात्ताकाम्"' इयेवप्राद्य। ॥
१०।अआश्रद्धा॥ आकारो यः स््याख्यः स शदाष'क्षा मवति । भचा, माला। खयाख्य इति किम् १ कीलालपाः । धज प्रदेशाः- "धाया, सिल. पम्" स्येव पाद्यः ॥
११। अन्त्यात्पूषे उपधा ॥
लिद्गस धतोर्वान्तयाद्गाद्यः पूर्वो षयोः स उपधासक्ो मवति । रा अ्न्-प्ङारः, भिदु--दकारः, वुत्-पृकारः । उपधावरदेशाः-''द्स्यो- पधाया दीघो बुदिनामिनामिनि चरे," इत्येवमादयः ॥
१२। व्यञ्जनानोऽनुषद्धः ॥ छिङ्गस्य धातोर्वानस्याक््यञजनाद्यः पूर्वं नकारः सोऽनुषङ्गसंशो मवति । विदुषः, भस्यते । न इति किम् १ ऊभ्याम् । अनषङ्गप्रदेशाः-- "ध्र नुषङ्गधाक्कर्चेत् ' ¶त्येवभ।वयः ॥
१२। पुड् व्यञ्जनपनन्त स्थानुनासिकम् ॥ अम्तस्थानुनासिकवजितं श्यरूतनं धुर्संक्षं भषति । पयाति, पपकत । अण्तव्थानुनासिकव जेमिति सिम् ? चत्वारि, भमंस्त । घुद्- परदशा '-““घुर्च घुरि" ¶्येषमाव्य, ॥ 9
| । 1.11 [ नात्र अ; शद
१४। अकारो दीर्घं घोषवति ॥ द्यकारो जिङ्गाम्तो घोषति विभक्तौ दीधपापथते। आभ्याम् बुसाय, वुत्ता वाम् । घोषञतीति किम् ? षुः ॥
१५। जसि ॥
अद्रो लिङ्गान्तो जसि परे दीधेचावचते । खा; । अष्छारे लोपे
प्रापि वचनम् ॥
१६। शसि सस्य चनः॥
द्यकारो लिङ्गान्तः शति परे दीधमापथते, सस्य ख नो मवति। `
बुन्लान् । स्याधयधिकारः क्रिम् ? दपशः ॥
१७ । अकारे रोपम् ॥
विभक्तौ लिङ्गस्थाकारो शोषपमापद्यते, अकारे सामान्ये । ब्दम्, युत्, यः, सः, इपराना ॥
१८ । भिसेस् वा ॥
अकारान्तरादिङ्गात्परः भिस पेस् वा मवति। वृत्तिः । धाशण्टः वच्चान्तरं सूचयति- पस रेस. वा । पेस्करणाद्ति जरसे रिति केचिद् ॥
१९। घुटि बहुत्वे त्वे ॥
|
1
9
न ९.
अश्नारो लिङ्गःन्तो बहुत्वे धुरि परे दकारो अवति । पदु, वृ्तम्यः।
परस्वादेत्व' स्यात् । धुटीति किम् ? पृक्षालाय । तुशष्डो विजावानि
वुरयर्थं; ॥ २०। ओसि च ॥ भकरो लिङ्गाग्त भोसि परे एकारो भवति । बृयोे : ॥ २१। इसिरात् ॥
धकाराण्तालिङ्गत्परो ङसिर् आ।द मवति । वृ्तात् । दौर्षोशचार- शादतिज्जरसात्॥
¶
नाम १मः पादः ] चलुषटयशृततिः । ५१ २२। हस् स्यः ॥
अकाराण्ताहिङ्गात्परो त्त. स्यो भवति । चृक्तस्य ॥
२३। इन य ॥
अकारान्तालि्गात्परटा ध्नो भवति । वृच्चेण । येनेति सिदे ईनो- श।रणमप्रत इन पत्र । तेन--द्रतिज्जरसिन कुलेन । पृथरायोगोा वाक्लादवोध्नाथैः ॥
२४। डेय्यैः ॥
भ्रकाराम्ताटिङ्गास्परस्थ वचनस्य य अदैशो भवति । वृद्धाय ॥
२५ । स्मे सवेनाम्नः ॥
अकाराश्तात्सर्वेनानज्ञो रिङ्गत्परस्य ङ्व चनस्य स्मेमैवति । सवैस्मे, विश्वस । सर्देषां नामेति किम् ? विभ्वा नाम कथित्, विष्वमतिक्रा- श्वा विश्वाय, भति दिभ्वाय । तीयादा वक्तव्यम् - द्वितीयके, दिती- या । तृनीयसि, तृतीयाय । कि वरक्त्वनाम ? सर्वं विश्व उम इमय न्य प्रम्यतर ६तर इतर इतम दत्व नेम स्म सिम पुवांपरावर द्तिणाच्तर्पराघराणि । व्यवस्थायमतसंक्षायाम्, खमहातिधनास्या- याम्, भ्न्तरं बदिर्यो गोपसं यानयोः, वृत् । वयद् तद यद् एतद् अदस एवम् किम् एह हि युष्मद् अस्मद. मवम्तः ॥ २६। इतिः स्मात् ॥ जक।र।१तारतवेनाम्नो लिङ्गापपरा सिः साद्धशति । व्वैखात्, किथलात् । अकारान्तादिति किम् ? मवतः ॥ २७। डि; समिर ॥ भक्षारम्तारतवेनान्ना लिङ्गतो किः; सिन्मवति । सवस, विश्वसन् । सरदेषां नामेति क्म् ! समे देशे यज्जति ॥ २८। विभाष्यते पवादेः ॥
पृश देगेषारशयोङेसिङ्थ। स्याने सातुसिनौ विमाष्येते प्रा
५२ कतित [ भाम श्मः पादः
विभाषा । पुषैस्मात्, पुवात्। पूर्वस्मिन्, पूर्वे । तीयाढ्वा वक्तव्यम् द्वितीयस्मात्, दितीयात्, द्वितीयस्मिन्, द्वितीये । ठृतीयस्मात्, तृतीया, ठृतीयस्मिन्, तृतीये ५
२९ । सुरामि सवेतः॥
अकषारान्तारसवनाम्नो सिङ्गाह्सर्वत आमि परे सुरागमो मवति।
सर्देषाम्, फिवषामू, याताम्, तासाम् । इङारः परादि खये; । प्रति
पदोकतग्रहणात्--रक्ाम्, युवाम् ॥
३०। जसु सव इः ॥
द्म काराम्तात्ववनाम्ना लिङ्गातारो अजस्र सवै दमषति । सर्वे, विष्वे। :
अकारान्तदितिकिम्! सर्वाः ॥
३१। अत्पादेवां ॥
्स्ददेगेशास्परो जघ. सवे इमेवति षा । अल्पे, अल्पाः, प्रथमे, प्रथमाः । इमव ६ति नित्यः भाषायाम् । अषप प्रथम शर तय अवं कतिपय नेम भरे पृवौदयश्च ।
२२९ । इन्द्रस्या ॥
बन्ढस्य,च सवनाम्ना रिङ्गद्कारान्ताव्परो अस. कषवं मेवेति
वा । कतरकतमे, कतरक तपा: । ठन््कवमे, दन्द तमः ॥
३२। नान्यत् सावैनामिकम् ॥ चकारोऽनुवसैते । दन्दरश्यस्य सर्वनाम्नो लिङ्गस्योखमण्यक
सवेनामिष्' काय्यै न मवति । पूर्वापराव । पूर्वावयत् । दक्तियोच- ने ^
३४। तृतीयासमासे च ॥
दृ्ीयावाः समसेऽलतमाल्ञे ोकमन्यश्च सार्बनाचिक्त काय्यत मति । माखेन पूर्वाय, माल्लपूर्वाय । मासेनावरः), माल्ताबराः।
नपर ११; पादः | चतुष्टयवुतिः । ५५६
ध्तःव।रत्थैनामेव समासे दद स्पदक्-त्वयक्राङ्तम्, मय हृतम् ॥ ३५। बहु्रीदी ॥ बहवीहौ समासे सार्वनामिक्क काय्यै न भवति । तस्वत्कपितको, प्रकपिवृश- भक् न स्यात् । वलाग्तरवसनान्तराः-अप्रधानादेव हरण्डख्याश्च तिषा न स्यात् ॥
३६। दिरां वा ॥ दिशां बहवीहौ समासे सार्वनामिक्र काय्यै न मवति शा) उक्र पूरवस्ये, इत्तरपुक्षाये। दिशां वहनोधाविति ज्म? द्ञिणपूर्घायें ुग्धाये ॥ २७। श्रद्धायाः सिर्खोपम् ॥ धचासंहकार्परः सिरो प्मापदयते। भा, माला। भयाय इति मि! कीलारपाः। लिरदिति कृते जरा अरस. स्यात् ¦
३८ । रौसोरे ॥
रौसोः परयोः भद्धाया पत्वं मवति । तुलया, तुल्योः ॥ `
३९ । सम्बुद्धो च ॥ भ्रदायाः सम्बुखो चेत्वं मवति । हे धे ! हे महे |
४०। इखोऽम्बाथांनाम् ॥ धर्पथनां भयासंहक्षानां सम्बुखो हस्वो भवति । दे ञ्श | हे जक्ष ! । प्रव्म्बा्थानामिति सिच ह्व रति संकापूर्वकस्वारघुखार्धम् । बहुम्वरत्वाहनङग्रत। न स्यात्-हे म्बे ¡ हे भम्बाते | हे भर्क्कि। ॥
४१। ओरिम् ॥
भायाः पर ओौरीमाप्ते । ध्ये | माहे । दधेः क्रिम् १? अरसी एति केचित् ॥
५७ कातम्ते | नान शमः पादः
४२ । उवन्ति ये यास् यार् याम् ॥
भद्धायाः पराणि ङवन्ति वचनानिये यास. यास यामिति यथः संख्यं भवन्ति । मालये, मान्नायाः, मालायाः, मालायाम् ॥
४३ । सर्व॑नाभ्नस्तु ससो दखपुवांश्च ॥ सवैनाक्ञः धद्धायाः पराणि इयन्ति वखनानिये याश्च. यास. यामिति यथासंख्यं सह सुना भव्न्ति । दस्वपूर्वाश्च । उद् युबन्बः परारित्थार्थः । सबैश्य, सवैस्याः. सवैस्याः, सवेस्याम् । तुशब्दः वाग भाधिकारनिवुस्यथैः ॥
४४ । दितीयातृतीयाभ्यां वा ॥
धप्रति विभाषा । दिकीयातृतीयार्भ्या पाशि वन्ति वखभानिवे यात्.याक्ष. यामिति यथाक्ख्यं सह सुना मवन्ति इदवपू्रश्न व । दिवीयस्ये, द्वितीयाये । तृतीयस्यै, ठृतीयये । तीय।दति षिद्धे हती. थाठ्तीयास्पामिति सायम् ॥
४५। नया ए भास् आस् आम् ॥ नदी्कृक्वात्पराि ङवन्ति वचनानिपे भातत. भाज. आमिति यथासंख्य मवन्ति। वाब स्मय्येते। नये, गद्याः, नद्याः, नचम्। वध्वे, वभ्तराः, वध्वाः, वध्वाम् ॥
४६। सम्बुद्धो इखः ॥ नयाः सम्बुखो इस्वे। मवति । हे नदि, हे बधु । नचा इति रिषि । हे प्रामदीः, हे खरपृ ॥ ४७ । अमरासोरादिर्छोपम् ॥
नद्याः परयोरमगशसोरदिर्लोरमाव्यते। नकम्, नदवौः। बधूम्, अभूः ।
भप १मः पावः | खतुश्यवृत्तिः । ५५
४८ । ईैकारान्तात्सिः ॥ नदीसंदङकारान्तात्परः सिर्कोपमापद्यते । नदी, मही । इकारो.ऽश्तो यस्मादिति किम् १ लद्मीः ॥ ४९ । व्यञ्जनाच ॥ ध्यञ्जनसह्ञात्परः लिर्लोपमापथते । वाक्, तडित् । सयोगाम्तलोषे सिद्धं चेत् नादेुटो लोपः श्यात् । शिङ्ग चानुवरौते ॥
५०। अग्नरमौकारः ॥ प्ररि सन्नकषारपरोऽमोऽङारो लोपमापदते । अभ्निम, पटम्, बुदिम्, धतुम् ॥
५१। ओकारः पूवम् ॥ अग्नेः पर ओंह्ारः पुव छरमापद्ते। अश्री, षट्, बुद्धी, घेनू ॥
५२। शसोऽकारः सश्र नोऽखियाम् ॥ अग्नेः परः शसोऽ गः पूवेस्वरमापथते, सश्च नो भवति भलि थाम् । भप्नीन् , दन् । भसखियामिति किमि ! बुदी; घेनूः ॥
५२।यना॥ अगे: परस्य टावखनस्य नादैशो मवति अद्नियाम्। द्ग्निना, पटना । भसियामिति किम् ! बुद्धयः, धेन्वा ॥
५४। अदोऽयुश्र ॥
भदसोऽपुरादेशे भवति टाब्भस्य ख नादेशः अलियाम् । धधा । भल्ियामिति क्किम् १ भमुया ५
५५ । हरेदुरोजसि ॥
लिङ्गस्य एद् मवति $रोष् जसि परे । भश्नवः, पटवः, बुद्धयः धेनः ॥
५६ क।ततते [ माम १४ पाहः
५६ । सम्बुद्धो च ॥ संबुद्धौ ख लिङ्गस्य ररेद्धवति शरोश्च। हे भगे! हे षेनो!. अमेः सम्बुद्ावियङ्-हे नदि! हे षधघु। ५७। ड ॥ ङ्यि परतो लिङ्गस्य ररेद्रवति उरोश्च। श्मञ्चये, पबे, बडे धेगवे । ऊ ईत्यविकृतनिरदशात्- बु ये, चेन्वे ॥
५८ । इसिडसोररोपरच ॥
अमेः प२स्य ङसिङत्ोरकारस्य जोपो मथति हरेद्धवति । उरो द्मभ्नेञ, भग्तेः, घनाः, धेनोः ॥
५९ । गोश्च ॥ गोशब्दारपरस्य ङलसिङूसोरप्य ङोपो मवति । गोः, गोः ॥ ६०। डिरौ सपः ॥ भपनिस्कातयरो ङि; सद पूरयेय स्वरेण प्नौमेवति । अप्नौ, वेनो । ६१ । ससखिपलयोदिः ॥ सज्जिपतिभ्यां परो कितै्मवति। सख्यौ, पत्यौ । पुङ्गव कपूवेनिवुरथथम् ॥ ६२। इसिडसोरुमः॥ सख्िपतिभ्धां दरो ङलिङ्कलोरक।८ उव्रावयते । सख्युः सख्युः, पध्युः, ९व्युः । अप्रहय यथासंक्यनिवुर्वयैम् ॥
६३। ऋदन्तात्सपुषेः ॥ शशन्तादिङ्गत्परो कसिङ्लोरका९ उमापते सह पूर्वेन स्वरे । पितु, पितुर, मादुः, मातुः । श्श्न्तादिति छम् ? स्त्रो धातोः ॥
६४। आ सो सिरोपर्च ॥
ऋदन्तस्य लिङ्गस्य भा मवति सो परे सिलोषश्च । दिता, मासा ॥
एना ल ~क जकन = ^ > =“ न्ष
नाम रमः पादः ] अधुश्यवृसिः । #
६५। अग्निवच्छति ॥ शवन्तस्य टिङ्गस्थाग्नकद्भवति शति परे । पितृन् । सत्रास्त्रिया- मिति भ्रतिपेषात्--मातृः॥
६६ । अँ ॥ क्दन्तस्य लिङ्गस्य अवति ङ परे । पितरि, मातरि। योगविमा- गात् पितश्स्तपेयामास ॥ ६७ । धुटि च ॥ श्दम्वस्य लिङ्गस्य प्रभवति घुटि परे । पितरौ, पितरः । घुटीति किम् ! पितृन् । पृथग्योग उस्तरायेः ॥ ६८ । धातोस्तृशब्दस्यार ॥ धातोविहितस्य वृशब्शूस्य ऋत आ्मेषति धुरि परे । श्ररोऽववाद्;। कर्तारो, क सारः। धाताविदितस्येति क्रिम् १ यातसै, यातरः-यत कन्दश्च । तृराष्ण्स्येति किम् ? ननान्दरौ, भनाग्द्रः । नमि च नम्दैः। शुेश्तुन् घुरि स्वरियां च नास्त्योणादिकतवाव् । कोष्ठा, कोष्टरौ--तृचा सिम् । शक्दौ तु-तृजश्तस्य तुनन्तस्य घ प्रयोगः। कोषटन्, कष्टम् । कोष्ट, कोष्डुना दत्येवमादयः ॥ ६९। खक्लादीनां च ॥ सखश्लादीरनां च चूत पामेषति घुरि परे । शतारे, नत्तासै। खसा शाघनेष्टा च रद्रा लतां तयेक्च च । होता पोता प्रशास्ता च जरो खसादयः स्मृताः ॥
७०। आ च न सम्बुद्धो ॥ अदन्तस्य लिङ्गस्य सम्बुदधावार ध्याच न भवति भर्थाद्रेष । हे कशेः हे स्तः॥ ७१। इखनदीश्रद्धाभ्यः सिर्लोपम् ॥
हलनदीभद्धास्यः परः संबुद्धिः सिरलोपमापथते ¦ हे बृश्च | ८
४ षातन् [ भाम शम वाद
दे ¦ हेचेनो) दे नदि)! दहे वधु! हेभटे! मे! सम्बुखिरिति किम् १ वृकः । नदीधदाप्रहणसमु्तरायैमि्ाये च ॥
७२। आमि च नुः ॥ हृश्वनदोधरदाभ्यः पर आमि परे जुरागमो भवति । वृह्ाकप्, अप्नीनाम्, षेनूनाम्, नदीनाम्, षष्ुनाम्, धडानामः मारानाम् । भडा- सहवरितस्थामो प्रहणाद्वा-- नद्याम; युवाम् ॥
७३ । त्रेख्यश्च ॥ बेस्बयादेशो मवति नुगगमन्व पामि परे । त्रयायाम, वन्न यालाप् ॥ ७9 | चतुरः | चत्वार. ्यतस्य ध्यामि परे नुरागमो मधति । चतुम् । चर धानादेव । अतिचतुराम् ॥ ७५। सख्यायाः ष्णान्तायाः ॥ संख्यायाः षक्ारनकारान्ताया घ्मात्रि परे चुरागमो मवति,
षणाम्, पल्वानाम्। चयन्त्रहणाद् भूतपृषेनान्ताया अपि--प्र्ः नाम् । संख्याय। इति क्रिम् ? विप्र षाम्, यज्वनाम् ॥
७६। कतेश्च जसृरासोटै् ॥
कते; संख्याया वषङारनकारान्तायाध्व जस शसोद्वुग्मवति । कति, कति, वट धर. पर्य, पर्व ।
७७ । नियो डिराम् ॥
नियः परे ङिरम् मवति । नियाम्, प्रामययम् ॥
इति दोगेसिष्या वृतो नानि चतुष्टये प्रथमः पाद्ः खमराप्तः +
लाम रयः पदः | चतुष्टयवुल्तिः। ५५९
७८ । न सखिष्टादावागनिः ॥ सलिस्यः सखिष्ठादरौ स्वरे नाधिर्मवति । सख्या, सख्ये ॥
७९। पतिरसमासे ॥ वतिश्यः पतिष्टादौ स्वरे नाञ्निर्मवति भ्रलमाे। पला, पत्ये । द्रक्षपाक्त £ति किप्? नरपतिना ॥
८०। शली नदीवत् ॥ ङ्गी शढ््ा नवी पवि पिमक्तौ । हेलि! सिय, क्रीणाम् | विकृत्पमपि बधते ॥ |
८१ । स्रास्यावियुयो वामि ॥ रूथाख्या वियुव स्थानाकामि परे नदीवद्धवतो का । श्रीणाम्, भिषाम्, प्रयाम, म्रषाम् ॥ स्त्यास्याविति किम { यवृक्रियाम्, टप धाम् ॥ ८२ । इस्वश्र स्वति ॥ हस धदुदेव रूयासख्यचियुव स्यानो शख ङयति परे नदीधद्बतो वा । बुख्च , बुद्धये । चेग्वे, घेनवे । भि, भिये । भु, भुवे । पट वै, पटवे ख्विये वेति केचित् । ङवतीति कमिह भीः, हैच्र;। अप्र सिद्धसुपमेथमिति ॥ [ि
८३ । नपुंसकात् स्यमोखोपो न च तदुक्तम् ॥ नपु सकङिङ्गातपरयोः स्यमोलोपो मवति तदुक्त ख काय्यै न भवति । पथः, पयः । तत्, तत् । छुसल्ि, शुसलि । नपु"तकादिति किम् ! चुपवा गोः ॥ ८४। अक्रादसम्बुद्धो युश्र ॥ भकारान्ताचनवु तडलिङ्ग त्पत्योः स्यमो्लोपौ भवति पुरागमश्य भसब्बुदधौ । ङदडम्, अतिभरस । भसम्बुदधाविति किम् १ हे कुर ॥
६१ 1311 [ भाम रवः पा
८५। अन्यादेस्तु तुः ॥ । अन्पदे्मणान्नपु सकलिङ्गात्परयोः स्थमोर्लोपो भति तुशगप्च | , ध्मम्यत्, भन्यतरत्, इतरत्, कतरत्, कतमत् । तुश ऽकश्बुदिनिः
वृस्यथेः । हे अन्यत् ॥
८६। ओंरीम् ॥
स्वैस्माल्लपु सकलिङ्ाश्पर श्योरोमापद्ते । कुयडे, पयसी ॥ ८७। जस्रासोः शिः ॥
सर्वस्माश्नपु' तक लिङ्ग रपर्यो जैस शसोः स्थाने शिभवति । पर्चति पयांसि ॥
८८ । धुटस्वराद् धुरि नुः॥ |
घुर पृ्ैः खरात्परो नवु'सक्लिङ्खस्य घुरि परे जुरागमो मवति। | परयांसि, पश्रनि, छुकसैणि, सुसखस्लीनि । कथं छक जि, गोमन्त, | सखुवन्ति ? धुटो भ्यकहिततरात् । गोर्ड्क्षीति धुड आ तित्वाददोषः। बहूजि, वहर्जीति वा वक्तव्यम् ॥ |
वि ८९। नामिनः खरे ॥ नाम््न्ान्नपु स जिङ्ग।त् स्वरे परे जुशगमो मवति। षारिखी | वारिणे । नामिनः सवर (तिरि? कुलयोः॥ | |
९० । अय्थिदधिसद्ध्यक्ष्णामन्नन्तष्टादो ॥ ब्राम्यन्तानां नपु'सश्लिङ्कानापस्थ्यादोनां रादौ सवरेऽग्तोऽन् मवति । अस्थ्ना, दघ्ना, सक्थ्ना, अद्णा, अत्यस्थ्ता, हतिदन्रा कान्य । अकारोच्चारणं पिम् धस्थ्नि, पस्थनि घः स्यात् ॥ ९१। भाषितपुस्कं पुवद्रा ॥ भआषितवुस्कं नाम्वन्तः नवुसक्लिङ्ग' रादौ स्वरे पु'वद्वति व| | कतरा, कतना केन । मृशते, मूदुते वलया । भावितयुसकमिति
जापर रथः वः | चतुषटथवृसिः । । ६१
किम् १ वारिणे । नाम्यन्तमिति सिम् ? सोमपेन कुततेन । नवु'सकमिति किम् १ कस्याण्ये । मावितपुस्कोऽ्थं हति क्तम् १ पोल्युने फनाय ॥
९२ । दीधेमामि सनौ ॥ नाम्यन्त' लिङ्क सनावामि परे दीधैमापद्यते । अग्नीनाम् , धेनू नाम, इवयाम् । सनोप्रह्यपुत्त पथेमिह इते च स्वागमे दीर्घाय ख ५ ९३। नान्तस्य चोपधाया: ॥ नाश्तद्य लिङ्कस्योपधाप दोर्घो भवति सनावापमि परे । वञ्चनाम्, सानाम् । सनाविति किम् ? वम्मेणाम् ॥
९४। धुटि चासम्बुद्धो ॥ नान्तस्य लिङ्गस्योषधाया दीर्घो मधति घुटि परे भसम्बुयो । राज्ञा, राजानौ, सामानि । नान्तस्येति किम् १ जनम्, जनौ । भस मबुखाषिति किम् ? हे राजन् ॥ | |
९५ । सान्तमहतोनोपधायाः ॥
सान्तमहण्त् त्येतयोनेकारस्यापधाया वीर्घो मवति धुख्यसम्बुयो । भयान , मर्यासो, महान्, महान्तो । भसम्बुखाविति किम् ? हे चयन, हे महन् । सान्वश्येति किम्? दसम् , ह सौ । महतः सादयर्य्याह् धातोनं स्य(त्-युहिन् , सदिसौ ॥
९६ । अपरञ्च ॥ दयप इर्येस्य नोपधाया भनोपधायाश्च दीर्घो नवति घुख्यसम्बुखौ । दाषः, स्वाम्पि, तडागानि । भसम्बुखाविति किमि १ हे च्यर् ॥
९७ । अन्त्वसन्तस्य चाधातोः सौ ॥ धन्तु भस. इत्येवमन्तस्याधातो, छतस्यातः सावसम्ुखो दोषों भवति । सवान, गोमाग, पुभोताः। दुस्यपि-दीर्घादो निदाघः ।
६२ क। ततत्र [ नाम र्वः पादः
अारोरिति किमि १ पिण्ड्रः, च्मैवः। असम्बुखाषिति किम्! छुभोतः ॥
९८ । इ्हर्पूषास्यम्णां शो च ॥ इन् देन् पुषन् अय्यैमन् व्येतेषासुपधाया दीर्घो भवति शौ सौ ष परे असम्बुदो । सखुदगडानि, सुश्त्रहाणि, सुपूषाणि, स्श्रयेप्राणि। यड, वृत्रहा, पुषा, प्रय्यमा । असम्बुखाविति किम् १। हे इरिन् शौ स्ावेवेति नियमात्- द गिडनो, बहशो, पूषणो, पर्यमणौ । पाः देष हन इपधाया दीरषात् क्िपि न दौधेः॥
९९ । उदानः पुरुदशोऽनेहसां सावनन्तः ॥ उशनस. पुख्व् शस. अनेदस. ईत्येषाप्न्तोऽन् भवति तावसम्बुयौ | छशना, पुख्यैशा, अनेहा । भसभ्बुदाविति किमि? हे उशनः, हे पु देशः, हे अनेहः । दे उशनन्, द उशन नओऽनिष्यवात् । भका? हसथः ॥ १०० । सुख्युर्च ॥
सख्युरभ्तोऽत् मधति सावसंबुदो । सश्वा । प्मखंबुखाविति क्म् १। है सखे । ॥
१०१ । घुटि ते ॥
सख्युरभ्त पेमैवति घुरि परे । सक्ञायौ, सखायः। सश्षायम्, सञ्ञायो । धुटीति किम् १ सखीन । तुशष्द् डचरश्रासनुदिनिवूस्ययेः +
१०२। दिव उद् ग्यञ्जने ॥ विषो बहारस्य खद् मति ष्यरजने परे । चभ्याम् , षु, दुगत, दुर्वम् । ये न स्यत्-दिभ्यम् ॥
१०३। ओ सो ॥
दिषो कारस्य सोमेति सौ परे । यौः, दे यौः ॥
नमि रयः पावः ] धतुषटपवूसिः। ६३
१०४ । वाम्या ॥ दिको वकारस्य भा मवति वा अमि परे। चम्, विषम्, ्रति- चाम्, अतिदिवम् ॥
१०५। युजेरसमासे नुटि ॥ युजिरः क्िषन्तस्यासमासे नुवति घुटि परे । युङ्, युडजो, युञ्जः । असमान इ्ति क्षम् ? भ्रश्वयुकत
१०६ । अभ्यस्तादन्तिरनकारः ॥ यमभ्यस्तं जस्ादिश्चति वक्ष्यति । अभ्यस्तात्परोऽन्तिरनकार्को मवति घुरि परे। ववत् , दधत् , अक्तत्, आाप्रत् । भभ्यस्तादिति किम् १ लिन् ॥
१०७। वा नपुसके ॥ भम्यस्तात्परोऽम्तिर्नकारको मधति वा नपुंसके घुरि परे । व्दति, दृदग्ति । जाप्रति, जाप्रन्ति कुलानि ॥
१०८॥। तुदभादिभ्य ईैकारे ॥ तुङ् श्यदण्तो.ऽनुक्रियते । तुदादिभ्यः परोऽन्तिरनकारको मवति वा ईकारे परे। तुदती, तुदन्तो स्वी, तुदती, तुदभ्ती के । भाती,
माण्वी स्त्री । माती, मान्ती कते । तुदभादिभ्य इति जनिम् १ रजन्ती, दीग्यग्ती ॥
१०९। हनेर्हषिरुपधारोपे ॥
दनेरपधाय। लोपे कृते हेः स्थाने पिभकति । बृष्न बुजघ्ना। उपथालोप {ति किम् ? बृत्रह्यति ॥
११०। गोरो घुरि ॥
गोघक्स्य प्नौमेवति घुटि परे। गोः, गादौ, गाबः। गोधटीति षम् १ हे चिश्रगो । हे चिन्रगवः ॥
. कातन्ज [ नाम र्थः शाद्;
१११। अम्रासोरा ॥
गाकष्दस्यान्त भआमवति अमशसोः परयोः । गाम्, गाः । दीष किम् १ पुंसि सियाम् आद् भा न स्यात् ॥
११२। पन्थिमन्थुयुक्षीणां सो ॥
` ¶थ्यादीनामन्त द्या भषति सो परे। पन्था, हे पन्थाः। मण्याः हे मण्थाः | आमुश्षाः हे आसुक्षाः ॥
११३। अनन्तो टि ॥
पथ्यादीनामम्तोऽन् मवति घुरि परे। पश्यानौ, मश्वानौ, शमु लायो ॥
११४। अघुदस्वरे रोपम् ॥
एथ्पादीनापन्ताऽघुटस्वरे लोपमापचते । पथः, पथा । मथः, प्रधा । आयुशः, ्चसु्ाः ॥
११५ । व्यञ्जने चेषां निः ॥
वतो पथ्यद्रीनाप भ घुट् रं व्वञ्जने च निर्छोपमापथयते। पथः वयथिः, पथवति । मथः, मयिङः, मथयति। पथिभ्याम्, पयित्वम्। भथिभ्पाम्, मयित्वम् । पवां प्रहयपघुद्खरभ्यञजनमात्रे निर्लोशार्थम्, तेन -पथिगतः, पथ्युसमः । मयिगतः, मथ्युखमः ॥
११६। अनुषगश्चाकुभेत् ॥
क्ुश्य (श भूज्वेदिति तुप्तधिमक्तिकं पदम् । अनुषङ्गसंकदो नकारो लोपमाप्यते अचुटृस्वरभ्यञ्जनयोः । ञ्चे रिदनुबण्धस्य श १ मवति । विदुषः, विदुषा, विदुषो, वेदुष्यम् । महतः, महता, महः गत्याम् , म्ह, महत । अक््.ञ्चेदरितिकिम्? कञः, क ङ्भ्वाप्, घ्ुकुसः, पुदनभ्याव् ॥
शत्र र्यः पादः 1 चतुश्यधृसिः । ६५
११७। पुसोऽचूशम्दलोपः ॥ पमन. ह्येतस्य अन् श्डस्य ढोषो मवति भ्धुदूल्लरण्यञजगयोः । पुसः, धसा, पुम्पाम्, पुस्तम्, पौखम । अधुटस्वरभ्यञ्जनयोरिति ढम् १ पुमांसो ॥ ११८। चतुरो वाशब्दस्योतम् ॥ चत्वार. £्येतस्य वाशब्दस्य उत्वं मवति श्घुद्स्वरब्यर अनयोः । चतुरः, थातुरिकः, चतुथः, प्रियचतयति, खतुर्मिः, चातुध्यम् ॥ ११९ । अनड्दृश्च ॥ भग डबाह त्येतस्य वाशब्दस्य उत्वं भवति भवुरूस्वरव्यञ्जनयोः। परनडुहः, धनबुहा, भानडदिकः, अनङुद्धच।म्, अनङुद्यम्, अनडूही, भगड्वादी । स्त्री वेव्येके ॥ १२०। सो चुः ॥ अभङ्वाह. शष्येतस्य सौ पे नुरागमो मवति । अनड्वान् । साविति किम ! अनड्वाहौ ॥
१२१। सम्बुद्धावुभयोदेखः ॥ उमयोश्चतुरनङुशेः संबु इस्वो भवति । हे प्रिय्श्वः, हे अन. षन् ॥ १२२। अदसः पदे मः॥
भदस! पदे सति दस्य मो मधति विभक्तौ । भसुप्मात्, भघु- पिन् । षिभक्ताविति किम् १ भवस्यति, अदस्रवम्, अदः वुचः । भदमुयङ्, भसुद्रथङ्, अमुमुयङ्, भवृत्रघङ्ङिति षक्तभ्यम् ॥
१२३। अधुटखरादा सेद कस्यापि वनूसेरव- शब्दस्योत्वम् ॥
६६ 1.1 [ भाम एवः पादः
र पुर्स्वरादौ प्रस्यये परे सेट्कस्याप्यदेरकस्यापि वनसेवेशष्दस्य हत्वं मवति । पेशुषः, पेचुषा, पेषुषी, पेचुषम् । विदुषः, षिदुषा, विदुषी, वैदुषम् । ये च धक्तव्यम्-येषुष्यम् , वैदुष्यम् +
१२४। शवयुषमघोनां च ॥
भवन् युवन् मघवन् शत्येतेषां बशष्दस्य उत्वं भवति अधुटृस्वशद)ौ रत्यये परे । शुनः, शुना, छन । यूनः, यूना, यूनी । मघोनः, मघोना, पम्रघोनी । अप्यधिकारात्-शोवनं मांसम्, यौवने वर्तते, माधवन ख्थाटीपाकः । तद्धिते लक्चतः--उपशुनम् , शुनः सङ्कोचः - शोषः ॥
१२५। वाहेवांशब्दस्यो ॥ वाहिर्वाशष्यस्यौ मेषति ध्घुट् स्वरादौ प्रयये परे । प्र्ठौहः व्र्ठहा परहठोही, धा्ठौहम् ॥
१२६ । अन्चेरलोपः पूर्वस्य च दीर्धः ॥ अन्चेर शारस्य नोप! मवति अघुर.स्वरादौ प्रष्यये परे पूरवैस्य ख दीधः भ्रान्तरतम्यात् । प्रतीचः, प्रतीच, व्रतीची, धातीच्यम् । गोषः, गोया, गोखी, गौष्यम् ॥
१२७ । तिर्यङ् तिरश्विः ॥ तिथ्यन्च. धवयव तिरश्िभवति अपुर स्वराशौ । तिस्धः, तिरा, तिरश्ची, तेरश्च्यप् ॥
१२८ । उदर् उदीचिः ॥
इदन् . इत्ययम् इदीचिर्मवति भधुट स्वरादौ । दीः, इदो, ढदीथी, ौदीथ्यम् ॥ १२९। पात्पदं समासान्तः ॥
समासस्यान्तः पष्डम्दः पद्मापचते अधुर स्वरादौ । भ्य।त्रपदः, म्यात्रपदा, भ्याप्रपद, वेयाप्रपदयम्, पक्पद्ः, चुपदः, कुभ्मपवी । भल.
बार श्यः वादः | खतुशटयवृक्तिः । ६७
ब्रााग्व ष्यपि पशः वद्य । पददपानार्थः पद्व्यस्तीति भतम् ॥ १२०। अवमरसंयोगादनोऽलोपोऽटु्तवच पुवेविधौ ॥
ध्रनोऽक्षारस्य लोपो मवति अधुर स्वरादौ स वेद्मभ्तात्संयोगा- श्ये भ मवति स चाल्वुप्वद्धक्ति, पूर्वस्य धयस्य विधो इत्तव्ये | रहः, राहा, दध्नः, दघ्ना, प्रतिदीभ्नः, प्रतिदीम्ना । अकवमरसंथोगादिति किमि ! पवयः, यमेः ॥
१३१। हैड््योवां ॥
१ हत्वेतयोः परयोरबमसयोगाररस्यानोऽ हारस्य लोपो भवति वा, स चा हूुप्तवद्धवति पवस्य वयस्य विधौ कशैष्ये। सास्ती, सामनी, राधि, राअनि। ङः साहवय्ाद् राह्लीति निलयम्। भवम योगादिति किम् ? पेयो, चर्मणो ॥
१३२। आ धातोरघुदखवरे ॥ धातोशाक।रस्य रोपो भवति अधुर स्वरे। कीडातपः, कील्ला- @ प । पुनरपुर स्वरप्र्यं सञन्वाधिकारनिवुस्वर्थम् , तेन शङ्खणः, शङ्भ्भा ॥
१३३। हैद्तोरियुयो खरे ॥ धातोरीदृवोरियुषो भवतः विमक्तिष्वरे यथासतख्यम् । नियो, नियः, हषो, छवः । विभकतिखर एति किम् १ न्य्धः, दवः । स्वायम्भुशमिति इलष्यम् ॥ १३४ । सुधीः ॥
उषीशब्ड् ध्य प्रापनोति धिमक्तिखवरे । धियौ, धियः । पुणी. रिति हिम्! प्रष्यौ, प्रभ्यः ॥
१२५ । भूरवषांभूरपुनभूः ॥
६८ क तन्वे [ गात्र र्यः वाद् `
भूष" प्ापाति षिभक्तिप्वर अववोभूरपुनभूः । मिन्रसुवो, भिर भुवः। अतिभुषो, अतिभुवः । भवदर्वानूरपुनमूरिति किमि १ वर्षमे, | पुनर्वो ॥
१२६ । अनेकाक्षरयोस्त्वसंयोगा्यवो ॥ दमतेकाल्लरयारिङ्गयोर्थावीदृतौ तयोर्घातोर सेयोागात्परयोर.यदो मतः विभक्रिघ्वरे यथासख्यम् । प्रामरयो, प्राप्रययः। यक्षसरो, यथस्वः , ग्नेकान्नस्योरिति किम् १? नियो, दुवो । भक्षयोगादिति किम ! यथक्रियो, कटपुवो । अप्यकारक्भ्यामेब्ाय' विधिः । |
१२७। भरषातुयत् ॥ ्रशष्दो घ।तुषद्भवति विमक्तिष्ठरे । शुषो, शषः । भ तिदेशे. ऽयम् ॥ १३८ । सी च ॥ स्त्री शष्दो धालुवद्धवति विमकिस्वरे । स्यो, स्त्रियः ॥
१३९ । वामूदासोः ॥ सखीशष्यो ऽमशसोः परयो्धातुषद्धवति वा । स्त्रियम्, स्त्रीम् । स्वयः, स्त्रीः ।
१४०। भवतो बादेरुतं सबुदधो ॥ मवताऽवयवस्य वादेत्व मवति षा सम्बुदौ। हे मोः, 8 मवम. । सन्िपातरुचणात् सबुदरखोपो न स्यात् ।
१४१ । अग्ययसवेनाम्नः खरादन्त्यात्पूर्वोऽक् कः ॥
अध्यायानां सवनान्ञां चान्स्यात् स्वात् पूर्वोऽ कप्रत्ययो भवति ष, कपरतययद्च बहुम् । उकः, उच्चैः । नीयकेः, नीयः । सर्वकः, सवैः। विश्वकः; विभ्वः, युष्मकाभिः युप्मामिः। भस्मकाभिः, स्मामिः। विमकेश्च पूवे इ्यते-र्ववका, मया । ध्राख्वातद्य श्-+पथतङि,
| `
|
रावि दयः वाः | चतुटयवृततिः । 6९
अति, भिन्धकि, भिन्धि । कप्रतययश्च-यावकः, मणिक: । ध्रशने सायां च--अभ्वकः । दथायाम्-वतलकः । पङ, पहि । पवते धामाकाः, गृहाद् दूरं मा गाः॥ श्रस्पे-तेनकम्, इषवे -ृज्ञकः ¦ संक्षायाम--देषद तकः ॥
१४२ । कै प्रत्यये श्ीकृताकारपरे पूर्वोऽकार इकारम् ॥
के प्रत्यये सीकतःकारपरे पूर्वोऽक्ार रकरमापद्यते । सिका, इद्द्रिका, पालिका, पाटिष्ा। क्ति क्विम्! चेतना । प्रल्यय इति किमि { तका । खीति किम् १ पाचक्ाभ्याम्। ङ्त इति किम् १ पुत्र काम्या । बहरायिकारात्- वका, सङा, जीवका, नन्वका-प्रारि- प्यकः ॥
एति दौगसिष्यां लो नानि चतुष्टये ्ितीयः पादः समाप्तः ॥
१४२ । युष्पदस्दोः पदं पदात् षष्ठीचतुर्थी- द्वितीयासु वसनसो ॥
युष्मदस्मदोः पदं पद्ास्परं षष्ठीचतुथींद्वितीय।घु बहु्वे निष्पन्न थासंश्यं वत्त. नसो प्राप्नोति धा । पुत्रो युष्वाकम, पुत्रोऽस्माकम्, पुत्रो व, पुरो नेः, पुज युत्मभ्यम्, पृन्रोऽसस्यम्-पुज्ो षः, वुन्रो तः, पुत्रो युष्मान्, पुज ऽसान्-पुत्रो षः, पुजो नः । युष्मदस्सरोरिति किम् ! पुज सत्षाम् । पदादिति जिम् 1 युष्पाक्म्, अस्माकम् ॥.
१४४ । वामनो दित्वे ॥
युष्पदस्मकशोः पदं पद्ात्परं षष्ठीशतुर्थीडितीयाघ्चु दित्वे निष्पन्न यथास्वं बामनाषिदयेनो प्रापनोति वा । प्रामो युषयोः; प्रान आवयोः
धामो वाम्, प्ामो नो । पवं दीयते, पातु । आखिति किम् ! मतौ युवाम्, मद्रावावाम् ॥
७9 कालन्ते [ भाप देयः षदः
१४७५ । तन्मदोरेकते तेमेलामातु द्विती यायाम् ॥
पक्टवे घतेममयोयुर१द् स्सदोस्तवन्मद् भूतयोः पदं पदात्परं ष्ठी | जलु्थीद्वितीयस्विकत्वे निष्पन्नं यथासंख्य" ते मे श्येतो प्राप्नोतिषा। त्रा मा तु द्वितीयायाम् । पु्रस्तव, पुत्रः पम, पुत्रस्ते, पुत्रो मे, एव वास्यति । पुलस्त्य, पुत्रो मा रातु ॥
१४६। न पादादौ ॥ |
पादस्थादौ वसेमानानां युष्मद्स्मदादीनां पदमेतानादेशान्नप्राभरोति। '
रो विशवेभ्वरो देवो युष्माक" कुरुदेवता। स दव नाथो मगवान स्मा पापनाशनः, पावादाविति किमि ? पान्तु वो भर्िहदयत्यादि॥
१४७ । चादियोगे च ॥ |
खादिना योने वमानानां युष््दस्मदादीनां पवमेतागादेशात्र | धाभोति । पुरो युष्पराक' च, पुत्रोऽस्माङ' ख । पवमाद्-ख, व, | ह, मह, पश्च । गोणयोगे न स्यात्-प्रपश्चते सम्, नगरमे ` स्वम् ॥ |
| १४८ । एषां विभक्तावन्तलोपः ॥ | बिमको परता वस्तमानानसेवानन्तस्य छोपो मवति । युष्पत्, | अस्मभ्यम्, यतितवान्, मतिमान्, त्वयि, मयि । विमकाविति किम् , युष्मत्युत्रः, त्ववीयः 1 |
१४९। युवावो द्विवाचिषु ॥ युष्मदस्मदोद्विवाचिषु परतो युवावौ मवतः यथासंख्यम् । युवाभ्याम्, ` द्वाभ्याम्, भतियुवामिः, अत्याबामिः। शुतयोर्दिवाजिषिविति किम्! त्वां युष्मानविक्छाभ्तौ ~ मतिखाम्, कतियुष्माम् । युवयोः पुज युष्मत्युल,, युवयोप्यम्- युष्पदीयः। प्रव्ययक्लोपल् जइशेनान्ताङ्ञोपत् ॥
भा य; पादः | चतु्यदृत्तिः ! 9१
१५० । अमो चाम् ॥ युष्मदस्परवादिभ्यः परोऽम् ओ च भाम् मवति । खाम्, माम्, युवाम् लावाम्, द्विवाख्यधिकाराद्रा सादचय्यै न स्यात् ॥
१५१। आम् शस् ॥ युष्मद स्मद् दिभ्यः परः शक्त भान् मति । युष्प्ान्, द्मस्पान्, ध्रतित्वान्., अतिमान ॥
१५२। तमहम् सो सविभक्तयोः ॥ त्वभ्मदोयष्मदसमदोश्च सा सविभक्तयोस्ूवमहमिले ती भवतः पथा्सख्यम्। रवम्, ब्रहम, अतित्वम्, लयम् । स्विभकधोरिति किमि १ धधित्वत् । अधिमव्, घ्लुक् ॥
१५३। युयम् वयम् जसि ॥ रवन्मदोयुऽ्भदस्मशेश्च जसि सविमक्तथोययम् वथमित्येतौ भवतः यथास्वम् । यवम्, वयम् , अतियूयम् , अतिषयम् ॥
१५४। तुभ्यम् मह्यम् अयि ॥ प्म रोयुष््मदस्पदोश्च ङयि सविमक्तयोस्तुभ्यम् म्रह्मिष्देतो मतः बथासंख्यम् । तुभ्यम्, म्म्, भवितुभ्यम्, घ्रतिमशम् +
१५५। तव मम इसि ॥ धण्मदोयुप्मव्स्मदोश्च ङसि सविमक्योस्तव मम श्वेतो मवतः
पयासस्यम् । तव, मम, भतितव, यतिमम। युवावादिषु कृतेषु १अ/- दद् -युवकाम्याम्, भावङ्ार्वाम् ॥
१५६। अत् पञ्चम्यद्विते ॥ युष्मद्स्द्।दिम्योऽद्विष्वे षत्तमाना पञ्चम्यदु भवति। स्वत्, मत्,
पुत्, अस्मत्, भतियुबत्, द्रस्यादत् । दिर इति किम् १ युवा- भ्याम्, भाषाम्पाम् ॥
७२ कातन्त्र [ ननि रयः पावः
१५७ । भ्यसभ्यम् ॥ युष्मदस्मदादिमभ्यः पर भ्यस_ अभ्यम् भवति । युष्मभ्यम्, भस्म. म्यम्, अतित्वम्यम्, अत्यस्मभ्यम् । धङरोच्चारया किम् १ -घुरपेष माभूत् ॥ १५८ । सामाकम् ॥ द्मभ्थां परः स्वागमयुक्त आम् आकम्मवति । युष्माकम्, रसा. कम् । सामिति किम् १ प्रिययुष्पयाम्, यतित्वमाम् ॥
१५९ । एत्वमस्थानिनि ॥ स्यान' प्रसडो व्रा । भस्थानिन्यप्रसङ्धिन्यनादेशिनि सयादविषाम ग्तश्य पतव मति । सवया, मया, युवयोः, आवयोः, तवयि, भरपि धतित्वयि, भतिमयि । अस्यानिनीनि जिम् ? युष्मान्, भस्पन्॥
१६०। आत्वं भ्यञ्जनादो ॥ 0वामभ्तस्यात्व' मवति भस्यानिनि भ्यरूजनादौ स्यदो । युवाभ्याम्, अवाम्याम्, प्रतियुवामिः, अलयावाभिः, अतित्वाघ्ठ, अहिमा । द्मादिप्रहय साक्तादयतिग्त्यथेम्--तेन युष्मत्युत्र), भसमत्पुत्रः, भषि. त्वत्. भधिप्रव, लक्ष ॥ १६१२: ॥ रेशष्द् आरब प्राप्रोति व्यश्जनाकौ ख्यादौ। शाः, राभ्यम्। अतिराम्वां तुक्छाम्याम । सा्ादिति किम् १ अतिरि कुलम. ॥
१६२ । अष्टनः सवासु ॥
अष्टन ऽभ्तस्य भाषः भवति सर्ब विभक्तिषु । दाभिः, दष्टाभ्यः, प्टासु, प्रियाः, प्रियाषछचे ॥
१६३। ओ तस्ाजसशसोः ॥
तस्मषदषटनः हृताकारत्पर्योः स्वंवाजस.शसाः स्थान दौमेशति ।
नात्र श्वः पावः 1 धतुष्टयवृसिः। ७३
प्रतौ अष्टौ । तसादुप्रणमालखस्यानिदयार्थम, तेन-भष्टमि,, भष्षु, वा ध्यात् ॥
१६४ । अर्वन्नपेन्तिरसावनस् ॥ अषनराष्योऽबन्तिभेवति असो प्रयये परे, स चेदनल.। भवै. त्तौ, अरधन्तः अर्वत्सु, आर्वतम्, भाषैतयम्, भवेती । भसाविति ङ्म् १ चर्व । अनञिति किम् १ अनर्वाणो ॥
१६५। सो च मघवान् मधवा वा ॥ विभक्तो सो च परत) मघवनशष्दो मघवम्तुमेषति वा । मघवान् , प्रघषन्तो, मघवन्तः, मघवत्पु। तदिते श्वरे ये च खीकरि-पाघक- तप् , माघवत्यम् , म्रघवती । पक्षे मधघव।, मघवानो ॥
१६६। जरा जरस् खरे वा ॥ राशब्दो अरस भवति धा विभक्तिस्वरे । अरे, जरसो । अगः, जरसः । गणपाडाश्च उपजरसमिति निलयम् ॥
१६७ । त्रिचतुरोः शयां ति चतस विभक्तौ ॥ सयां षक्तमानयोलिचतुरोः तिख॒ चतस ध्यतौ भवतः विभक्तौ यथासंख्यम् । तिलः, चतच्ञः, तिखभिः, चतखभिः, परियतिख, प्रिय- तस कुत धा ॥ १६८ । तो रं खरे ॥
तौ तिसृथतस्लौ रं प्प्, तः विभक्तिश्वरे । तिसः, चतसः बाध- इव।धनार्थोऽय योगः +
१६९। न नामि दीर्घम् ॥ तौ विसृबतस्तौ दी न प्राप्नुतः सनाषामि परे। घतसृणाम् ॥
९७० । नृ वा॥ १७
तिसशाम्,
७४ कातण्ते [ भाम रयः पाश ।
बशम्डो दी प्राप्नोति व! सनाक्रामि परे । नृणाम् , चणाम् ॥ १७१। यदादीनाम विभक्तो ॥
लयदादीनामन्तद्य शङ्करो भवति षिभको। स्यः, द्यौ, सः,तो, वन्न, तत्र । सधेनापरान्त्भेणो दिपय्यैन्त शह दयकशादिः। षिमकत।षिति ञमि १ ल्वदीयः ।
१७२ । किम् कः ॥ किमराष्य्ः को भवति विभक्तो । हः, को, कदा । धिमक्ताविति जिमि! शिवान् ॥
१७२ । दो्रेमेः ॥ ह्वदादीनां वकारस्य मो मवति विमक्ताषद्धेः । इमौ, र्मको । जे. रिति किम् १ वो ॥ १७४ । सो सः ॥ यवादीनां वकारस्य खो मवति सौ विभक्तौ । भसौ, चरसनो। काल्लारसाषिति किम् १ भसो पुत्रोऽस्येति भद्ःपुत्रः ॥
१७५ । तस्य च ॥ व्यदादीनां वह्गारस्य सो मकषनि सो विमक्तो । शः, व्यकः । स सकष: । सातरलाविति किम् ? तत्पुत्रः ॥
१७६ । इदमियमयम् पुंसि ॥ श्दम् ध्यम् भवति भयम् च पुंसि सो विमक्तौ । श्यं ही । वं पुमान.। रद कृलपिति तदुखग्रतिषेषात् । साल्ञाव्साविति किमि! दद षुत: ॥ १७७। अद् व्यञ्जनेऽनक् ॥
वमो ऽण्वजितोऽद्धश्ति व्यंज्जनाद्ौ विमतौ । अम्बाम्, दमिः।
} 11
।
नापि शयः पादः ] चतुष्टयव्सिः । ७५
दरनगिति किमि ? मकः साक्षादिमक्तविति किम् ? भस्य पुबः- एदपुत्रः ॥ १७८ । गेसोरन ॥ एमोऽग्बजितक्य रौसो्विभक्तयोरनादेशो मवति । भनेन, अनयोः। कनिति शिम ? हइमकेन, मकयोः ॥
१७९ । एतस्य चान्वादेशे द्वितीयायां चैन ॥ दतस्येदमश्च योलोविभस्योद्धितीयायां च कथितस्येवानुकथन- विषये दनददेशो भवति । पतं व्याकरणमध्यापय, थो एन वेद्भण्या- एय। ईम घटमानय, पथो दनं परिषत्तैय । पतेन रात्रिश्धीता, अथो पमेना्रप्यधीवम् । एतयोः शोभनः शीलम्, अथो दनयोश्च प्रभूतं खमिधथादि योज्यम् ॥ १८०। तस्माद् भिस् भिर् ॥ तक्मादिदमः रईताकारास्परो भिक्ष. भिंभवति । पमिः, केचिलसा- दिति किम. ! इमेशयेः सप्तषेयः स्वर गताः ॥ १८१ । अदसश्च ॥
परदसोऽग्धजिताव् परो मिस. मिभवति। अमीमिः। भअनगिति ममि! अमुकेः । चकार उसरवानन्निश््य्थः ॥
१८२। सावो सिटोपश्च ॥ भरवसोऽग्तश्य ्नौमेवति सो परे सिलोश्च । असौ, अक्को ॥ १८३। उत्वं मात् ॥ दतो मत्परस्य वमात्रस्य उत्व' भवति । अमुम , भू, भमून् । प्ादिति कमि! शपुहाभ्याम ॥
१८४। एद् बहूतवे त्वी ॥
परवसो मात्रस्य बहते निषन्न पत् १ मवति । भ्रमी, भमीस्बः |
७६ क।तण्त [ नाम हषः पाहा
बहुत्व इति किमि १ थमू। मादिति किम. १ भरमुकेभ्यः । तुशब्द उत. रथ बहुरवनिषृर्यथैः ॥
१८५ । अपां भे दः ॥ अपां विभक्तो मे दो मवति । भद्धिः, स्वद्छ्याम.। विमक्ताविति किम. १ अब्भारः ॥
१८६ । विरामव्यञ्जनादिष्वड़न्नदिवनूसीनां च ॥
विरामे व्यञ्जनादिषु चानङ्वाहनदिवन्सीनां च लिङ्खानामम्तस् दी भषति । स्वनडुत्, अनडुद्धयाम. , उपानत् , इपानद्धाम., छविः त् , विद्धक्क्याम., व्यञ्जनमिह क्लामान्यम., चनडुक्ता, उपान, विद्वा । येनेभ्यते--मनङुहाप , उपानयत
१८७। ससिष्वसोध ॥ जरसिष्वसोलिङ्कयोरन्तस्य विरामे व्वठज्नादिष्ु च दो मदति। हखासरत् , उल्ासद्घाम., उख स्त्कल्पः। पयोष्ठत् , पयेष्वद्कपाम ., पयेष्वहेष्यः ॥ १८८ । हराषछान्तेजादीनां डः ॥
हशषद्धाम्तानां यज्ञादौनां च जिङ्गानामन्तघ्य विरमे अ्यङअजनादिषु डो मवति, मघुखिट्, मघुनिड.स्याम.+ पधुरिरूपाशः। छषिर., छवि सथाम, छुषिर तरः । पट. , षडम्बाम. , वडम्यः, बर.त्वम , शष्दप्रार., शब्दपाह.य्याम., शष्दधारत्वम. । देवेट, देवे. भ्याम, देवेट.त्वम _, र्रर ., रजञ्तरह.ऽयामर , रञ्ज्ुखट.रवम.। यज् ड् मज राज. च्राज. वश्च. प्रस्ज. परिवाज. पते यजाव्यः ५
१८९। दादेदस्य गः ॥
सिङ्गस्य हस्य ददेविरमे ष्यरज्जनादिष् च गो मति । गोधुक,, गोचुग.रवाम,, गोधुचमः |
नात्र शवः पादः ] तुष्टयवृत्तिः | ®
१९०। चवगेहगादीनां च ॥ चवर्गाम्तस्य इश इत्येवप्ाकानां ख शिङ्गानामन्तस्व विरि व्यस्अदिषु श गो भक्षति । षाक. , वाग्ग्याम., वाक्षस्पः, तृष्नक्, तृष्यगभ्बाम. , तष्यलवम् , दक. , हग्भ्याम,, दत्वम्. । दश. स्पृश. सश. वष. दिश. उष्निह. ऋस्विज्ञ सज. अखज. एते द गादः ॥
१९१। मुहादीनां वा ॥ पुहादीनां शिङ्गानामग्तस्य विरामे अ्यर्जनादिष्रु च गो मति धा। पुक् , मुग.ञ्याम. , सुक्तवम , पुट. , पुडस्याम , पुट.ल्वम. । ट. दुह. णह. स्णिह. नश. पते मुह।द्यः ॥
१९२ । हचतुथान्तस्य धातोस्तृतीयदिरादि- चतुथंत्वमकृतवत् ॥
धातोरघयवस्य ह चतुर्थान्तस्य तृतीयादेरादिवतुर्धस्व' मवति विरमे ष्स्जनाशिष ख, तश्चाङ्तवात् । निघुट. , निषुड्भ्याम., निन्त दत्वम.। इानमुत् , शानमुदुञ्याम. , इानमुरवम _। गदे नयतेः किष.~- गधेप. , गथेभ्भ्याम. , गधेप्ट्वम् । धातोरिति क्षिम् १ दामल्िट. । वती- वादेरिति कमि. ! विक्रत्। भङ्तविति किम. १ गोधुक् # १९३ । सजुषारिषो रः ॥ सन्ञुषारिषोरभ्तस्य विरामे व्यञ््रनादिषरु चरो मवति। सञ्ज
सजुभ्याम., सङः, सजस्ता। आशीः, द्माशीर्याम., नारीषु, भाशीद्ला ॥
१९४ । हरुरोरीरूरो ॥ ररोर्घातोविरामे न्वर्जनादुषुि च यथासंश्यमोङूरौ मतः| गी गीम्बामर, गोष, गीस्सरा । पूः, धूर््याम. , धृष, भूल्तरा ॥
१९५ । अहः सः ॥
७८ कातन्त्र [ नाम दयः काद
अदन् इयवस्थ धिरामे ग्यञ्ज्नादिषु च सो भवति। भह अहोभ्याम, , भहस्त्वम ॥
१९६ । संयोगान्तस्य रोपः ॥
संयोगाभ्तस्य लोपो भवति बषिरमेयनल्जनादिषु घ । विद्ाब्, करचिकीः, पुञ्मचघाम्, पुखु॥
१९७ । संयोगादेधुंटः ॥ संयोगददेधुरा नापो मवति विरामे व्यल्जनादिषु च। मस्जेः- साचरुमक्, साघुमग्मयान्, साचुमक्वम् । तसे-साधुतद् साशरुतड- भ्याम्, साघुतगत्वम् । विरामे व्यञ्जना दिष्विति किम् १ गोरछ्तौ । पुनः संयोगप्रहयमिह पूषेसिश्चानियार्थम् । तेन मां सपिषक । पूवस रारससेयव नोपः- ऊक्, उगे भ्याम् ॥
१९८ । लिद्भान्तनकारस्य ॥
लिष्गान्तनका रस्य लापो सवति विरते व्यल्ज्ञनादिषुष। सला, राभ्याम् , राजभिः, राजजघयु, राजट्वम.। लिङ्गान्तनकारस्येति किमि. अव् । पुनलिङ्गपरहयमुत्ररत्र सामन्यार्थम. ॥
१९९। न संबुद्धो ॥ लिद्गान्तनक्ारस्य नोपो ग मवति सबुदो । हे राजन् पृथक्च रणाघ्नवुसकस्य वा--दहे साप, हे सामन् ॥
२००। नसंयोगान्तावटु्रवच पुवैविभो ॥ ` नकारसंयागान्तौ लघ्ताबप्यलुत्तवद्धवतः पूवैविधौ लिङ्गान्दीषो- दिके करेष्ये । राजभ्याम्, रामः, राजजष्ु, विद्धान्, घुकन्भ्याम्. ॥
२०१। हसुसदोषां घोषवति रः ॥ ध्सन्तस्य हतम्तस्य दोस.ाष्दस्य च घोषवति परे शो भवति। सपिम्याम_ घटुर्यात,, दोरम्यापर. । घोववतीति किमि १ सर्पिन्ु
चनुण्वु दोध्बु। मेर रति सिदे पोववतीप्युराय ख ॥
नपि देयः वादः ] वतुषटयवृ्तिः । ७६
२०२। धुटां तृतीयः ॥ रौ बर्जाना वृक्तयो मवति घोषवति सामान्ये । योषिद्रचाम. , चित्रलिग्मिः, भञ्जति, लज्जते, भञ्जति ॥
२०२। अधोषे प्रथमः ॥ अधोषे परे पुरां वर्णानां प्रथमो मवति । षट छु, क्ानयुल्, १७़ति, गश्छुति ॥
२०५४। वा विरामे ॥
विरामे धुटां वर्णानां प्रथमस्तृतीयो भवति वा । विप. विधव. , वाङ्, वाग. ॥
२०५ । रेफसो्िंसजनीयः ॥
शेकतकारयो्विसजनीयो मवति विगर शब्द च्ठेदे घोषङत्यघोके च । गीः, षूः, ¶ृत्तः, पयोभ्याम. , पयःसु । वाधिक्राराद्िमङ्िष्यञ्तने रेफ न स्यात् । गीषु, धूषु ¦ मवति च-संङुषुः, आशीःषु ॥
२०६ । विरामग्यञ्जनादावुक्तं नपुंसकात् स्यमोरपिऽपि ॥
विरामे ष्यञजनादो च यदुक्तं नपुतकलिङ्ग(त्परयोः स्यमोलेपिऽपि तद्धबति। तस्येव श्चततवात् । सुवाक्, सुषाग., सुपथि, सुवित्, एम , छुखतुः, सुय । पवम. ठसाख्त्, देवेडित्यादयः । भ पिग्रहण प्मिचारा्ेम , तेनेदमसवे न स्यात् ॥
इति दोधसिद्यां वृत्तो नानि खतु्ये सृतीयः पादः समाप्तः ॥
च्ग्ग्कतिन् कन्द
८ कातन्जे [ कारकवाद
कारक-प्रकरणम् ।
२०७। भव्ययीभावादकारान्ताद्विभक्तीनामः मपञ्चम्याः ॥
द्भ्ययीमावत्तमा तादकारन्तादिमक्तोनां स्यानेऽपम_ मवति धय. म्या । डपङ्म्मम । अभ्ययोमावादिति किम ! कषटधितः। विम शोनामिति डिम. १ उपकुम्मता । अपञ्म्य। इति किम ? उपकुम्मात् ॥
२०८। वा तृतीयासघरम्योः ॥ अष्ययीमावस्तमासादकारान्तास्परयोस्वृतीयासत्तम्योः श्यनेऽनर. मवति थां । दपङम्मम , उवकुम्मेन, डपङम्मम. , उपङुम्मे ॥
१०९ । अन्यस्माल्छुक् ॥ अकारान्ताद्योऽन्योऽष्ययीमावसमासस्वस्सादिभक्तोनां लुग्भक्ति। हपवधु, ठपकश् ॥ २११० । अन्यया ॥ अव्ययतरसंस्यम् ' अभ्ययाच विमक्तीनां ह्ुगमषति । स्वः, प्रातः श, वा, द, द्म । पवमग्येऽपि । पदसंशार्थमिद्द् ॥
२११। रूढानां बहूतवेऽखियामपलयप्रययस्य ॥ अनपद् समानशब्दानां चत्रिया्णां रूदसंक्ा । रूढानां बहुष्वे विहि तस्यापत्यप्रत्ययस्व!खूयमिधयस्य छग्मवति । पञ्च लस्य पत्यानि पञ्च ल्लाः, दव विदेहाः, भङ्गाः, वङ्गाः, कलिङ्गा, मगधाः, चुरप्रसाः, भवो दक प्रतथप्रथाः, कलकूटाः, अग्वक्षाः, ध्य द्लक् । बहुत्व इति किम्! अङ्गः, भङ्गो । प्रियषाङ्ग। ति समासोऽत्र बहुस्वे न प्रत्ययः । अलिः यामिति किम् १ कारिकः । अपल्यप्रव्ययस्येति किम् १ पञ्चाढाना- भिमे भृत्याः-पाञ्जानाः॥
२१२ । गगेयस्कविदादीनां च ॥
हारकपादः ] च तुश्यवृत्तिः । ८१
गर्गादीनां यस्ादीनां विदादीनां च बहवे विदितल्यापलप्रयय. स्याखपमितेयस्य लम्भ ति । गर्गाः, वहसाः-- गयस्य लुक् । यस्काः, हद्यः--भणो घ्वक् । विदाः, उकः --अत्राप्वखा लुक । यस्कादयो नानापलयपरलययाम्ताः, विदादयोऽपि पोश्राद्यन्ताः ॥ प्रिवगगेः, प्रिय यकः, प्रियविद्ः, प्रत्यय).ऽत्र बहू्वे र.§ 0 स्याटेष। गाग्यकुढम्, गगै- कुलमिति--पाग्येस्य हि यत्क्कुक, गगस्य गगानाप्रपि तत्कुलमिष्य- मेदेनोश्यते ॥
२१३ । भृग्वत्रयहिरसकुत्सवसिष्टगोतमेभ्यभ्र ॥
भृग्धादिभ्यो बहुस्वे विदहितस्य।पल्यप्रलययस्यारूग्रमिधेषस्य ग्म वति । अत्रेरेयण. , इतरभ्य ऋषिभ्योऽण. । भगवः, अत्रयः, अङ्गिरसः, कुःताः, वसिष्ठाः, गोतमाः । अस्यामिति जिम् ? मागेन्यः ॥
२१४। यतोऽपेति भयमादत्तेवा तदपादानम् ॥
यक्च।दपेति यस्माद्भय भवति यस्मादावत्त वा तस्कारकमपादानसंश् मति । वृह्त।त्पयो पतति, उधाघाह्धिमेति, चोर युद्धि जते, उपान्यायात्- धीवे, इपाभ्य।य।द्ागमयति । यत ददयक्षथिमान्रार्बेम्, तेन धावतोऽभ्वा- पतितः । तथा अधर्माञ्जुगुप्ते, पधमाद्धिर्मति, धर्मात्थप्रा्ति। भध्ययन।त्परा जयते, उवाध्यायादश्तयत्त, शङ्गा स्हुरो जायते, हिमवतो गङ्गा प्रमति । प्राज्ञाद् यक्षते, आ सनास्वत्तते । कुतो भवन् ! पार-
छिुत्रात् ॥ २१५। हृपूतितं च रक्षाथानाम् ॥
रल्ञधानां धातूनां प्रयोगे यवीण्षितमनीप्सितं च तरकारकमदाद्।- नस्क भवति । यवेभ्यो गां रक्तेति, यवेभ्यो गां निषेधति, शालिभ्यः धडश्वारयति, प्द्िभ्य आत्मानं रस्ति, कूपादन्धं व।रयत्यपि । र्ते क्मषक्षा बाधते । अपाक्गग्रदेशाः -“भपादाने पञ्चमो" विषपराद्यः ॥
११
८२ कातन्त्र [ कारकपाद्ः
२१६ । यस्मे दित्सा रोचते धारयते वा तत् सम्प्रदानम् ॥
यक्मे दातुमिच्छा, यस्मे रोचते, धारयते, वा तरकारकं सभ्द- नरस" मवति । ब्ह्यणाय गां ददाति । देवदत्ताय रोचते मोदकः । बहद् साय स्वदते दधि । विष्छामिघ्रायगां धारयते । कथं देवदतसाव दनाघते, दवश्राय ह ते, छाजाय तिष्ठते हमारी, कराय शपते, पुष्पेभ्यः स्पृहयति, क्ान्राय राध्यति, ङाजायेक्षते, दाघ्राय प्रतिश्छणोति, दत्राय श्टणोतीति ९ त।दथ्येचतु्या सिद्धम् ¦ क्वात्राय ऋ ध्यति, मित्राय द्र ह्यति, मित्रायेष्येति, भिज्राया वसुयति,- यस्म कुप्यतीति वक्तष्यम् । हातुमिच्देति किम १ राक्लो दरडं वद्।ति । सम्प्रदानप्रदेशाः- “सम्प दाने चतुर्थी" व्येवपादयः ॥
२१७। य आधारस्तदधिकरणम्॥ आधियन्ते क्रिया यसिन्नियाधारः। भचारो यस्तद् धिकरणसंहं षति । कटे आस्ते, तिलेषु तैलम्, दिवि देवाः । तथा गङ्कायां घोषः, द्महूुख्यत्र करिशतम् । अधिङरणव्रहेशा --“द्रधिकरे सत्तमी"' व्येष- माद्य; ॥ २१८ । येन क्रियते तत् करणम् ॥ कत्रा येन क्रियते वदूकारक करणसंक्ञं भवति । दात्रेण धान्यं नाति । मनसा मेरुं गच्छति । तथा प्युना सद्र यजते । ष्रहत्या मिङ्पः । प्रायेश याकि । गोज्रण गाग्यै; । समेन धावति । विषमेण धाक्रति । दिद्रोणेन धान्यं क्रीणाति । पञ्चकेन पून् क्रीणाति । शवेन परिक्रीतः । शनाय प्ररिक्रीतस्तं मासं क्म करिष्यसीति-प्रधा- नक्रियाचेन्तं ताद्थ्यम् । करणप्रदेशाः "करयो तृतीये? व्येषमाद्यः॥
२१९। यत् क्रियते तत् कम ॥
कजा यतुक्रियते तत्कारकं कर्मसंहं मवति, कर करोति ।
कारकपदः | चतुष्टयवुत्तिः । ८३
नोदनं पचति । भादिलयं प्यति । तथा- श्रि लङ्कयति। भामं बष्डनयृत्तमूलाग्युपकसर्पति । तथा स्ताक पचति । गां दोग्धि पयः। कैरवं गां याते । गामवरुणचित्रजम : इत्र पन्थान पृच्छति । तैरथ गां भित्ते । वृत्तमवचिनाति फलानि । शिष्यं धरम च्रूते । शिष्यं धम मनुशास्ति। अजां नयति प्रामम् । प्राम वहति मारम् । दरते कम्मं भासम् । भ्रामं द्वातरशते जयति । ग्गांज.शते दण्डयति । ्रा्मयिरोते । प्रामपमधितिष्ठति । बृत्तमध्यास्ते । धम्मेनभिनिविशते । त्रिरज्ञतुपवसति । प्राममयुवसति । पव॑तमयिवसति । आषसथमा- वतति। धक्ञान्दरीभ्यति। अक्ते्ुव्यतीति करणविवन्नः। मासं गुड- धानाः । क्रोशं कुरिज्ा नदी । मव्तेगम्यम्रानेतात्। कम्पेप्रदेशाः - ५“$््ैणि हितीषेः स्येवमादयः ॥
२२०। यः करोति स कतां ॥ ॑
यः क्रियां करोति स क्तसंक्ञा भवति । द्वत्रण हन्यते चेत्र हृतम् ॥
२२१। कारयति यः स हेतुश्च ॥ तम्र कसौरं यः काशयति स हेतुसंक्षा भवति । चकारारकतृसं क - इद्य । हारयति, पाचयति । देतुकवश्रदेशाः--+"घातोश्च हेतो इत्येव. मादयः | क्रियानिमितं कारकः लोकतः सिद्धम् ॥
२२२ । तेषां प्रमुभयप्राप्तो ॥
तेषां कारकाणापुभयप्राप्तो सदयं यत्परं तद्भवति । प्रामाय धनं दा तीय गतः, सम्पदानमेष । कस्यवात्र चां भुङ्कते, अधिकरण- मे । मृदुभा धनुषा शरान् क्षिपति, करणमेव । तरं स्यज्ञति खगः,
कमेव । तथा गां दोग्धि पयः । त्य्जति दण्डं दण्डाति कतव । एवमश्येऽपि ॥
२२३। प्रथमा विभक्तिरिङ्गथंवचने ॥
८४ कातन्त्र [ कार्कपावः
भअव्यतिरिकतलिङ्।धश्रचने प्रथमा विभक्तिभ॑वति। उच्चः, नीचैः, वृदः, कुरडम्, कमारी । द्रोणः, खारी, प्रादकः, हस्तः, वितरत; क्षम् । काम्, घृतम्. पकम् । दकः, दो, बहवः । सर्वेऽप्यमी विका अभ्वयितरात् । पष्मर्धं दौ दहन्वा वक्तीत्यन्बथेसंकया एकसिश्रष वकवचन' दथोदिवचनम्, बहषु वदध चनम्। सम्पज्ञो य्व एति आता- वेकलखनम् । सम्पन्न! यवा ति व्यक्रिमेदेषु बहुवचनम् । वयमिति वाहाष्या सिमकेषु मावेषु, यथा-गुष्षु । अहमिति पुनर मेशविवक्षाया- मेकवखनम् ॥
२२४। आमन्वणे च॥
आमन्त्रणे चथ प्रथमा तरिभक्तिवति,। हे पुत्र, हपुत्र, धिष
पज्रौ, हे दशाः । षष्ठययवादो ऽयम् ५
२२५ । शेषाः कमेकरणसम्पदानापादानखा- म्यादययधिकरणेषु ॥
शेषा द्वितीयाद्या; षड.वमक्तयः कमादिष्वर्थषु षटु यथास्य भवन्ति । कम्मेणि- कटं करोति । करणे--परश्युना द्विनत्ति । समः वाने- गुरवे गां ददाति । अपादाने बुकाद्धयम् । स्व।म्यादौ--देष. दलस्य खामी, यहदत्तस्य स्वम्, दिष्णुभित्र्य सम्बन्धः । अधिजगणे - कटे द्मास्ते, अधीती व्याकरयो । तथा साचुर्मातरि, प्रसाघुः पितरीः व्येवमाद्यः । निमित्तातृकम्मसंयोगे सघ्मी वाच्या । चम्मण द्वीपि हन्ति, दम्वयो्ैन्ति कुञ्जरम् । केशेषु चमरीं हन्ति, सीलखि पुष्कलको हतः ॥
२२६ । पयेपाङ्योगे पञचमी ॥ परि अय भ।ङ_ पमियेगि लिङ्गाट्पञ्चमो मति । इहाद्परो वञते। लाङ. मयथाशमिविध्योः । परि त्रिगरसभ्यो वृष्ट देवः। भप पारलिः पुत्राद् शृ देवः । धया पाटलिषुश्रादुक्टो देवः ॥
हवारकषादः | चतुशटयशृत्तिः । ८५
२२७। दिगितर 7ऽन्येश्च ॥
दिद इतर ऋते अन्ध पमि्योगि लिङ्गाप्यज्चमी भवति । पूर्वो प्रपात, तरो प्राम।त्, पूरो प्रीषप्ादतन्तः, प्यस्य: पू दिक्, (तरो देषदत।त्. प्राते देव उवत्तात् । ऋते देचदत्त मिति दितीश्रपोष्टा। प्रणयो देवदत्तात्, भिन्नो देवद तात् ॥
२२८ । दितीयेनेन ॥
पनप्रत्ययाम्तेन योगे लिङ्ग।द् द्वितीया भवति । द्तिणेन प्रपरम, उ्तरेण हिमवन्तम्--अद्रे पने.ऽपश्चम्यःः । चकाराधिक्रागद् निक्षषासप्रयाहाचिगन्तरान्तरेण युक्ता द्वितीया- निकषा प्रामम्, छया प्रामम्, हा देवदतम्, धिग्धेवदत्तम, अन्तरा गादपत्यनाहवनीय वेदिः, भन्तरेण पुरुषकारं न किञ्चिलुभ्यने ॥
२२९। कमेप्रवचनीयेश्च ॥
कर्मप्रवचनीये्योगे लिङ्ग।द् द्ितीया। भउति । वृक्षमभि विद्योतते विदत्, वृक्तं वृक्तममि तिष्ठति, साधुरेवदत्तो मातरममि, यदत्र मां परि स्यात्) यदत्र पा प्रति स्याद्, वृक्षमनु विद्योतते विच त्, पवेतमवु वसिता सेना, द्मन्वज्ञन योद्धारः, उपाजन याचारः । ““लच्खवीप्वेत्थ- म्भते्ठ ऽभिमगि अ परिप्रती । पनुरेषु सहा च हीने उपश्च कथयते" ॥ प्माधिक्ष्यार्थोपशष्वयाने सप्तमी वाच्या, उपलाय्यी द्रमः । वलवाम्वया- धियोगे च--भ्रपि ब्रह्मदसषु पञ्चालाः, प्रधि पञ्चेषु वह्मदस इति ॥
२३०। गलयथेकमेणि द्वितीयाचतुर्यो चेष्टा
यामनध्वनि ॥ पद्यथानां धातूनां वे्टक्रिथाणां कतेरवस्ववजिते द्वितीया अतुरध्यों मवतः । प्राम गडङ्गति, प्रमाय गच्छति । प्राम वज्नति, ब्राबाय वबरति। वेष्यामिति क्रिमि मनका मेदं गच्छति । अनर्वनीति
८६ कातन्त्र [ कर्कपदः
म्नि १ अध्वानं गञ्डति, पन्थानं गच्छति, पश्यानं वडति । मुख्योऽ-
व्रार्वा गृह्यते ।
२३१। मन्यकमंणि चानादरेऽप्राणिनि ॥
मन्ते: कमणि प्राणिवर्जिते हवि तीय चतुय मवसः यनाद्रे तम्ब. माने नत्वा तृणं मन्ये । नत्वा तृणाय मन्ये। नता बुषम्भ्ये। ते त्वा बरुषाय प्रभ्ये ॥ श्नादर इति जिम ? चयश्मानं हशद्रं मन्ये । प्रायि सज्ञा नदेरिति-नसत््रा नावमभ्ये।नलाङ्ाङ प्रभ्ये। न त्न मण्ये। नत्वा श्टगालं मन्ये । ट स्थयदेषव-ने त्वा श्वन'मस्ये। न त्वा श्चुने मन्ये । यदि युष्मदः स्थाश्चतु्थी, तदानादरो न गम्यते ॥
२३२। नमःखस्िखादाखधाखंवषडयोगे चतुथी ॥
नम आ द्िभियनि लिङ्गाश्चतुधीं भवति । भमो देवेभ्यः । खस्ति प्रजाभ्यः । स्वाहाग्नये । स्वाधापिवृभ्धः। भरं महो भह्याय । समर्थो मल्लो मह्छाय । षषडिन्द्र।य ॥
२३२। तादर्थ्ये ॥ सोऽर्थोऽस्येति तस्म इदमिति वा त्यै; । तदथमव चयोध्ये जिङ्का- चतुथी भवति । यूवाय दाद । रश्यनाय स्याली । धाद्धाय निग हते । युदयाय सन्नह्यते । पतये शेते । तथा मूत्राय सन्पधते यकामः । ` मूलाय सङ्क्पते । घाताय कपिलिका विथ॒त् ॥
२३४ । तुमथांच भाववाचिनः ॥
तुमा समानार्थमाववाचिनः प्रष्यय।श्तादिङ्ग(तुथीं मवति। माववाविनन्चेति वर्यति । पाकाय वति । पक्ये वजति । तुमर्था
दिति किम् ? पाङ्स्य, यागस्य । पथेभ्यो व्रति, फलेभ्यो वजजति-~ वावुथ्यविकन्ल। #
हारकपाषः ] अतुटयवृततिः । म
२३५। तृतीया सहयोगे ॥
स्येन योगे जिङ्खासृतीया भषति । पुत्रेण सगत: । पुत्रेण स सयः । पुत्रेण सह गोमान् । पत्रेण साकम् । पुत्रेण साम् । पुत्रेण समरम् । तथा पुत्रेणागतः । स्थूलो गोमनिति तृतीथापि षषठीवदप्रधा- तदिव ॥
२३६। हेत्वर्थे ॥
हेश्वय वसतेमानालिङ्ग स तीय। मवति । धनेन कुलम् । भन्नेन बत्तति । योम्यत।मात्रविवत्तया करणेन सिध्यति ॥
२३७। कुत्सितेऽङ्गः ॥
कुरिततेङ्ग वसमाना लिङ्गा चृतीया भवति । धदण। काणः । पदिन खज । पृष्ठेन कुभ्जञः । प्रक्षि काणमस्येति प्रधानतादथमेव ॥
२३८ । विरोषणे ।
विधेषयो वरपानादिङ्गानृतीया मचति । जरामिस्तापसमरद्रा्तीद् । शिक्षया परिव। जकमपश्यत् । विहोषण ति किम् ! वृत्तं प्रति विद्योत. नम्--क्षणमाते न स्यात् । नीटमुरपलमिति- लिङ्गमात्रे प्रथतेव ॥
२३९ । कतैरि च ॥
कतरि च कारके वसेमानालिङ्ग। चती या भवति । देवदसन इवम् । देत्रेण ह्यते ॥
२४० । काभावयोः सप्तमी ॥ कजमावयोधिशेषणभूतयो्वतमानाहिङ्ग। सत्तमो मवति \ शरदि प१य्पग्ति सतच्छदाः । गोषु दुह्य मानास्वागतः । दुग्धाक्वागतः । काल. माबयारति क्षम् यो जराभिः स भुङ्भ्ते। यो भोक्त स दैषदस
एति साह्र््याद््। प्रलिङध। क्रियिव हि विशोषणम् । स्वतः प्रावाजीदिति सम्बभ्वविव्षापि ॥
८८ क । तन्त्र [ क।रकपाद्;
२४१। खामो शवराधिपतिदायादसारषप्रतिभू प्रसूतेः षष्टी च ॥ छामिन् इश्वर अपिपति दायाद् साक्षिन् धतिमू प्रसूत पमियोगि लिङ्गत् षष्ठो मवति सक्तमी च । गवां स्वामी, गोषु स्वामी । गबामीः भ्चरः, गोप्वीश्वरः । गवामधिपतिः, गेष्वधिपतिः । गवां दायादः, गोषु दायाद्; । गवां सान्ती, गोषु सान्ती । गवां प्रतिभूः, गोषु प्रतिभूः । गवां प्रसूः, गोषु प्रसूनः । सम्बन्धोऽनज्र स्फुर शति वचनम ॥
२४२ । निधांरणे च ॥ निर्धारणे चाथ वत्तमानाहिक्लङ्ात् षष्ठी भवति सप्तमी च ! पुर वाणां स्त्रियः शुःः, पुरषेषु क्षत्रियः श्ुरः ¡ गदां ष्या सम्पक्न्षीर गोषु ष्णा सम्पन्नत्तीरा । गच्डुर्ता घावन्तः शीघ्राः, गन्तु धावन्तः शीघाः ॥
२४३। षष्टी हेतुप्रयोगे ॥
हेतः प्रयोगे वन्तेमानादितङ्घात् षष्ठो मति । भन्ञस्य हेतोर्वसति । हेत्व तृतीया प्राते वचनम् ॥
२४४ । स्मृत्यथकमंणि ॥
स्मरणाथौनां धातूनां प्रयोगे कर्मणि वष्ठी भति । भातुः स्मरति । पितुर्येति । उचरत्र निल्यप्रहणादनिलमपि प्रकर यो ऽसिन्- भिर स्मरति । कथं माता स्भय्येते १ उक्तार्थत्वात् प्रथतेव । प्रातः स्मथ्वेत ठि यदि सम्दन्धोऽश्र विषद्यते । तथा सर्पिषो दयते । मधुन षषे। सर्पिषो आनीते । मधुनो जनते संम्रान्ति्ठाने सर्विषऽपततः करण त्वामा प्रारतम्वन्ध प्च ष्टो । एवमन्येऽपि ॥
२४५ । करोतेः प्रतियते ॥
सता गुणाग्वराधान प्रतियल्लः। कराते; कर्मयि प्रतियन्च शम्ब माने वष्ठी मवति । पथोदकस्योपर्कुदते । पधोदकमुपस्कुश्ते #.
हारकपावः | खतुटयदृत्तिः। न
२४६ । हिंसाथानामञ्वरेः ॥ हिसार्थानां धातूनां उवरिवतितानां प्रयोगे कर्मणि षष्ठी मवति । चौरस्य जति वास्या आमयति । चौरस्योञ्ासयति । वोरस्य निहन्ति । चौरस्य प्रतिहन्ति । चौरस्य प्रणिहन्ति । चौगस्योन्नारयति । दौरस्योलुक्षाथयति । चोरस्य पिनष्टि । भनिस्यमपि- चौरं अती. दाहि । हिसार्थानापरिति किम् १ धानाः पिनष्टि। भञ्वरेरिति किम्? चोरं ञ्चरयति । चौरस्य सम्तापयतोतोपष्यत पश्च ॥
२४७। कृतुकमंणोः कति निलयम् ॥
कलकमेखोः इश्योने नित्य" षष्ठी भत्ति । मवतः शायिका । मतं प्रापिका । कमणि च--अपां स्रष्टा, पुरां मेता । इतीति किम् १ तद्धि- ठ्रयोगे पाभूत्-ङतपु¶ करम् ॥
२४८ । न निष्ठादिषु ॥
कतृरूमेणोनिघठादिषु षष्ठो न मवति । देवग्सेन कृतम । ओदनं भुक्तवान् । भवम पचन् । ओदन पमानः । तत्र निष्ठादयः-क, कवन्तु, शन्र, भान, घनत, कि, उद्ष्त, उक, अभ्ययखनर्थतृण _। दिषः शत्रौ वा वकष्यम्- चोरं द्विषन् । चौरस्य दिन् । |
२४९।षडो णो ने ॥
वो खो मवति विभक्तो ने ५२। षणाम् । विमसाविति कमि? वड.नयनम् ॥
२५० । मनोरनुखारो धटि ॥ मनोरनरवयोशनुलखारो मवति घुरि परं । पैलः, शान्ति, उङिङता, ुभ्ञो, स्वाग्ि । भनन््ययोरिति किम् १ धरशान् करोति । स्यादि धुटि प्ाप्तवत् पुम्भ्याम् पुर्या, प्रशानूभ्याम्, छेक्न्ञ्याम् । चुटोति ङ्गम् ! व्यते, इभ्यते ॥ १९
१४ कातच्ते [ कददीवाप। २५१ । वर्गे वगोन्तः ॥
द्मनन्त्योऽनुश्वागे वर्गे परे वस्याग्तो भवति । शङ्धिता, इह्हता, वञ्चिता, युञ्जौ, ्वाम्पि। वभ एतििम् १ प्याक्रस्यते ॥
२५२। तवगंश्रटवगेयोगे चटवर्गो ॥
वबर्गोऽबन्यश्चटरव्रमयोगे चरवगां प्राग्नोति भम्तरकतस्याह् । मल्लि, जज्ते, भजति, यक्षः, या, राहः। रवगयोगे च-षरणाप, धड्डति, हृति, प्ट्ते । चरवगेयोग इति श्रिम् {। विश्च, प्रभ । ध्यनर्त्य इति किम् † मघुखर. तरति ॥
२५३। नामिकरपरः प्रययविकारागमस्थः तिः ष नुषिसजंनीयषान्तरोऽपि ॥
भामिकरेभ्पः परः प्रययविक(रागपस्थोऽनन्तयः सिः प्रश्वमापच्चते वुषितज्जनीयषान्तरः। भयपिशष्व्ादन>रोऽपि । बामिषरस्ताक्त्-ज- प्रषु, वायुषु, कपरः--दिश्वु । रपरः - गोषु, धृषु । विकारस्थः -पवः। आगमस्थः-स्ेषाम् । युविष्वज्जनीयबाग्तरः- सर्पीषि, धनृषि, छपीःषि । श्ुतुःपु--प्रङतिरनामिपरोऽपीति रष्वे वा पश्चादीश्य। सपिषूषु, घनुपएषु । प्रपिशम्दस्य बहुलायत्वात् समासे अहुः सङ्गस्य - भ ह्ुलिषङ्धः। तथः मीरः स्थानस्य-मीदछानम् । अन्नः स्वुतः- भ्रिष्टुत् ' वीर्घारतोमस्य~-प्रप्रीषोमो । उ्योतिगप्युकयी च स्तोमस्य - ग्योतिष्टामः जयुषटामः, अन्निशमः । समा ई्येक~-ज्यातिः स्तोम दुरीयतीस्येषमःवयः॥
२५४ । रषुवर्णेभ्यो नो णमनन्त्यः खरहयवः कवगेपवगांन्तरोऽपि ॥ रेफवक्ार ऋवर्येभ्यः परोऽभन्स्यो गकारो समाप्यते स्वर्दवव कवग पवगन्तिराऽपि : स्वर,ग्वरस्तावत्-- र रणम्, पुर्वे, माक । हाम्तरः-अर्देण । वाम्तरः- पायेण । वाम्तरः पवा । ककान्तर-
जशकवादः | चलतुष्टयवृत्तिः । ९१
हेव, मूद्ण । पवरगाग्तस--दवंय, रेकेण । भनश्तरोऽपि--शीयोम्, तिदवाम् । छरस्वादनुस्वारविखष्ठाभ्याप्रपि-वृदणम, छरःकेण, उश्मचेण, विह्ज्ननीयोतचाशद् जिह मुलीयोपध्मानीयाम्यामपि- उर > केश, इर भ्य । अनश्तय इति करिम् ? वृह्ञान् । कथम् मध्भिनेयति ? यद्येवा गतयो नक्ारस्तस्यैव रषृषणां गृह्यन्ते धर तत्वात् । अपिशब्दस्य बहुला ईतवात् पूवैश्दस्येभ्यः संहयाम-सूपेणल्रेयाद्यः ॥
२५५ । कियामादा ॥
लियां वसमानादलिङ्गादक्ाराश्ताद् याव्रल्ययो भवति । स्ीपुनपुंस. हानि लोकरिङ्गाजुशासनगम्यानि । अजा, दडका, चटका, मूषिका ॥
२५६। नदाद्न्विवाहयनूस्यन्तृसािनान्तेम्य ई ॥
नदादि प्न्चि वाह.उदई धनति भन्त् ऋ सखि नान्तेभ्यः किर्या वरेमनिभ्य ईपरलयथो मवति । नदी, मही, मषी, प्लवो । अनजि-- प्राची, प्रतिप्राची । वाह प्रो । उवन्त~-पटू्री । इदन्त-दात्ती । अनूसयन्त- विदुषी, भरतिविदुषी । भ्रन्तन्त--पशन्ती, अतिषचन्ता, भवतो, मघवती । प्चशन्त-- शी, धतिक्षत्रीं। सखि, सखी । नान्त दरिश्नी । उत शुशवचन।द् ल्लदसंयोगोरघाद्व। - पदु, पट्वी । बहुरित्यपि स्य।त्। खहरियम, पागङ्करियमिल्यतो न स्याद् । इतश्च किवजिताद्वा- जिः, धून्नी । कस्तु न स्यात्--पड किः । स्वसा, दुहिता, नतान्द्, याता, माता, तिष्खः, चतस इति पत्ययेन विना क्लीत्वामिजानात् पञ्च सतेति खोप्यामावादेव्र न भव्रति। सश्लीति निद्यत्येम्। नदादिराङृतिगणः ॥
२५७। हकारे स्ीकृतेऽरोप्यः ॥
करे स्त्रियां कृतेऽ श्रो लोप्या मवति । नदी, मही । जयामिति ममि ! करदे । रत इति किम् १ कुगडे्ा ॥
२५८ । खरो इखो नपुंसके ॥
६२ क। तन्ते [ सपासवाष्ः
नवतके वसेपानः स्वशन्तो इषो भषति । सोमपम्, सेनानि, यक्षह्ु. अतिरि, अतिनु, कुतम् । स्वरो हृस्व इति योगविमागाद् गोर प्रचानस्यान्तस्य स्विय।पादादोनां चेति हलः - चित्रगुः, अतिखट्वः निश्डोशाम्बिः, अतिकरभोङः ॥
इति दोगसिष्यां त्तो नाकि चतुष्टपे कारकाद्; समततः ॥
समास-पकर्णम् । २५९ । नाम्नां समासो युक्ताथेः ॥
वस्तुवाचीनि नामानि, पिरिन युक्तघुच्यते । नान्ञां युकू्षः समाससंज्ञो मधति । ततोऽन्यद्वाक्यमिति श्दम्। संश्येधषाषिषि रन्वाख्यातः, स पुनरभिधानात् कचि द्विकलपः कचिक्निल्यः, कचन व्यातं । तथा च षद्यति॥ २६०। तत्स्था छोप्या विभक्तयः ॥ तदस्या युकर्थमात्रस्या विभक्तयो लोप्या भवित । नीरोष्पनम्,
गाश्रपुरुषः, रात्ता, पुश्नोयति। कचि लुप्यन्तेऽभिधामात्--कयटे" कालः, इरसिलोमा (च्येवमाद्यः ।
२६१ । प्रकृतिश्र खरान्तस् ॥
स्वशन्वश्य लिङ्गस्य युकतार्थस्थस्य लुप्ताघु धिमकतिचु प्रतिश्च मरति । सखा प्रियोऽस्येति सलिप्रियः । सखायं प्रात त्िप्रातः। पितरि साधुः- पितृकताघु । गांगतः- गोगतः। शक्षारो जोषमवेष्य देवेश्वरः, खरोदः । इति सन्धिः स्यादेष ॥
२६२ । व्यञ्जनान्तस्य यत्सुभोः ॥ ध्यर्जनाम्तस्य लिङ्गस्य युकाथैश्यस्य लुमाघ्ु विभक्तिषु ुमोये- कं तद्गश्ति। शपि धुरः कायं नास्तोति घुमोयुगप्दुकं स्वात् ।
घगसपादः 1 अतुष्टयवृत्तिः । ६३ विदववगम्रम्, दिखातः, वडाङृतिः, हानमुदायश्चयः । अतिदेशोऽयम् ॥ २६३। पदे तुर्याधिकरणे वित्ेयः कमेधारयः ॥
यत्र सपरासे दे पदे तुस्थाधिकूरणे भवतः स क्मघारयो विवयः । गहं च शवुत्पलं वेति नीलोत्पलम् । कचिक्नितयतमासः- कष्णसपेः, तोहिदशालिः। कचिदसमासः-दाघश्चारायणः, रामा जामदग्न्यः, व्यासः परशय्यः, अञ्जनः कारैवीय्यः। तथे शाधिकर यत्वात् हष्टनवी- कृतः, द्वि्षपरश्दः, ९७पुदषः, स्थानम्, जरस्ती, पुराण घान्यम् , नवो- वम्, केवलान्नम् । तथा-पूर्वेुकामसमी, संक्षयम् । संस्यापूवेप- हेऽपि--सक्तषयः, पञ्चाघ्राः । तथा--याक्चिकहि तवः, एवं पाष््ुलानः, प्रनकनापितः। कचिदुपमानभूते विशेषणम्-शसख्ीव श्यामा, शीः श्यामा । ङचिदुपमानभूतै । विशेषं १२ स्यात्-पुखुषो व्याघ्र इव, पुहषष्याघ्रः, पव पुदबतिहः। तथा-पूवैपुडषः, प्रपर पुरषः, प्रथमपु- इषः, चरमपुदषः, जघम्यवुदषः, समानपुह्षः, मध्यपुरुषः मत्यमरवुखषः, वीश्ुरषः । पवमधेणयः घ्रणयः कताः-धेणोरूताः । तथा- ङ्त तम्, सुकतापसुकतम्, गतधत्यागवम् , यातानुयातम् , प्रितानदहिवम् , हिशङ्धिशिदम्, कयाक्ृयिक।, कल्ाफजिषा, वुरवुरि सा, मनेोश्मा- निका । तथा-सत्युदवः, महापुख्षवः, परमपुरुषः, डतमपुरुषः ॥ पुरषो- चम इति विहोषया व। परं स्यात्, उद्रश्पृखषः ॥ तथा- गोकृण्वारकः, गोनागः। अश्वकुञ्जरः, कतरकठः, क तक; । हि राजा । इम्यपारा, ध्ययुषतिः । थप्रिस्तो क इति विशेषणं वा परं स्यात् । पव द्थिक्ति. पवानि, गोगु्टि, गोे जुः, गोबशा, गोवेहत् , गोदष्कयगी, कटप्थक्ता, इठथोत्रियः, कटाष्य(पङः, कठटभूकः । गोपकरारडम्, अभ्वपरतहिक्षा, युश्छलतिः, युवसललती, युषपलितः, युवपलिता, युववलिनः, युषब- हला, युकजरन् , युय त्ररती । भोज्योष्णम्, तुल्यश्वेतः, सहशश्वेतः, एहकष्मः शष्धदह्कः, । कुमारो च सा भरणावचेति कुमारथवया, एुमापवजितः, कुपमरथ्रवरजिता, कुप र१ण्डितः, कुपारपविडता।
१४ कातन्ने [ लमासतपादः |
योभमिक, भजगमिणो । मयूर शव व्यसकः- पयूरध्य तकः, मए स्येव विगत। वख।वस्येति वा विग्रहः । पवं द्वारस्य खकः, कम्बोज व पुरषः, कम्बाडमुरडः । उश्च च तद्वच चेव्युखावचम् । पवपुकनीः चम् । न किञ्चन-अकिञ्चनम्। नास्य वा किञ्चनास्तीष्यङ्िञ्चनम्। पूवेश्वासो कायश्चेति पृर्वङ्ञायः। कयिकदेशे कायः। चवम् घषर कयः, अधरकायः, उत्तरकायः, मध्यक्ायः, मध्यमक्ायः, मच्याहः। अध च ततिपप्पलो चेत्यधेपिप्पली । पिप्वस्यधंमिति ष्ठी समासोऽपि हश्यते हि । चेदय द्तिणं मेरोः । शराश्रम, चापार्धम् , बुह्िकषेः मिति। असमप्रविमागेऽपि-न हीदमधज्ञरतीयं लम्धपिति। एवं हितीयभिन्ना, भिन्नाद्धितोयम्। वृतीयसिन्ञा, भिन्ञावृतीथम् । चतुषे निचा, भिह्ञाचतुथेम् । तुरीयभिक्ञा, भिन्ञातुरीयम्। तुथ्यैमिक्षा मिचतुर्यम । मासजातः, क्ंवत्सरजातः, इति बहुवोहिणा सिद्धम् । न ब्राह्मणः, प्ब्राह्मयः । क्मेघारयप्रदशः-“कमेषारयसंले तु पुषद्धषो विधीयते” इत्येवमादयः ॥ इति कमैधारयः ॥
२६४ । संख्यापुवां दियुरिति हेयः ॥ कमेघारय हति सम्बन्धः । पञ्चघु क्पाक्तषु सस्त धोद्नः ए कपालश्रोादनः, पञ गावो धनमस्येहि पचपवथ्म् । पञ्चानां पलाना
समाहारः पञ्चपुजी । तदितार्थोक्तिर पद समादरेशु संचत् ॥
२६५ । तत्पुरुषावुभो ॥ डमो विगुक्घमघारयो तत्पुख्षसंशो शेयो । तस्पुरुषद्देशाः- “नस्य तरवुख्षे टोात्य* इत्यधिकारे कूष्ट् इति कद्ध(वो बहवीहौ न श्यात् ॥
२६६। विभक्तयो द्वितियाद्या नाम्ना परपदेन तु समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च ॥
यदक्लमास दति सम्बन्धः । हितीया--कटः द्वितः, कनि 6: । एत्र कान्तारातीतः, नरकङतितः, प्राम पतः, तरद्गाद्वस्लः, हश्जप्रत्ति
शासाः ) वतुटवकृत्तिः । ११
हुःाप्लः । प्रामगमी, ब्रा्नागामी, ओदनबुभुसुः । खट.वारूढो सः । ्रहरतिखता मुहः, आहः संक्रान्ता, रात्रचाह्ढाः । मास प्रमि्न्नमाः, मुहत्तषघुखम्, स्ेरात्रकश्यायी । कविद्ाश्चमेष- प्रोदन युरकन । ` हृतीवा--गिरिणा काणः, गिरिक्षाणः । पव धान्यार्थः, मासपुवेः पिस, पिठ्समः, मासोभः, मासिकलः, श्र सकन लदः, वाङ्गनि- पणः । गुडमिश्रः, बत्कम्छर्णः । तथा राजहतः, नसवनिरमिननः, काकपेया त्वी, सष्यष्ठद्यानि तृणानि । कजिन स्यात्-काकेन पातव्या ॥ कचित्- लात् बुषोपेश्ध्यम् । घनधास्यम् । वप्नोपसिक्त प्मोदनः--दध्याव्नः । गुडेन मिश्रा घानाः--गुडधानाः।
अतुर्थी गेभ्यो हितम्, गोदितम् । पड' गोद्धसख्रम, कुवेरवेिः, गोरदवितः, धूपा द्८, युपदाड । देवदेय' पुष्पम्, ब्राह्मणदेयं घनम्, वष्देया कन्या । कचिन्न स्यात् --ब्रह्मणाय दातव्यम्, ब्राह्मभा्थः
पृपः, ब्राह्मणार्था प्रपा, ब्राह्मणाय पयः- नित्यसमास पव स्षेलिङ्गता च ॥
पञ्चमी-वुकाद्धयम्- छक मयम्, वुकमीतः, ुरुमीतिः, वुकमीः, प्ामनिगेतः, खुखपेतः, कटपनापोदः, चक्रमुक्तः, मञखपतितः, तश््ग॥* एकल) ॥ बटो--रा्ः पुरषः -रासयुङषः। एवम् ारमषष्ठः, भिस्ञाहितीयः । करेपानतामीव्यम, चन्दनगन्धः, नदीधोषः, कन्याङूपम् , स्तनस्पशेः फ्ग्लः । ब्राह्मथस्य कन्तेष्यम्। वुसिर्पोप्यते ब्रह्मस्य कुवन्, ब्राह्य- ण्य कुर्वाणः, वाक्यत्रेव । तथा कलानां ठृत, द्भ्रस्योच्चगृहमिति सापेहञरवात् । पलाशशातनम्, मावस्मरणम्, सुरेभवरः, रा र पूजित (त्यादिषु सम्बन्धषहघा समास एव ॥ एवम् सत्मी--अक्तषु शोरडः- मन्नशोशडः, यसशु्ः, परस कितवः। कन्तचेसति-वनान्तर वसति । तथा--काम्ित्यसिद्धः, छायाश्ष्कः, रम्भीपकः चारकदम्धः, तीथष्वाकन्ञः, तीर्थकाकः । तथा पु्वाहमेषं
१६ कातग्य [ सीसंवाद! साम, मा पदेवमणम्, पुवाहङ्तम्, अपराहङृतम्, पृवैरात्रहृतम्, अप्रः रात्रङतम, दश्रमभ्येऽपे। परपदेनेति किम् १ गतो प्रापम् । कर्थप्र्तो जीविज्ाम्--पाप्तजीविष। एवम् अ।पक्जीविकः | पल्याद्यः कऋार्ताधर्ये हिनीयया--भतिक्ानतः खट वाम्--अतिखट वः । पवादयः क छाद्य तृत्ीयया- भवन् कोकिलय --अवकाकिल' बनम् । पवम् अवमयूरम् । पर्थादयो ग्लानः दर्थे चतुध्या--परिग्कानोऽध्ययनाय--यथ्यैष्ययनः । निरादयो गता
, च्य पञ्चम्या--निगेतः कोशम्ब्याः--निस्ौशाम्बिः ? सस्यम् हत समासे पूषैनिपातोऽभिधानात् । यथा--दम्तानां राजा राजदन्त एति। कुत्राह्म म रट्थादोनां क्मघास्यः ॥
२६७। स्यातां यदि पदे द्वे तु यदि वा स्यं न्यपि । तान्यन्यस्य पदस्यार्थे बहुत्रीहिः ॥
यत्र समस धति सम्बन्धः| श्राङूढो धरानरोऽय~-त अ।ङद्वाने बुन्लः । रतः प्रणामे) येन स कतप्रणामो जनः। दवं दचमोज्जनोः' तिथिः, उच्छुन्न त्रनपदा दक्षः, चिश्वगुद्वदशः | बहद्का नदी | ,( ५ + ऽपि-प्रचहूमातद्धं वनम् । तथा उपगता वश दषाम्-उकदशाः। ध्वम् भापश्द्रुशाः, यासन्नवशाः, अदर दशाः, अधिकदशाः । ते पुने वैकादश वा | त्रिदश परिमा शमेषाम्- -त्रिधशाः। दशशब्दः संख्याते वक्ते परिमाणशाम्दे सान्निष्यात् । यथा पञ्ज परिभाणमेवाम्-पञ्चराः शकुनयः । दौ वा त्रयोवा परिभाशमेषाम्-द्धित्राः । भिन्नाधिकरथेऽपि इरसिजोप कग्टे कालः। उच्चतैखः । चभ्यवदाये प्रथम ग्तेऽपि- स पुञरेणागतः सपुत्रकः । सह टोज्ना वसते सलोमकः, विद्यमानलोम$ इयथः । पवं सपश्चकः, सकषटडः | सहैव दशभिः युन्र्मारं वहति गदेमी द्यनमिधानात् । केशे च देरोचु च गृहीत्वा युद वृतम्- केशाकेशि । वरश्च द्ण्डेश्च प्रहत्य युं व खम्- -दयटाद गड । | । ५ 4 हिप श:-- “बहवो हो?” ह्येवमादयः ॥
क्तपादः चतुश्टयवृत्तिः । ९७
२६६ । विदिक् तथा ॥ तथा विदिगमियेयो बहुवीदि्ेयः। भयोरिग्वाचकयोः शम्यो; घाते सति । दक्षिण्यश्च पुवेस्थाश्च दिशोयदन्तरालं, सा दस्तिण- ूरवादिष्् ॥
२६९ । दर्दर: सम्यो नाभ्नोबहूनां गापि यो भवेत् ॥ यन्न समावते इयोा्ना्नोबहनां वापि ना्ञां यः समुच्चयः त ब्रन््ो
भवेत् । देवद सयक्षद सो । धवसखदिग्पजाशाः । वागादटशवम् । पीडच्ड-
न्रोपानहम् । इतरेतरयोगः समाहारश्च समुश्चयस्येव येद् ति ॥
२७० । अरपसखरतरं तब पूर्वम् ॥ तश्र न्दे समासे यदल्पस्वरतरं तत्पुवे निषतति। प्रत्यग्रो धम्, धवान्वकणेम् । तरश्रहणं द्विपदनियपरर्थम्, तेन-शङ्खदुम्दु मिषीणाः । प्यभिचरति च--उकखलजपुषने । तगङुजकिवे । सिद्ध रथवाहीको ¶त्येवमाव्यः ॥
२७१ । यचावितं इयोः ॥
तत्र इश्व समासे दयोयैद्चितं स्पूं निवतति । देषदेष्यौ, वासुदेवाजंनो । व्वमिचरति ब~--तरनारायशो, उमामहेश्बरो, काड-
मथूरो + | | २७२ । पूवे वाच्यं भवेद्यस्य सोऽव्ययीभा वृहृष्यते ॥
समासस्येति सम्बग्धः । कारके खोप्वधिष्कस्य कथा ववृत्ा-- धधिलि । सम्रीपे--डपकुम्मम् । ऋटदौ--घुमुदम्। भभावे--निञ- हिकम्,। तथा गबदिकानामृदोर्विगमः--दु्वदिकम् । शोतानाच्- तिक्रमः-प्रतिशीतम, अतितेखक्म्, वेखक{भामाष्डाद्मानां न
तम््हयुपमोगाङ्ः । गब्यपातुभविऽपि-दतिपाणिनि, तैत्वायिनि । १३
| ________ "व
&८ कातन्त्र [ सपरा पाः
पञ्चावर्थ--+नुरचम् । यथाय---चनुरूपम्, रूषश्य योम्यरवम् । प्रदे. मर धरति-प्रयर्धेम् । ययाशक्ति, यनुञ्येष्ठम्, राक्यनतिक्रमेण, अय नुक्मेगोदययैः । सादद्ये-ङ्किख्याः सदृशम् सक्िखि । साङव्ये- सवुणमभ्यवहरति, साप्यधीते । एवमन्येऽपि । अध्ययोमाषप्रदेशाः- “अम्ययीभावादक्ारान्ताह्विनकीनाममपञ्चम्याः'' ईयेवमादुयः ॥
२७२। स नपुसकलिहं स्यात् ॥
सोऽधष्ययीमावसमासे नवुस लिङ्क स्यात् । तथा चोदाहत्दाः हवियते च । समत्व भूमेः-सममूमि, समर पदाति। तथा--दुषषम्, विषमम् , निःषषम्, दुःषमम् , अपरसमम् । शोभनत्वं समस्येष्यादि वाश्घम् । तथा व्रमृगम, प्ररथम् , प्रदद्िणम् । पवरयपू् पदस्वादलिश्गतव प्रातिति वचनम् ॥
२७४ । दन्दरेकतम् ॥
इन्दस्येकतवं नपुंसकलिद्धं स्यात् । व्रयष्ठत्कट हालापम, उव्गा- व्कटकौथुपम, अक ्वितरेधम् । पदकक्रमकम् । च्ाराशल्ि । गङ्गशे- लम । कुख्क्रष्ेतरम् । मथुशपारिपुत्रम् । अहिनकुलम्, तन्चायस्श- रम् । पाणिपादम् । मादेङ्गिकपणविकप् । हस्यभ्वम् । यूकाजिश्षम्। वदरामरक्म् । अज्षन्यप्रोधम, धवाभ्वरुणेम् , कुशकाशम् । तिलगा- षम् । ररपृवतम् । हंसचक्रवाकम् । दधिघृतम् । घछखदुःखम् ।
अनुवादे चरणानां, स्थेशद्यतनीध्रयोगविषयाणमम् ।
अनवुलकजिङ्गाना, यज्ञःकतूनां ज निकरपाडानाम् ।
अप्रायिज्ञातिविसदश,-लिङ्कनदोदेशनगराणाम् ।
शाभ्वतिकवेरिणाम् धथ, कारणां परािरुय्येकाङ्गानाम् ॥ १ ॥
सेनाङ्गानां च बहुत्वे मवति सुद्रजम्तुकफलान।म्।
वृच्चतृण्धाम्यम्गशकु, नि विरोवाणां विमावेष |
व्यञ्जनविशेषकाणां जद्भ्याणां विर।यिगां च स्मता।
वेषां च समाहारो, दधिपयषां खलु मवेदुन्यः॥ २॥
पकत्दमिति कषमि १ हक््यश्वो, ह धिचृषाः ॥
हासपादः | चतुषटयशृततिः। त
२७५। तथा द्विगोः ॥ तधा व्विगोर्येकषत्वं नपुंतकलिङ्ग स्यात् । पञ्चगवम्, चतुष्पथम् ~~ हो्नपरिति विशेषणात् । पकवमिति किम् ? पथकृपाल शोदनः। न्पात्राहिर्डरतोऽय स्यादग्ता षा दिगुस्तथा । अनन्तश्च समाहर गहिषु निगद्यते ॥"
२७६ । पुवद्वापितपुंस्कानूड्पूरण्यादिषु शियां तुव्याधिकरणे ॥
ह्ञिपां वशेप्रानो माषितवुस्कानुङ. पुंवद्भवति खयां वसमान हुस्वाधिकरणे पुरण्यादिवजिते पदे प्रतः । शोमनभायैः १ दीङः । धर्थातषेसय परस्य च खया मिति विशोषशात्-प्रामयि कुलं द्टि- रस्येति प्राभणिद्िः । कत्याणी प्रधानमेवाम्--हल्याणीप्रधानाः। भाषितवुतकोऽथे इति म् १ द्वोणीमायः । अनूडिति किम् १ ब्रह्म क्पूमयेः । अपुर्णयादिष्विति किम् ? कव्याणीषञ्चमा रात्रयः । पुख्यपुरणीप्रहणात् कश्याणपञ्चमोकः पत्तः । धादिप्रहण।त्--इल्या- फीप्रियः। प्रिया, मनोहा, सुभगा, दुभेगा, मक्ति, सखिका, खा, कन्त, समा, बार्या, वुहिवा, वामन ॥
२७७ । संज्नापुरणीकोपधास्तु न ॥
ए पुषम्मानर वतेते । संक्ापूरणोकोपधास्तु पुंव दूषा न मति । श्तामायेः, गुप्ामायेः, पञ्चमीमा्ः । पञ्चमीयते, पञ्चमोमानिनी । कविकामायेः। पद्रिशाभ।यः । कथं फकमायेः, मेकमायेः, श्ष्कमायैः १ एयमिधामात्। वृदिनिमिलस्यारकविक्षारस्य ज ख॒ तद्धितस्यापीष ¶लला दस्य त तवमानिनि, तथा जातेः ॥
, २७८ । करमषारयरङने त पुवद्भावो विधीयते ॥
तपुर%।चृश्परतिषे षव।धकाऽयम् । शटी ख सा भार्येति क्डप।भ्यां । रवं दतमार्या, फञ्चममाय्या, पालकमार््या | मारित
न
१०० कातन्त्र ( समास्तपाहः
पुस एति क्रिम् १ खटूषावृन्दारिका। भनुड्ति किम् १ ब्रह्म्षपु द्।रिक्ा॥
२७९ । आकारो महतः काय्येस्तुल्याधिकरणे पदे ॥
महादेषः। मह्।वक्त्ः । भन्तरब्गतान्ननोपे सल्याकारः । ष्यस्व न मवति- मश तश्चन्दरनाः । योगविभागात्, मदव्वाघासः--्ह" घाक्तः। पवं महाशरः, महाचिषहिष्ठः ॥
२८० । नस्य तत्पुरुषे रोप्य: ॥ नस्य सम्बन्धिनि त्पुरुषे नस्य सम्बन्धी नकारो लाप्यो मवति। द्विनकारो वा पाठः । न सवेः-असवणेः न विद्यते घोषो भवनिरय्षा तेऽघोषाः । ब्राह्यनस्यामाव्रः--भत्राह्म णम् । तत् पुदष ईहोपलन्तक्म ।
२८१। खरेऽक्षरविपय्ययः ॥
मस्य वत्युषमे स्वरेऽल्रविवयययो सवति । अननः, भनजम् भनजकः॥
२८२। कोः कत् ॥ कशब्दस्य तत् पुरुषे स्वर कढवति । कुरिसितोऽग्वः-- कश्यः | फं कदुष्ट्रः । तत्ुखष्र इति क्रिम् १ कृष्टरो देशः ॥
२८३। का त्वीषदर्थऽक्षे ॥
कुशब्दस्य तत्पुरुषे हषदथं वसेमानस्य कदेशो भवति, अशरणे
च परतः । दैबह्टवणम्, कालवणम्, काठम्, काक्षेण धीते । ष्य स्वरे तु परात् कदेश पव ।
२८४। पुरुषे त विभाषया ॥
कशब्दस्य तत् पुखषे पुदवशष्दे च पर॒ विभाषया क।देशो भवति । कापुरुषः, कुपुरुषः । इयमपि विमवेड । ईषदुष्णम्, कोभ्यं को, कदुष्वमिति वक्भ्यम् ।
हटि ] चतुष्यवृलिः । १०१
२८५। याकारौ श्रीकृतो दखो कचित् ॥
प आकारश्च याक्तारो, याक्रारो खीङृतो हृस्वो भवतः समासे कवथिहदयःनरोधात्। रेषतिमित्रः, रोिणिमिबः,'मरयिमित्रः । १४४. चितम्, १विक तूलम्, मालभारिणी कन्या, चवयन्येऽपि ॥
२८६। इखस्य दीधता ॥ हृखस्य दोधत मवति समासे क चिलदहयानु रोधात् । वात्राकशेः, हिविधायः दिगुणाक्षणेः, क्याङुलाङणः--चिहस्येव को दीर्घः । चिन्न स्यत्-अष्टकयः, पि्कये; । नहित तिवृषिन्यधिरचिसरहितनिषु किवरतेषु प्रा विकारकाय्।मेव दीधेः--उपानत्, उपावृत्, प्रात्र, पर्भा- विष्, नीक, ऋनीषट + परीतत्, पवमग्येऽपि ॥
२८७। अनव्ययविमषटस्तु सकारं कपवर्गयोः ॥ भनव्ययविसृष्स्तु कपव्गयोः परयोः सकारमापदयते, समा वे कचिष्- ह्यानुरोधात् । अयस्पाशम्, पयररट्पम्, भयरकम्यति, यस्भ्म्- पाशकरपकाम्यकेषु दभ्यते । रप्ररतेः काम्ये न भवति- मीः ाभ्यति | पूःकाम्यति । प्यस्कारः, भयस्कामः, प्रयस्कसः, भयस्कुम्मः ॥ "रन कामिकसकुम्मेषु सपा तेऽयमतःपरः। धनुर कुशाकगर्योमास्करादिषु लद्यतः ॥ ना निदि्टनिल्यम् । नमस्स्सम् पुरस्करैमित्यादयः । इति दोगेसिष्ां बलो नानि चतुष्टये समासपादः समा्तः 9
तद्धित.प्रकरणम् । २८८ । बाणपले ॥
षष्ठपन्ताननान्नोऽपत्यऽभिघेयेऽया पर्ययो मवति वा । उवगोरपत्वम्- पग । पव (पादहवः, आ स्वपतः, शः, प्रष्ठः । अवत्ववामाभ्य- दिवायाभाचव्रृतेरे4 । परो्ादेस्तु प्रशस्पे दवापरे सीवजितेऽजाद्°
१०२ कातत्त [ तद्धितपद; योऽमिधीयम्ते । वाप्रश्णाद् डपगोरपत्यम्-- ३१०३१९४ च स्यत्
२८९ । ण्य गगोदेः ॥ गर्गा मणाद्पत्येऽभिघेये गयप्रत्ययो भवति । गग्स्यषलम्- गाभ्यः । पवं वातृस्यः । गोध्रादिभूतादे व पोश्रादा वे्ापश्येऽमिधानाद्। अन्यत्र--गार्गिः | अनभ्तरोऽपि। रामो जाप्दण्यः, व्यासः, पारशव, अजुनः, कासतवीय्यैः इयपिदटश्यते । जाप्रदग्नः, पाराशर तिव । गगर साङतिगणऽ०म् ॥
२९० । कुञ्जादरायनण् स्मृतः ॥ कुखादेर यादो दिभूतात्पौत्राद् वेष ।पत्येऽमिचेय दयाय न णन मषति । यश्च स्मृतस्तदन्तान्प्राङ न डदेरव हुः्वेऽद्जिय।म् । तदेतत् कथ स्मृतप्रहद स्ये्टविषवत्वात् । क्ौञ्ज।यन्यः, कौजायन्यौ, वाघ्नायण्यः, बाप्रायन्यो । लिवां तु--होज'यनी । बहते तु कौञ्जायनाः। नदृ देस्तु-नाद।यनः, चारायणः, मोञ्ञायनः । कुञ्जो नाम कथित् , त्वा. पत्यं कोञ्ञिः | प्रथपाप्त्य च कोज्खः। कुर्जादिरषतिगणोऽयम् ॥
२९१। स्त्यादेरेयण् ॥ लिया विदितत्वात् सी । खियामादादिभ्यो ऽत्रचादेश्वापःपे ऽभि्ेये पयण. मवति । वनतेयः, सौपर्ययः, काभयडङेयः, योवतेयः । अत्रियः, शोचेयः। आ!दिब्रहणात् - शोग्रथः, वै्टदुरेयः । अत्रिरयपरप्र्ययेऽदण्त. हिष्वरोपटटश्षयम् । तेन~--मरोचेरपष्यं मारीयः, वाचेरपल्य वाल्ञाकणः। अक्यादिरङविगणः ॥
९९२१ । इणत्ः ॥ भङराम्तान्नाल्नोऽप्येऽभिचेये इश. भवति । ददरयया स्थं दाहि, व रातिः, अश्यापत्यमिः। अ ९ति किम् ! केलालपः । शतै. का क्लशदराअवुरषपयुर्कारकेन्यः स्ंश्थादिभ्यो न मबल्यननि धानात् । कथ "प्रदीयतां दाशरथाय मे यिङी"” ति ! वश्देष् मिशन, ॥
तितपावः चतुष्टयशरसिः | १०द
२९२। बाहवादेश्च विधीयते ॥ शह दि्यादपरछेऽभिघेय दण भवति । बाहविः, । श्रौपवाहवि,, विष्विः, प्मौपविन्दविः । गोत्रादिभूतदिवेष्यते-वाहुनाम कथित्, ह्यपत्यं बहवः । इहा दिशङूतिगण।ऽयम्
२९४ । रागाननक्षवयोगाच समृहात्सास्य देवता तद् वेक्तयधीतेवा तस्येदमेवमादेरण् इष्यते ॥
शगयोगाद्रागः । कौसुम्भम्, हारिद्रम्, कखुम्मेन हरिद्रया वा रहमित्य्थः । इथे काषायौ गदेमस्य कर्णो शारिद्रो क्ष् रस्व पादा- विति १ तहुणःप्यारोषात् । नक्षत्रस्य योग !्दुनेव, तरतम्बन्धारकालो- ऽभिधीयते । अन. विधिस्तु श्चतादेषव नत्तत्रशबष्दात् । पोषम्रहः, पोषी शत्रः । पुष्येश चन्त युक्तेन युक्ता रात्रिरिव्य्थः। “कृतिश सु विशा. हपु मधाघु भरणीषु चे"ति नन्तव्रशब्द्रेष।मेदापचारात् । यथपि हामिधाने ताप्य. नासित विकृर्पनात् । धंमिणो ह्यभिन्नः समूहः धायसम्, काकम्, येत्तम, यौवतम् । शिवो देवतास्येति दोषः । चष - नरं हविः, चेन्द्रा मन्त्रः । लुन्दो वेरयधीते वा द्वान्दसः । पवं वेया- र्णः । भुगस्येदम-- पा मरंक्लम् । पव ` शोकरप । पषमादिथस्वेति शणाषेयोः सम्बन्धेन गणो गृशते । चज्ञुष। गृहते-खाञ्चुपं सपम्, एं भाषदः शब्द्; । दशादि पिशाः--दाशदाः सेत: । उक्षवृले वरुष्याः- मोखला मुद्राः । भवरुहाते-ध्याश्वो रथः । चतुर्भिश्ह्यते--खातुर शम । बतुदेश्यां दश्यते - चातुरम् र ्ः। तजन मवस्तन्न आतश्ततो वागत पत्यादिविप्रहः कयैः । आङृतिगणोऽयम
२९५ । तेन दीव्यति संसृष्टं तरतीकण चरलयपि पण्याच्छित्पानियोगाच ीतादेरायुधादपि ॥
तेन दीष्यति, तेन संखष्म् , नेन तरति, वैन चरल्यपि, अथेदोष. शापतः परवा सितिर्यान्नियोगाश्च यथासर्बन्ध कीतादेरायुध।दप्यमे-
१०४७ कातत्त [ वदितपादः
दोपवा वृत्तेरिकणप्रत्ययो भेवति । प्मसतेदीव्यति-आच्तिक्षः । दप सखष्टम- दाधिकम् । रवं मारीचिकम् । गोपुच्छेन तरति गोपुच्डिहः पवं कायडप्ुविकये नधयाः। आश्वमेधिको ब्रह्महत्याथाः। शके चर ति--7कटि कः, प घयिदकः, शगवेरेण चर ति--शाङ्गिवेरिकः। ताम्बूजपगययोगात्--ताम्बूलिकः । मदङ्गशिट्पयोगाद्--पादह्िक, एवं पाण चङ; । ह्वारनियोगाद दौवारिकः, पष शोटकशालिकः । हि पेण क्रोतः--द्विशोपिकः, एव सा्टखिकः । कार्वापणमहे ति-काषाव- सिकः | तोप्ररायुघयोगात्--तोमरिकः, एव चाक्रिक; । क्रीतादेरष्यमेः दमचेद्य पञ्चमी, क्रिवाषिर्मावश्च स्पटर्थः । कुदाङ्ेन खनति-कोद। शिकः । ओज्जःसहाऽम्मस्ता वरेते--प्रौ ल सिकः शुरः, साहसिकश्चोर, शाम्मसिशो मत्य इत्यादि ॥
२९६। नावस्य विषादध्ये तुया सम्मितेऽपि
च, तत्र साधो यः॥ नावस्वृतीयान्वात् तार्येऽये विष।लृतीयान्तादू वथ्य्ये तुरयेति तृतोयाम्तत् सम्पितेऽं तत्रेति क्षप्तम्पन्तास् साधवे यप्रत्यवो भवति । नाव ताय्य~- नाव्यम् । विवेश बध्यो-चिष्थः। तुका सम्मितं--तुरथम् । कमणि स।धुः--कमगयः। अपि चेति वचनाहु- गिरि तस्यो दस्ती-गिरितुर्थः, तुल्यः सष्टश श्यभ्ये । कशा धोग्यो हितश्च स। घुरच्यते ॥
२९७। हैयस्तु हिते ॥
हितेऽर्थे हैयधत्ययो मवति । वस्तेभ्यो एतो वत्सीयो गोधुक् । पवम् अश्वीयः । योगविभागात् स्वराकामादावादृश्रुचिमठः शेषेऽ ईयः स्यात् । शालायां मवा जातो वा शाङीयः। रेतिक्षायनस्पेपर होन्राः पेतिकायनीयः । दवम् प्मोपगवीयाः । पवमन्धेऽवि ॥ २९८ । यदुगवादितः ॥
इवणान्ताद्रवादिम्यश्च हतेऽ यथ््ययो भवति । इकव।कम्मो
लदडिदपदिः 1 चतुश्यवृत्तिः । १०५
हिति पयः ऋकष्वाकब्यम् । वुभ्यो हितो देशो-- भ्यः । गोभ्यो हित बं -रध्यत् । वं दविष्यास्तगडछाः । सुगभ्यम् भतिगभ्यमिति तद् शषिधिरिद्ः । गो इषिस. भटका बहि. मेधा सुच (्यादयोऽप्यवु- सक््वाः। विहृतिवाविनः शण्डा श्रकृतावमिषेयारयां यथोक्त हिचे ऽथ प्रययो मम्तष्यः । अङ्गारीयाणि काष्टानि, पिचध्यः कापाक्ठः ॥
२९९ । उपमाने वतिः ॥
इपितिरपमानम् । उपमाने ऽये व तिप्रत्ययो अवनि । राजेव धरते--राअवव् । ब्राह्मणस्येव वृल्तिरस्येति-ब्राह्मशवत् । मथुराया" मिष पारल्तिपतर प्रासादः प्रथुराषत् । याज्ञे व्यवहृतमनेन -- श्न वत् । देवमिष मवन्तं पश्यामि--देववत् । पवेतादिवासनाव्वरोदति- फवेतवत् । ब्राह्मणायेव दे बद्ाय धनं ददाति ~ ब्राह्मणवत् । अत्रापि तददमिति पररेष्टडप्मेव । गुण साम्ये ऽ पिदेवद् स व स्थुखो- देवद - वत् । गुशदीगादपि--अन्धवत् , जडवत् । द्रव्यसाम्येऽपि देवस ईष गोमान्-देषद्लधत् । सद्भावात् क्रियासाम्यमस्तीति सवेत मवितम्व- मेव ॥
३००। तत्व भावे ॥
शष्दश्य प्रवृत्तिनिमितं भावः । भवेऽभिधेये वस्वो मवतः । शुद्धस्य परथ मावः--शह्धत), चङ्कल्वमिति शुङ्कगुणस्य मावः । शङ्खस्य गुणय भाषः~-हुङ्कता, शहस्वमिति श्ुङ्वगुणजातिः । गोता, गोत्वमिति गोज्ाहि।। एवे पाखकत्वम्, दरिडरनम्, विषािस्वम् , राजवुखुषत्व- मिति कियादरिकलम्दर्धितवम् । देवदसलत्वम् , चन्द्रत्वम् , सूय्येत्वमिलयव- द्थामेदात् । भाकाशतवमिति प्रदेशमेद्॥त् । अभावस्वमिठि सम्बन्धि. भेदात् । नातेद्यस्य भाषो भानास्वम् ॥
१०१। यण च प्रकीतितः ॥
भावेऽभिषेये बण. ल प्रोतितः, वहारात् तस्यो च । अद्य १४
१०६ कतनत [ हडिषवाद)
आबो आङ्यम्, अडसा, अङ्स्वम्। ब्राह्यणस्य भावो -आ्दवष्, जाह्मदता, ब्राह्मणत्वम् । पव मानभ्यम्, वाडष्यम् । भरषठीसितनहव लद्वातुरोधा्थैम् । तेन गुणवचनब्राह्मणादिभ्योऽश्येम्योऽपि क्भियावा पि दश्थते । अदस्य कम्पं जाद्यम् । ब्रह्मजस्य कमं ब्राह्मबयम् ॥
३०२। वदस्यास्तीति मन्तवन्तीय् ॥
तदिति प्रथमन्ताव् अस्यास्तीद्यस्सिन्र्थे भन्तु, अन्तु, चिन्, ल हत्ये प्रयया भवन्ति । गावो विद्यन्तेऽस्येति गोप्रान् । पवम् यु मान् , लदमीक्षान् , शिवान्, धियुत्वान् + पयस्वान् । माखन । श्यै वान्, षुचतवान्, मानवान्, तेजस्वी, पयस्वी, दयडी, मायी, मावादी। इति शब्दो विषच्रार्थंः ॥
भूमबिन्दाध्रशच्चाचचु नित्ययोगे ऽतिशाथने ।
संश्मऽस्ति धिवल्तायां मभ्टडादयो भवन्त्यमी ॥ १॥
तथा मोपधमान्ताण्च चुङभ्वाद शिडन्ततः ।
भवर्खोपयतश्चापि वन्तुरवणेत त्तथा ॥ २॥
मायाशीषात्स.्ङूपाचच वोहेर्थातस. वरूपतः ।
थथा वीहीति शाजीति न्ननेकस्मराशरतः ॥ ३ #
मायास.मेथाखजो विन् स्याद्वाधिकारादविभास्तया।
विहिताः स्वे पवते शेयेभ्यो मन्तुरिष्पते ॥४॥
दण्डनिष्वितिरागेन्यः प्रासिस्येभ्य शनेव हि।
कटकवत्तयो कुष्ठी स्यात्काक्ताह्लुकी यथा + ५॥
स्यतस्वाङ्गार यथाप्राप्तं स्तनके शवती यथा ।
कः स्वाय नि्यतेवैवां वातोऽस्याश्तीति वातकी ॥ ६ ॥
दमती सारक्यपीदक् स्यात् पिशाचकी तथा स्मृतः।
करयक्षसागप्रसत्त्े पिशा चशभ्शोऽभिधीयते ॥ ® ॥
वयसि गम्यमाने च पुरणान्तादिनेब हि ।
प दिनानि माता वा पञ्चमी वाछका यथा॥८॥
तदधितदादः ] चतुष्टयश्सतिः ।
हुशादिभ्य सिव स्थाद् बाह हम्यां बारपि। घुल दुःक्षी प्रलीक्षी उ करणी कपणी दलो ॥ ६ ॥ कृपी ष्ठी प्रतीपी च सोव्य। सस्नीत्युष्राह््तम् । बाह श्यूदलो अ सवादिनित्यमिस्तथा ॥ १० ॥ रियं स्ैदीजीति सषैकेशीन्युद'ह्तम ॥ दखर्मशीक्तव्यान्तादिक्नेवेति विषक्षया ॥ ११ ॥ ्रह्यषमीं सुशीली च ब्रह्मवर्यप्ुदाहतम् । . जआतोतु शस्तव्भ्ताभ्षां करिव इनेव हि\१२॥ हस्ती दृश्ती करी हेये वर्खादिन् ब्रह्मचारिणि । ुतरशरचर्णद्धितोर्ेणिनो प्राह्मणास्जयः ॥ १३ ॥ ब्ह्मवय्यै षिन'पि स्युः सम्मवादुन्राह्मणा हति । १०४रोघल्पश्ेभ्य नङषिसतमाकतः ॥ १४॥ हपिरथक्ुमुदास्यां च मूणारार कद् पादयः ॥ श।दूककरीषेरपश्च हिर याद् इ दशत ॥ १५॥ विषक्षायाभिन्नवेति यथा पुष्करिणीति च | म्म्तमाम्तशब्दे4ः संक्षायामिन्नवेष्यते ॥ १६॥ धप्रात्ति नियमाय च दापरिनी सोमिनी यथा। एन्विबयव ईको वाच्यः प्रागुकान्नियमार्थतः ॥ १७ ॥ छाथ इः स्यान्न वाष्योऽय द रङेयव द यिडको यथा । सं्ामारेऽएडावोणामेखलाधडवारिखा ॥ १८ ॥ दताकभ्यिः पताकाया {न्विभाषा विधीयते । धा कम्मवम्मेवम्मभ्यश्यु लोरसाहबलोद्।म ॥ १९॥ मूलदखङचायापारोह प्रयात उवयाम ॥
म्॥
प्यायामादरोहाण । इ्वम्तानां सदैतेषां लाय को नेष्यते बुधः ॥ २० ॥ एषमभ्देऽपि ॥
३०३। सख्यायाः पूरणे इमो ॥
१०८ कातन्त्र [ दद्धितपा
संख्यायाः पुर्णोऽय इमो म्तः । ष्यवस्थितवाधिङाराहा लः देर्बान्तायाश्च मो मवति, दोषाश्च डः । पकातशान पूतनः रषः धक दशी । पवं पञ्चमः, पमी । संखूवायाः पुर्ण ध्तिरिम्! काद शाना पञ्चानां षोद्टकाणां पुरशो घटः॥
३०४ । देस्तीयः॥ वः पृश्णेऽय तीयो भवति । दयोः पुश्णः- हितीयः ॥ २०५ । तेस्त् च ॥ षेः पुर्णोऽथं तीयो भबति, ्र देशश्च । लयवां पू. णः--तृततीयः।
२०६। अन्तस्थो उ र्षः ॥
र्षोरन्तस थो भवति डे परे । तुरगा पूरणः चतुर्धंः, पष ष्टः, आगमस्वद्वितो इत्य च न स्थात ॥
३०७। कतिपयात्कतेः ॥
कतिपयात्कतेश्च पुरणोऽथे थो मवति । कतिपयथः, कतिथः ।
२०८ । विंशलयादेस्तमद् ॥ विशत्यदेः पुरणेऽय तमड._ भवति । विंशतेः पूरणः-रविंशतिलमः, विंशतितमी, जिशलमः, त्िश्षलमी । उलरश्र नित्यप्रहणाद्िश्ययो लम्यते- विः, निशः ।
३०९। निदे शतादेः ॥ शतैः पूरणेऽथ नियं वमड, भवति । एकशततमः, पडला कतमः, पककोरितमः ॥
२१० । ष्टधाद्यतत्यरात् ॥ तस्याः परस्तत्परः, संख्यायाः पर रत्यर्थः । वह्यादेरसतंस्यापरा र्य तम. मवति पृरणेऽये । षरितपः, सप्ततितथः, अशीतितम, नवतितमः । अतत्र तदिति न्रिम् १ पष्य, परलत्ततः ॥
हद्धिहवादः ] चतुषटयवृसिः। १०४
३११। विभक्तिसेज्ञा विज्ञेया वक्ष्यन्तेऽतःपरं तु ये, अद्रयादेः सर्वनाभ्रसते बहोश्रैव पराःस्खृताः ॥
ुतेतातत्वनामक्षाय प्रलये विभक्तिकंक्ञा । तेन यद् कदेति भषति न वीः । बहुशररोऽत्र संस्यावचनः पस्वेनप्र साहचयात् ॥
३१२ । ततेदमिः ॥ तेषु विभक्तिसं्ाकेष्विदमिकारो भवति । धतः, शदः इदानीम्, भुना ॥ ३१३। रथोरेतेत् ॥ रथोः परत ददम पत इत् ईस्येतौ प्राप्र।ति यथासंख्यम् । पति, ह्यम् ।
३१४ । तेषु वेतदकारताम् ॥
तेषु तक्ारादिष्वेतद् कारतां प्राप्नोति । अनः, अत्र । तकारादिष्विति क्षमि १ एतथा॥
३१५ । पञ्चम्यास्तस् ॥
सवेना लनोऽद्गयदिवेहेश्च द पश्चभ्यश्तात् तक्त.धस्थयो मवति वा । स्वेश्माद् सवतः । तस्मात् ततः । बहुभ्यो बहुतः 1 भद्पादेरिति क्म ! द्वाभ्यां मवतः) उगवादितः प्रयोगतश्चति क्षापकाद्तवेनान्नो. ऽप्यकधिम्रात्रे तम् षक्तम्यः। प्रामात् प्रामतः। हागदशोरवधो म मषति~- युष्पद्धीयते, साथाखीनः, ९वैताद्वरोहति ॥
३१६ । ब स॒ष्ठम्याः ॥ सवेनान्ञोऽद्वचदेर. बहोश्चिव सप्तम्यन्तात् अ्रधरत्वयो भवति षा। सचेखिन् खवेत्र । वहुषु बहुत्र । द्हवादेरिति किमि! हयोः, सवयि, मवि। भाच्य(दिम्इत, तत. वक्यः- जादो, दयादितः | मध्ये, मध्यतः
११० कातन्त्र [ तधितकषर
दन्ते, न्ततः। पृष्टे, पृष्ठतः । मुखे, मुखतः । पार्थ, पाणविनः । भह. तिगणोऽयम. ॥
३१७ । इदमो हः ॥ दभः सप्म्यन्ताद् हा भवति व। । अस्मिन् , इद ॥ ३१८ । किमः ॥ किमः सप्तम्यन्ताद् हो मवति वा । कसिन् . कह । च ष्दस्येचचत्यभय । ३१९ । अत् क्च ॥ क्षिपः सप्तम्यन्तादरद् भवति, कादेशश्च । कल्िन् क ॥ ३२०। तदोः कुः ॥
तकषारदकारयोः परयोः जि कुमवति । कुतः, कुह ॥
३२१। काठे फिंसवेयदेकान्येभ्य एव दा ॥ वम्यः काति वचेमनेम्यः सप्तभ्यन्तेभ्य। दाप्रस्ययो मवति । कसिन् काले कट् । पव सवद्!, यदा, पकदुा, अन्यदा । काल शति किम्! सवेश्र देशे ॥ ३२२ । इदमो हयधुनादानीम् ॥ काले वतसेमानादिदमः सखप्तम्यन्ताद् हि, अधुना, - दानीम् , स्तयते प्रलवपा भवन्ति । श्रसिन् काले दति, चचुन, इदानीम् ॥
३२३ । दादानीमो तदः स्मृतो ॥ काति वसमान। तव्: सप्तम्बम्ताद् दादानीमौ प्रत्ययौ स्मृतौ । तस्मिन् काले तदा, तव्ानीम् ॥ ३२४ । सद्या निपालन्ते ॥
खमानेऽहनि सथः । समानस्य समाव चन्न परबिधिः। ¶र्सि- शदनि- परेद्यवि, परादेरेयवि । भस्िश्रदनि-- प्रय, श्दमोऽज्नावो च
वैडितपादः ] अतुषटयवृत्तिः । १११ प्रविधि; | परत , परारि--पुचैपूव्रतर्योः पर दारी च । अस्मिन् हंवर्छरे -रेषपरः,-- ददः षमसिण. । पूवस्मिन्नदनिः-ूरवेयु,- पृषदिरु्. , पवमपरेचुः । भ्रधरेचुः, उलरेधुः, भ्येयुः, भन्धतरेदः, (तरेदः, भवेद्यः, उमयदुदुश्च । फिमन्ययत्तद्धयो ऽनयत नवुलिभ्यो- हिं ॥ करिपिन् काते । 171 कव्। | अन्हि, भ्रश्यब् । यहि, था | तर्हि, तक्, प्रधतनेऽपि । पव पुरस्तादादयो.ऽप्यनुसत्तव्याः ॥
३२५ । प्रकारवचने तु था ॥ सकेनालो ऽदहषादेः धरहारवचने तु थ। प्रत्ययो भवलि । सामाभ्यस्य मेषः प्रकारः । सर्वेश प्र रेण- सबथ। । एवं यथा, तथा भनग्यथा। काक्व चैवरोन सवे विमक्िभ्यो जेयः । था इति बहुवचनं षा । तेन ~ संव्वायाः प्रहारे धारकाः हिधा, त्रिधा, चतुधा, वञ्चघा, सत्तणा । द्वित्रिभ्यां घुण. एधा च-द्वेषम् , द्वेधा, त्रेधम् , त्रेधा । एक द्पुन. वा--रकभ्यम् । दकघा ॥
२२६। हदमकिम्भ्यां थमुः कायः ॥ विदम् हिभ्भ्वां ककारववने यपतुः कथ्यः । सनेन प्रकारेग---इत्कम् । देष परारेन-- इयम् ॥
२९७ । आस्याताच तमादयः ॥ नान्न आस्याताश्च तपाद; प्रलया निपात्यन्ते । आख्यात विय वादम् । श्रज्तरः, आज्यतमः, प्ररु ङ्य उच्यते निफासनस्येष्किष. पयत्वात् । तथा पक्चतितराम् , पखतितमाम्, ङिन्तराम, क्िन्तमाप्, पषाह वरम् पूवा तमाम. उद्चस्तराम. , इच्ेत्तमाम ॥ ३२८ । प्माश्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणवरर्षेषुसिम्य धव तरण. दयाम, +
३२६ । तथा एयादिष्ठयन्स् वा ॥ पटिष्ठः, पटीयान् । पडत, पदतभः॥
११९ कातन्त्र [ तदधितपादः
३३० । प्रक्ये पः ॥ प्रर पथति पवतिरूपम.। प्रष्ठ वेया$ः रणः वेवाकूग्यरूपः॥
३३१ । १षद तमराप्तो करपदेभ्य देशीयः ॥ पदुकटवः, पटुदेष्वः, पटु" देशीयः, पचतिकश्यप. . पचतिदेश्यम, , पचतिदेशीयम. ॥
३६२ । कुरितितवुसेर्मान्न एव पाशाः ॥ कुत्सितो वैयाकरणः वैया रथपाशः ५
३३६ । भूतपूर्ववु सेश्वर. ॥ भूत पृषे आढ्यः भ्राठ्यचरः, भ्य असे ॥
३३४ । षषठ्न्ताद् भूतपूर्वेऽभिधेये रष्यश्च ॥ देषदसस्य भूतपो गौः देवद सर्प्यः, देवदत्तचरः ॥
३३५ । बहलपार्थात्कारङाच्छम. वा मदङ्गे गम्यानि ॥ बहु देहि, ५५ देहि । पं प्रभूतं देहि, प्रमूतशो देहि । भस्शो देहि, स्तो$शो हेहि ॥
३३६ । संख्येकार्थाभ्धां वीण्तायाम_ ॥ हौ हौ देहि, दिशो देि। एवं कार्षा पणशो देहि । कुडवशः, पादशः ॥
३३७ । कतिगशरन्तूनां संख्वावत् ॥ कतिशः, गणशः, तावण्डः।
३३८ । वारस्य सख्यायाः र्रवस्त. ॥ पञ्च वारान् भुङ्क्ते, पञ. हःवः, क ति्कःव:, गणरःवः, तावत्कृत्वः, शतवारान भुश्के, वाराणां वा शत मुङ्श्वे, शतरूत्वः ॥
३३६॥। बहारविप्रक््पं धाख॥ बहन् वारान भुङ्के दिवसथ,- वहथा, बदृङत्वः ॥
३७० । दित्रिषतुभ्यः षच. ॥ ढा वासै युङ्क्ते -दिभुर्क्त । त्रियुङ्कते । चतु सुङ्कते ॥
३४१ । प्रस्तुतवृत्तर्मेयट. ॥ भन्न प्रस्तुतम्- भल्मयम् । पकं यथा- „५1.18,
३७२ । प्रहृते रिऽवयवे वाभसाच्छावनयोः ॥ अन्ममयम्, भल
मयम्, छवशपरयम् ॥ महाख््ादनयोस्तु-- मोदः सूपः । काषांसमाण्डा दनम्, प्रयराऽण, न बाध्यते ॥
तमितपादः ] चतुशयवृततिः। >
३४३ । एकललराभभितयम् ॥ बाङ्पयम्, तङ्यम, मयम् । | + ३४४। भभूततद्भावे इम्वसितिषु विाराडिखः ॥ भशुङ्क शह इरति-दहङ्को्रोति । भश श्व भ्ति-शल्लोमति। छक ॥ म । अदमैनश्वधरुश्चतोर्होरजोभ्धः कुव षलोचेभ्य पवायं विधि, ॥ निपातनस्येष्टविषयतवात् । सनहररः करोति- अङ ई रोतीद्यादि !
३४६ । अमिन्यापतौ तम्प्चतो च साति ॥ वर्षाघ्ठु लवर्णतुदश तम्ब्यते--उ इ तारसम्पचते । उदक सात्करोति । इद कसाद्भवति । षइ ताष्स्वाद् ॥
१४७ खाम्य्थादायत्त ॥ राजाय क रोवि--राजसालकरोति ॥ राजवद्रवति। रा अर ताद्यात्, राजक्तारम्पथते ॥
१४८ । दैचे श्रा च ॥ देवाय देयं करोति-देवन्रा करोति । देवत्रा भवति । देवत्रा दयात् । देधन्रा सम्पद्यते । पवमभ्येऽपि ॥
३४९ । अव्यतानुकरणादनेकस्व ९द्नितो शख. ॥ श्रपरश्वरत्- इरोति--वरटपडाक्रोति । परपटामबति । परर्टाखम्धद्यते । पदषरा- शात् ॥
३५० । दवित्ीयतृतीयशम्दवीजेभ्यः कषिविषये करोतौ ॥ दितीवा- करोति । तृतीयाशशोति । शम्वाकरोति । वीज्ञाकयोति ॥
३५१ । संखादेगोणत् ॥ दिगुणा करोति । जिशुख। करोति हेभम् ॥
१५२। समर्याद यावनायाम् ॥ सप्रयाकषरोति ॥ ॥
३५३ । सपत्रनिष्पज्ञाभ्याम तिभ्यथने ॥ सदज्ाकरोति । निश्वक्ा, इरति मृगम् ॥
४५४ । निष्कुजाननिषकाषयो ॥ निष्कुलाकरोति द्ाडिभम् ॥ ॥
३५५। प्रियहुखाभ्वामाुक्क्ये ॥ प्रियाकराति । घुखाकरोति ॥ ॥
१५६ । हुःलाधातिक्दये ॥ वुःल्ाकरोति ॥ ॥
२५१ । शूनाष्वाके१। एकेपवतिःमा तमन्यो क ततिः) ॥
११७ कत्त [ कडितषाद।
३५८ । सष्यादशपथे ॥ सद्याकरोति बणिग्भाण्डम् ॥ ॥ ३५६ । मद म दा््यां घपने ॥ मद्रा ङरोति, भद्राकरोति ॥ ॥
३६० समापान्तगतानां वा राजादीनामदन्तता ॥
समक्तासान्तगतानां धा राजादीनामकग्तता निषालयते । अत दययो काऽदन्तो वा येष'मिति धिग्रहः। अवयवायवोऽपि समाक्षथा- वयषः, तेनोपराजम्, द्रध्प्रासम्-च्रभ्ययीमावाद् विभक्तीनातरम् । दविषुरी, त्रिपुरो--द्विगानेद्ादित्वादी । सक्त्वचिनो,-इन्निम्दितिरोगेभ्य £तीन् । पथमनभ्येऽपि ॥
प्रणम्य रुद्रस्य शरेभवाम्था वाशया गशोशश्य च पादनम् । तनोति रज्ेभ्वर चक्रवतीं राजा दिष्रतति पठतां हिताय ॥
३६१ । राज्रच्न. दन् सखि ॥ १ ॥ प्रागुक्तो विधिस्सत्वुदष पव वद्यति । पते तत्पुरुषे शाज्ावयो भवन्ति । राजादिष्वाददन्तता स्य।दित्यथः। महाराजः । परमाः । क्यः । विद्ुधसश्जः । ततु एति किम् ? शोमनराजा मणधः । दीर्घाहो निदाघः । वाधुतक्षा राज्ञा ॥
३६२ । गोरतद्धितामिषेये ॥ २ ॥ तद्ितामिघेयं वञयिर्व। तस्व गो राज्ञादिर्मषति । राज्जगवः। परपगवः॥ श्रतद्धित्ताभिथय इति किम् १ पगु; । न्यत्र चित्रगुः ॥
३६३ । उरश्रधानाथम् ॥ ३॥ प्रधानार्थं उरःशब्दा राज्ञाहिमवति। अभ्वारत्तम् । शस्त्युरसम् । अश्वानां हरितनां च प्रचानमिष्ययः। प्रधानथैमिति किम् १ श्रदवोरः, अभ्वानां वक इत्यथैः ॥
३६४ । अनस. अश्मन् प्रयतत सरस _ आतिसंकइयोः ॥ ४॥ जतो सकषाया च पते चत्वारे राज्ञावयो भवन्ति । इपगतप्रनः--इपानसम् जनातिः । महानसम् संश । अमृताएमः जातिः । हशाश्वः संश । पिरडायसम् आतिः । लोहितायसम् संका । परहूकसर सम आतिः । अशसरलम् सकञा । ्ननयोरिति किम् ! इदम पव्वादि ॥
हद्धितवाषः ] चतुश्यवूततिः । ११५
३६५ । ध्रामकषौराभ्यां तक्षन् ॥ ५॥ द्ाम्यां तक्ता राजादरिमवति । ्ाततक्ष, कौटतक्षः । भाभ्यामिति क्षम् ? राजतच्ता ५
३६६। अतेः भवन् ॥ ६॥ शतिपुषैः ष्वा राङ्गादिमैषति । ध्रतिश्वो वराहः, वेगवानिल्थेः । अतिश्वः सेवकः, खुस्वामिमक्त दय्थ॑ः। द्रतिभ्वौ सेवा, निङृररेयथः ॥
१६७ । उदमानादप्रायिनि ॥७॥ भप्णिविषय उपमाने यः, स शाद्ादिमवति । प्माकषेः एवेद--भाकषेभ्वः । फलकः इवेव, कलक्श्वः। जजधाङिनीति कमि १ व्याघ्रः ध्वेष, भ्याघ्रभ्वा ॥
३६८। सृगपूर्षोशरेभ्यश्च सक्थि ॥ ८ ॥ पर्व उपमानाच्च सक्थि राज्ञादिभषषति | मृगसक्षथम् । पूते्कथम् । उत्तरसकथयम् । फल सक्थम् ॥
३६१ । प्रतद्धिता् दिगोर्ना; ॥ ६॥ तदचिताय वञ्यिध्वोस्तरषवे सपमाहरे ब दिगोः सम्बन्धिनी नो राज्नादिर्मवति । द्विना घनम्। फ्चनावं धनम् । पतद्धित।य इति किम् १ १अबनो; । दविगोरिति किमि. ? परयनौः ।
१० । भाश्च ॥ १० । अधश्दाचच परान्नो राजादिभवति । भरधनावम .। लिङ्गस्य लोकाभयत्वाननपु सवमेव ॥
३७१ । धा खारी ॥११॥ धअधौत्परा भसतदिवाथ -दिगोललासी रजादिभवदति धरा । भधल्लादम्, भर्घखारी । अदिघधानवलान्र सीर्वम् । 0लारघनम्, दविखासे । पतद्धितायं द्विगोः खीव्रष्ययस्य निकृत्तरनास्ति ावृत्तिः । पञ्चमिः खरीरभिः गितः पञ्चलारः॥
३७२ ॥ हित्रिभ्यामअजद्िः ॥ १२॥ आभ्यां परोऽअलिशष्दो .राजा- द्भवति वा । द्रपञलम्, कपल, चऋपञ्जनलम्, चपरि, छ्पञ्जलपरियः, इपलतअनिप्रियः । ऽपर जअलपरियः, रपर टिप्रियः। उखरपदेऽतखिताय ष । भतद्धिता्थे दिगारिति किम्! हषरः, ज्रध-
१
३०३ । अनपद्।द् ब्रह्मन् ॥ १३ ॥ अनपव वाख कार्दम् प्यते ब्रह्मच
११६ कातन्त्र [ तद्धि्षादः
शज्जादिर्मश्लि । श्रबन्तिषु ब्रह्म! ~ दन्विश्रह्मः । वा न रेते एए वाप्रहणात् ॥
३७४ । कुम्रहद्च। वा ॥ १७ ॥ आभ्यां ब्रह्मन् श ाहिमक्षति वा। क्ुरिततो ब्रह्या--कुत्रह्ः, इूब्ह्म। । प्रहाब्रह्यः मद।व्रह्मा । द्याभ्वामिति किम् ? । परमन्रह्म। ॥
६४५ । उक्तेषु खीत्व तम्मवे भद्ादो व्र्व्याः ॥ १५ ॥ तेऽद्य. धता; लियं षसेन्ते चेच २। नदादो दषव्याः, हंप्रत्ययान्ता भषन्तीः त्यर्थे; । यथा राजानमतिक्रान्त(--द्मतिराज्ी । १व्यारि। सम्म {नि ह्मि १ धनम्, अषलारम्।
३१६ । संख्याव्ययादयह्ुलिः ॥ ६६ ॥ सख्यन्ययाकादी यस्येति विप्रः । संख्याग्यचाहुलिशष्डो राजादिर्मेवति ॥ वयोरङ्गरपोः घमा शरः-दषहुनम् । द्वे शहरी प्रमाणमस्य इषह्ुज वर । तद्धिता- मिधेये द्विगुरयम् । तेन तमादिविषहिताः प्रभरे इवसट बदनर सार ` धत्यथा न मवन्युक्तार्थत्वात् । यथा शदुडिः प्रमाणम धद्ुढि हयसम् । अ हुलिद्नम् । भहुलिपात्रम। भग्यय।दि-निश्टुल्म् ॥
१७७ । अदः सर्वकरेशसंख्य।तवुययवर्षदीघादिश्च रात्रिः ॥ १७। पतेन्यः संख्याव्ययादिन्यश्च रात्रिशण्डो राजादिर्मदति । भहारः। सवेरा; । पूवेराश्रः | अपररात्रः। एकदेशो वसेपानस्य पूर्वादिशण् हयेकदेशतवारकम्मेषारयः। दमन्यत पृवेरातरिः- अतिक्रान्ता रारि हवे; । संख्यावरात्रः । पुययरात्रः । वर्षाराज्ः । दीषराजः । संख्याः ध्ययादिश्च, दिरात्रम्, त्रिरात्रम् । पम्ोऽहोऽति नलोपो न हदते । पुरवा प्टयादि। संव्यातादहा- संख्याताः । स्ख्याताहः । समाहर. द्विगौ ग लोए हप), यहः ॥
११८ । प्रागुक्तो विधिस्तत्वुडव दव ॥ १८ ॥ राञन्नहन् सक्षी. दर्यो विधिः स ततूपुदम पव राजादिर्मऽतीति ददिवष्यः। तेन शु
ब्ीह्यादो न मवतीव्ययेः । इणः सन्ना यद्य द्रतला । इपर । , ९।श्ाहवजशावः । दद्यादि ॥
हदधितपादः ] छतुश्यदृततिः । "क
१७६ । एन्थ्पषुरः ॥ १६ ॥ पते सप्रालमन्रे राजाद्यो भवन्ति| लासो वल्श्चति-स्थललपथः । विमला भाषो यत्र-विमलाप करः । लनां पूरिष-नलाटषुरम् ॥
३८० । धुरनश्चस्य ॥ २९ ॥ अत सम्धनिधिनीं धुर वजयित्वा चुर.” शमो गद्ादिभवति । सश्घुरा । महाघुरा। भनक्ञस्येति किमि ! धतुः, ददधुरसः।
१८१। श्च ॥ २१ ॥ सपासमरात्र श्रकशम्। राज्ञादिमवति । अपचः, स्यः ॥
३८२। नशबहादिश्च प्ाणवकद्रणयोः ॥२२॥ वकारः सप्रुखयमन्र । नभ् ब्हदिश्च श्क्शम्दो राजञा दिभद्ति । प्राणवकचरणयोः। अनृचो आवक: । बह बुचश्चरखः । अनयोरिति किम् १ अनृक्क साम, बह शृं सुक्तम् । शोषाद्धेति कप्रत्ययः ॥
३८३ । प्र्यश्ववेभ्यः स्ावलोप्रनी ॥ २३ प्रति अनु थवरन्यः तापमलोपनी रज्ञादी भवतः । प्रतिसापरम् , प्रतिलोपरम् , । युका म्म्, अनुलोमम् । भवतसापम् , भवलोप्रम् । प्रतिगतं साम शव्यादि वाक्यम् ॥
३८४। अबश्चुरत्ति ॥ २४ ॥ अदश्चुविषये वतेमाभम् द्त्ति राजादि. मेषति । लवणमर्लीव--लवदा हः । गवाहः। अशश्युरिति किम् ॥ ॥॥.4।
१८५ । ब्रह्महस्तिरा त्परवेभ्यो वचस. ॥ २५॥ पन्यो वथो रात्रादि- मवति। षरा दाति, -बरह्मयो वै;-ब्रह्यवसम् , दस्सिबखसम् , वेत्, परयबथेतम् | पस्य इति किम् ! देववचः ॥
१८६॥ भर्वसमवेभ्यस्तपरत. ॥ २६॥ पम्यस्तमो रज्ादिभवति । भ्यं करोतीति-प्रश्षम् । अन्धं व तमन्नति-प्ग्यवमसम् ।
सन्ततं तमः--सन्तमखम् । न्रषत्तीय हमः--भषतमसम्। धम्य श्ति षम् ! प्रहतः ॥
४८७ ।बतोऽदतीबत्त. ॥ २७ ॥ भवस इत्वस्यार्परम् अवसीयो
११८ क] तन्न [ तञितषादः
रा जादिभववि । शोमनमवसीयः, श्वोऽबसीयस कट्याशमिति।
३८८ । निहाश्च श्रेयस. ॥२८॥ चकारः श्वसोऽनुक्वेणपः। निसः श्वक्षेश्च परं घ्ेयो राज्ञादिमेवति । निश्रवसम् । श्वाप्रयहप्। कल्याखमियर्थः ॥
३८६ । अन्ववतततम्यो रदव. ॥ २६ ॥ पभ्यो श्हो राज्ादिमेशति। रनुरदसम् । वरहसम् । न्तर्दतम् ॥
१६९० । प्रतेशरख . भ्रधारदचेत् ॥ ३० ॥ यच(धारः स्यात् तदापः पर हरस शब्दो रा जादिभवति । इरसि वरेते- प्रश्युरसम् । इरी ह्यधः । आधार इति किम् १ प्ररसयुरः ॥
३६१ । प्रनुगवमायाप्रवति ॥ ३१ ॥ भायामो देष्येम् । भटुगषम् धत्यष्ययान्वं निवास्यते देश्य चेत् । गवाभनुयातं शकटम्- -प्रनुगषम् । धायामवतीवि किम् १ गवां पश्चात्--ग्रनुशु । प्चदथेऽग्ययीमावः।
३६२ । उपसगादध्वन ॥ १२॥ प्रादेः परोऽष्वन्शम्डो राशदि मवति । प्रगतोऽच्व्ामन् -प्राष्वो सथः। भव्यध्वं शकटम् । पसे. प्रहडं सुखाय प्रादेरिति सिदत्वात्॥
६६३ । उदक्पाण्डुृभ्यो भूमिः ॥ ३६ ॥ दभ्यो भूमी रजजादिः 1 । उदीची मूमियच्र-डदग मूमः, पवं पायडुनूमः, कृष्म
१ ॥
३६७ । संङ्याय। भद्र गोदावर्यो च ॥ ३७ ॥ दकाय संला। पस्य; पस नदी गोदावरी भूमिश्च राज्जादयो मवम्ति। पञचनवम- पश्चगोदावरम्। नदीवाणकनां समाहारे भव्ययीमावो शध्यते । ए भूमी यस्थ-दिभूमः प्रसाद्; ॥
६६५ । शकष ख र्वसम्मवे क्ियामादा , ३५॥ इक्तेषु १न्थ्यप. धुर त्यादिष्त्पस्ययान्ते खीत्व सम्मते सति द्ियामादा मवतीध्यवः | श्यनः प्या यस्याः सा स्थुत्तरया नरो । श्ोरबसम्बव इति किि्। कलार पुरम. ॥
१९६९ । खमाशारहम्दश्यवदरदाग्ठा ॥ ३६ ॥ समादण्डन््वपात-
तद्िहपाद; | चतुर्यषसतिः । ४११
ह्या्चव्र्णान्तकान्तषान्तशान्ता रज्जादयो भवस्ति 1 वाकत्वखम. ) ्ीह्महप् । दकारान्त समिद् दशम. । वाश्त--वागदिषम् । हान्त - पहद्ध्तोपानहम, । समाहारहद्रश्यादिति किम. १ रसवज ॥ |
३९७। इतोऽश्ययीमावः ॥ ३७ ॥ ईतः परो बहुवोहेः प्राग-या.- विधिः ख शक्नादयो वद्यन्ते। तेऽस्ययीमावसयासे मवन्तीत्यधि- क्रियते ॥
३६८ । शस्टूविपाश अयस चेतस.मनस.उपाग्.विद्ः सहयम. ॥ ३८॥ एतेऽध्ययीमाव लमा लान्ता; सहाया राज्ञादयो मबग्ति । शरदः सपरीपर --उपशरदम.। उपविपाशम., उपायलम., उकचेतसम, , पमनम. + उपोपानदम. , उपविद्, ॥
३६६। हिमवन्त द्विध ॥ ३९ ॥ धतो रात्रादी मवतः , उपहिमव- हप. , उपदविषम.॥
४०० । अनड वाह विश. चत्वार. यद् तद् ॥ ४० ॥ श्रव्थयीमाव- पपा पते राज्ञादयो मवर्ति । उवानडश्म., उपविशम., उदवतुरम. इएवद्म.; इपतदम. ॥
४०१। अरा जग ॥ ४१॥ जराशष्नो राज्ञादिभेवलि निर्दिष्टस्य अराशण्स्य अरसादेशश्च । उवज्नरसत. ॥
४०२। प्रतिसम्रजुभ्यो ऽस्ति ॥ ४२ ॥ पभ्योऽस्िश्चष्दा राजादि भेवति । परत्यक्षम. , सपरक्तेप., भन्वत्तम॥
४०३ । उपजन् ॥ ४३ ॥ इपादेव 'अनशब्दो राज्ञादिभदति, नाण्व- स्मादिति । इपशुनम,.। नियमः किम. १ अधिश् ॥
४,४ । सहरज्ञस. ॥ ७७ ॥ सहात्परो रञ्जस शष्टो दाजाविर्मषति। सरज्रसमम्यवहरति । सादये ऽव्ययीभावः ॥
४०५। द्यन्नग्तः ॥ ४५ ॥ अन्नन्तरष्नो राज्ञादिरमबति । अष्यासम्। इपराज्ञप,॥
४०६। नुंलकं वा ॥ ४६ ॥ नवुसकलिङ्गपनन्त राजादिरमवति वा । इपशम्पम , उपश्चर्म ॥
१२०. कातन्ते [ हद्धितपाहः
४०७। घुडभ्तः ॥ ७७ ॥ नपुंसकमिति न षरेते । अधिकारे विषयत्वात् । घुडण्तशब्टो राजाविभिवति षा । छपसमिघम., इपतः मित्, उपदशदम., उपररात् +
७०८ । गिरि नवौ पौशमासी प्ाप्रह(यशणी ॥४८ ॥ दते चतारो शाज्ञादूयो मवन्ति वा। उपगिर., इर्गिरि, उपनद्म , बपनदि, पपौणेमरासप., हपपोणैमासि, डपाग्रहायणम. , ड पाग्रहाययि ॥
४०६ । इतो इषटुव्रीहिः ॥ ७४ ॥ दतः परं व चयदम्ता बद्यन्ते ते बहुबरीहौ समासे मधन्तीघ्ययैः ॥
४१० । सकथ्य सिखी स्वाङ्गे ॥ ५० ॥ पतो स्वाङ्गे वत्तमानो सजी मवतः । बीच सक्थ्यस्य--दोष सक्थः । पवं विशानान्तः ॥ खङ्ग एति कमि { वीधेसकयिः । स्थूलात्तिरिक्चुः । अधायिस्यत्वादस्वाङ्गत। ॥
४११ । द्।दगयहरुलिः ॥ ५१ ॥ दाख्णि वसतेमानोऽङ्कुश्यन्तो वई बरीहो रा्आादिमवति। वे भट्रुजी यस्व द्भ दास ॥
४१२। हतरिभ्यां भूदन् ॥ ५२ ॥ आभ्यां मू्ैनशण्ो बहुत्र राज्ाविमेषति। द्वौ मुद्धानौ यस्य स द्विमूर्धः । पवं तिथेः ॥
४१३२ । इक्षु सखीत्वस्तम्मवे नद् वित्वा्ी ॥ ५३ ॥ उक्तेषु सक्थ्व- ह्िखी स्वाह इश्यादिषु य अदश्ता्तेभ्यो नद्ाहित्वाद् {त्र्यो भवतो. ह्यं! । दध तकथी, विशाल।सील्यादि ॥
४१४ । पूरणीप्रपाययो ॥ ५४ ॥ पुरणप्रत्यथान्ता ली पृरशी । पर कीप्रमादीशग्दो राजादी मवतः । सः चेददुत्ीदिस्तस्यामेव पुरणयनर- भ्यववार्थतवे म वतेते । तदेतन्वुक्वपृरणोप्रहणात् । कदयाणीपश्चन, राच्य। । पुख्यपुरणीति किम् १ कल्याणव्चमीकः पलः । दत्रीवमणाः
कुटुम्बिनः । प्रम्ाखशम्देनेवर सिद कथरत्ययवाधनार्थो ऽवम् । यथा कल्या. ¦ ।.; 1.1, 18., 4,
७१५ । अभ्तवेदिर्म्या लोमन् ॥ ५५ ॥ भ।रां नोत्रन्शम्ना राजादि. भवति । अभ्तर्नोपिः, बहिर्णोवा ॥
} ५१६ । नक्ष्रञेत् ॥ ५६॥ नङ्मन्विन्वादि । नक्रथाजलाणडे
शितपादः ] वतुश्यवृततिः । १२१ त्प तृ राजञादिमेषति । सुगेतरा, रात्रिः । पुष्यनेजरा । न्त- ्रादिति जिम् ! दैषदश्नेश्रकः ॥
४१७ नघ जुब्युपत्निम्यश्चत्वारः ॥ ५७ ॥ पभ्यश्चलार.शष्डो श भवति । भवतुरः, सुचतुरः, विचतुरः, उकचतुर+, भरिचतुरः । एभ्य ¶्ति किम् १ पञ्चचत्वारः +
४१८। संक्ायां नाभिः ॥ ५८॥ बहवीहौ नामी शओआदिभवति हायां गम्यमानायाम् । पद्मनाभः, वज्जनामः। सं्षायामिति किम् १ एचनाभिः ॥
४१६। व सुदुभ्येः सक्थि षा ॥ ५६ ॥ पम्यः सक्थि राजादि. भवति षा । प्रसक्थः, असद्यिः, घुसक् थः, एुसकयिः, दुःस्थः, दुःपक्षचि) #
४२० । संख्याया अवारभ्यरादिलोपश्च ॥ पञचयाः, उपदशाः ॥
४२१ । न किमः सेये ॥ किराज्ञा ॥
४२२ । खस्ति््या पूज्ञायां प्राग बहुतरी: ॥ घुरज्ञा, भतिशाजा ॥
४२३ । नस्तत् पुरषे ॥ ध्रराज्ञा, असन ॥
४२४ । पथे षा ॥ अपथम्, अवथाः ॥
४२५ । पेग्नहहाद थश्च ॥ पेगवनहूदो, ऋपुग.यज्ञुषम् ॥
इति रङञेभ्वत्चक्रवत्तिविरचित राजादिवृत्तिः समाता ॥
राज्ञादिर।रुतिगणऽयम् ॥
४२६ । डानुबन्धेऽम्यखरादेर्सपः ॥
दनुश्च प्रह्यये परेऽग््वस्वरादेरबयवधस्य लोपो मवति । चत्वारि
शद पृषवः--खत्वारिंशः। पवे पञ्चाशः । सरसिजम् जलजम् । स्त- पीपश्चग्यम्ते अने रः ।
४२७ । तेर्ंशतेरपि ॥ १६
१९२ क्षातश्वे [ वडितवाद
डाजुश्ये प्रत्यये परे विशतेरपि तेर्लोपो भवति । विरतेः पृरवा~ विशः ॥ ४२८ । इवणावणंयोलोपः खरे प्रत्यये ये ३।
इ्वर्णावरायोरखछोप। भवति तद्धिते वरेये च प्रत्यये परतः । आत्रेयः, दरोणेयः, दालिः, श्वाक्षिः, गाङ्ेयः, गाग्यैः, तुम्यः । पुनरलेोपिग्रहणावष्यया. नामभ्यस्वरादेर्मोपो न्यतः । सायंप्रातमवः- सायव्रातिकः । पोबः- पुनिः, बाहामित्यादयः ॥
४२९ । नस्तु कचित् ॥ गकारस्य छोपो मषति कचिर्यानुरोधाव् तद्धिते खरे पएर। प्नोडुजोमिः, आन्निरामिः। दे अनी समाहते- दयः, वरप ॥
४३०। उवणेस्त्मोत्वमापा्यः ॥ इवगोस्त्वोत्वमापादमीयः तदित खरे ये च दस्यये परतः । भोए गवः, बाच्रन्यः ॥
४२१। एयेऽकद्रास्तु टुप्यते ॥
छषयेस्तु लुप्यते पय प्रत्यये परे, न तु कदूशमष्य । कामरडनयः माद्वद्दियः। यकद. वा इति किम ! काद्रवेया नागाः ॥
४२२ । का्यांवयावावदेशबोकारौकारयोरपि ॥ ओकारोकारयोः स्यानेऽधावावादेशौ क्यो तद्धिते स्वरे ये च प्रह्ये परे । ओपगवः, गध्यम्, नाप्यम् ॥
४३२ । बृद्धिरादौ सणे ॥ स्वरार्णा मध्ये ध्याद्) स्वरस्य वृखिमवति सण क्षारानुवण्च हदते १ ध्रस्यये परे । रवः, रौ पगवः, कापैययम् । कथ वासिद्ठः १ द्यतरावित्य कारपदढेषात् । कचिद्धिकारादुलग्पदस्यापि ल द्यतः । धथयवादतु, भाप्--वुेवापिकम्, जपै मनम् । वर्दकदेशो देमन्तेषदेणे वदिन्त
११ पदः | आस्वातवुत्तिः ॥ १२३
दुतदर्धिभ्यो अनपदस्य च । सुपाञ्चालिकः स्ववाञ्आाटिकः, अधवा. अटिक्षः। कथिदुमयपदस्यापि- सौभाग्यम् , सोदादेम । स्तुभ नाः सिभ्ववः, तत्रमवः-साक्तु सिन्धवः । पवमन्ये ऽप्बनु सतेभ्याः ॥
४३४। न खोः पदाोवृदधिरागमः ॥
{ह प्रहिबेधो षिषिश्च गम्बते । आदिशब्दः समीपववनः । पद् ाचो्करवक्षार्योः समीपे वुचिन मवति, तयोश्ादौ शदधितममो भति, सणकागानुषश्ये तदिते । स्याने ऽम्तरठ्म इति न्यायाद् यक्षा- धैष्ठारो वकारद्यौ कारः । व्यसने मवः-वेयसनः । ्युक्यस्यापत्यम- युदय । खभ्वस्यापलयम्-सोवभ्विः । व्याकरगो वेस्यधीते वा वेया इरः । रोः समीप इति ङ्म् ? वाध्यश्विः, माध्वश्विः। तज्निमिसो बृद्िरागमो न श्यात् । पुनकेदिग्रहं बधनाद्ढ्द्धिरिति हापनार्थम्। चिद्धि काराट् द रादीनां चापदा्योरपि वृद्धिप्रतिषेधो षूदिशगमश्च । रे नियुक्तोशोकरिकः । ववार, द्वारपाल, स्वर, ष्यत्कस, स्वस्ति, सखर.+ छगेमन, स्प्यहृत, स्वादुमृदु, ध्वन् , स्व पवमन्येऽप्युक्ततेबणः ॥
एति दोगेसिद्चां कृतो नान्नि चतुष्टये वद्धिवपाद्; सपाः ॥
भ्रथाल्यातच्करणम् ।
१। अथ परस्मेपदानि ॥ जथानम्तरा णि व्यादीनि स्यामहि पय्यन्तानि वरस्मेपद् स्कानि मदन्ति । “भव पराण्याःमनः” इत्युकतिषाधया पूर्वाणि नवेव वचनानि हसा षिमक्तीनामिति । अर्थस्य विमञजनादिमरय शति । ति, वस , भष्ति । सि, चल. +थ। मि, वस. मस.। दवं सर्वत्र । परस्मेद- पदेश “शेषात् कलेर परस्य पदम्” इत्येवमादयः ॥ ` २। नव पराण्यात्मने ॥
भष पराणि नद नब वचनान्यातमतेपव् तक्षकाति भ बन्ति | ददानीति
१९२४ कातश्वर [ १४ काद
गम्यते । तै, आते, अन्ते । से, ध्याये, ध्वे । द, वहे, महे । पव प््। द्रात्मनैषद परदेशाः-'"अआ। त्मने पकानि भावकर्मणोः” ¶त्येषप्रादयः॥
३। तीणि तीणि प्रथममध्यमोत्तमाः ॥
परस्मेपदानापास्मने पदानां च च्रीणि श्रीणि कजानि प्रथपपरध्या' शपसक्लङानि मकषन्ति यथासंख्यम् ! ति, तस्.+ अन्ति इति परथमः। सि, थस.+ थ इति मध्यमः। मि, षस, मस इत्युत्तमः । ते, पाते, अले इवि प्रथनः। से, आयेध्वे ईति मध्यमः। द, षे, महे ्युरपषः। पवं सर्वन्र । दाक्षाप्रदेशाः-- "भान्ति प्रयुज्यमानेऽपि प्रथमः युपि मध्यमः” 'धस्सथुततमः' इत्येषमादयः ॥
४ । युगपद्रचने परः पुरुषाणाम् ॥ युगपदेककालार्थे; । युगप वनदकक्रियाकालामिधाने पुषा म्ये यः परः पस भवषति। सथ त्वं चाहं ख पचामः । सवं वाहत चाप्य । स च त्व चाह ख वयाप्रः । वथनप्रतन्ड्। सचत्वं ख पथयः। तवे याहं ख पचावः युगपद्रचन शति प् स पचति, तवं पर्यसि, प्रहम्रपाच्मिति भिन्नकालोक्तौ वयमपि माभूत् । वखनप्रहगां युगपद्धिषये माभूव्। स पथति, श्वं पथति,
दहं पलानि पथामीव्येव प्राप्नोति । अपदृलौ पर्यय वा धाति परि मषेवम् ॥
५। नाति प्रयुज्यमानेऽपि प्रथमः ॥ भानि प्रयुज्यमानेऽप्रयुज्यमानेऽपि प्रथमः पुखषो मवति । स पषति, तो पचतः, ते पन्ति, स पथते, तौ पचेते, ते प्ते । पव प्यते धरः, पच्येते घरौ, पश्यन्ते घटाः । यप्युञ्यमनेऽपि-पञ्चति, पबत, पथन्ति । पवं सथेत्र। प्युज्यपमानप्रहयं क्म् ! धातुना युक्ते यथा स्याद् । तेन-देवद्तन ग्यते त्वम्, मध्यम पव युष्महुयोगाद् ॥
६ । युष्मादि मध्यमः ॥
१ शदः ] आक्पातदृसिः । १८५
षद युस परनि ऽधरुश्यमानेऽपि मध्यमः पुरुषो मवति । त्व (ति, युवां पचथः, यूयं पवथ । द्प्रयुज्यमनेऽपि--पथसि, पचथः, गथ । एवं स्र । पयु्यमानप्र्ं क्म् ! तवा पञ्चते भोदनः ॥
७। अस्मयत्तमः ॥ रसादि प्रयुज्यमानेऽ्रयुञ्यमानेऽप्यु्तमः पुरुषो भवति । धह पामि, मावा पादः, वयं पामः । धप्रयुञ्यपरामे ऽ पिवामि, (शवः, पापः । एद सेतर । अतं तवं सम्पचते, अनह मदं सम्पथते, त्वद्भवति, म्रद्धशतीति भवितष्यमेव-युष्प्रदसदोरगोशःवात् । स्वश्पदो तु शब्मात्राश्चयर्वात् । एहि मर्ये रथेन यास्यसि यातस्ते पितेति सविषय धव मध्यमोखमो ॥
८। अदाब् दाधौ दा ॥ दापो वज्यित्वा दाचावित्येतो दातो मवतः । दीयते, पीयते । अदाबिति किम्! हायन्ते वीयः, निदायन्ते पाञ्ननानि। एारोऽये गणे प्रतिषेधार्थं पथ निदिभ्वते ॥
९। क्रियाभावो धातुः ॥
यः शयः क्रियां भावयति प्रतिपादयति स धातुसंश्ो भवति । मवति । धति, जुतोति, शीष्यति, सनोति, हदति, णद्धि, तनोति, णाति, चोरयति । क्रियत ईति क्षिया सा्यपुश्यते, सा ज पूर्वापरौ मूतावयवेव । कथं तदं भरित, नभ्यति, भेतते प्रासाब्, संयुरते, समवैति, सला नित्यता, भमावो नाशः । भ्वेत्तयोगादि गुणो, मवायोऽप्यर्थाण्रम् ! । सल्यमिह हि साधनायलोकयं स्म् ग्रत. लद्धीनतया सिद्धप्रपि क्रियास्वेनावभासते ज्रियाकार करववहतेवुदप- व्यानिक्धनात्। तथा गतिषदनेकदेरो, विष्यशयवेऽयि । आयत एति ज्र चाभूत् प्रादुमोव पव भवा अ ति--विशेषेखोष- धरभते, जतोऽङ्रडय कलुर्वन् । तथा बोरम्-
१२६ कातन्त्र [ एमा पह |
"“याधत् सिदध प्रसिद्धः वा साध्यत्वेन प्रतीयते । द्याधितक्रमरूपत्वात् सा क्रियेलयभिधीयते ॥" धातुप्देशाः--“"धातोश्च देतो" इत्वेवमादयः ॥
१०। काटे ॥
“काल ईति तप्तम्यन्तम नुकृतम् । “कालः \व्यधिक्तं वेदिवध्यम्। तेन साधने वसेपानेऽ तीते मविष्यति चन स्यात । ध्रमं गतो णमि ष्यति चायं देषदत्तः, शमो वनमगचहकत्, बलिरिन्द्रो मवष्यति। वरेपानादिभिः किम् ? धातोरिशचेषखं द्भ्यस्य वेति स्देहेऽयमषिः कारः । निलयो व्यापो सम्प्रतिमूतमभविष्यत्क्रिया योगाकाकषशक्य पको दभ्यस्थो मिध्ते कालः ॥
१९१। सम्प्रति वते माना ॥
सम्प्रतिक्ात्े वन्तमाना पिमक्तिभरवति । पचति, यते । खसंब- वैव कान विशिष्यते । सम्प्रवोति क्षम् १ तस्थु, स्थास्यति गिरियः।
१२ । स्मेनानीते ॥
छशब्देन योरोऽतीते काले वसमाना विभरसिंमवति । दहति स्स तिषुरं हरः, इति स्म जनः कथयति । भतोहविषयार्णां बाघधकषोऽयम् ।
१३ । परोक्षा ॥ ध्मतीते काले परान्चा विमक्तिमवति । अधान कंस किल वाघ देवः । कटे चक्रे देवद्शः ॥ १४। भूतक्गणवत्यश्र ॥ भूवक्ालः $रप तरद्ि्यते य।सामिति पारिशेष्याद् शयस्तन्यद्यतनी क्रियातिपच्य पव रूढाः । पतः भूतकरणवध्यस्तिखो विमकयोऽकीति क12े मन्ति । धकरोत् , अकर्षत् , अकरिष्यद् ॥
१५। भविष्यति भविष्यन्त्यारीः शवस्तन्यः॥
(१; पः ) आंश्यातथुसतिः। १४४
भविष्यति क अविष्यम्टाशोःवस्तभ्यस्तिच। वमक्तयो मवन्ति । हरं हरिष्यति, १ षभ्यात्, ओदनं भोक्ता ॥
१६। तासां खसंनाभिः काटविशेषः ॥
तातं वल भानादीनां सवसंह्ाभिः काजनस्य विशेषो हेव; । तेन वतेः गति हाते बततपरनिति, धरतैत एति षतेपरानः प्ररम्भोऽपरिसमातिः, रातं न खादति, इ कुमायः क्रीडन्ति, तिष्ठन्ति पवेताः, इदागतो- ऽति, पष शागस््कामि । कदागमिष्यसि, पथ गञ््ामि । परोहेऽ- तीहे इले परोक्षेति, अन्नाणां परं परोक्लम, एन्दियाणामविषय दत्यय इय पुोऽहं ‰ विललाप मतोऽ क षिचचार, चित्तस्य विषते वात् । नाई कलिङ्गं जगाम (ति गमनहोषमयात्ल्द्चमप्यपहूते । परह नो$विद्ठाते प्रयोक्तुर्॑शीनयोग्यर्वात्परोक्ष्या विवक्षाया धस्त पि-अयञल्, प्याज । सतोऽपि चाविवन्ञा, यथानुदरा कम्येति ।
दत्ते ऽवीते काले ह्यस्तनी, होमः कानो शस्तनः । धच चो शपुदीति व्यामिषे सन्निघानाददचतनो । भद्चतनेऽतोते मात्रऽ ` दती । अद्मावोऽद्तनः--द्रान्याय्यादुत्थानादा न्याय्याच्च संवेश- ताद्हः। डमयतोऽदैराश्र' वाः लोकतः सिद्धम् । कथम् अमुबाशाततं पलां रत्रि जागरिहः रज्रप्रमातसवादथतनमिव ऋं मन्यते १ पुहसेमपि पुतः, सो ऽनद्यतनं जानन् प्रमुत्रावसमिल्याह । अगमात्र धोषान, अशम एय ईति हयस्तनस्याविवक्षव ह्योऽगमाम घोषानिति एदाचंहासतते हास्तती, न वाक्याथ हवि मतम् । कियातिपत्तादतीते के क्ियातिपस्तिरिति । पथाद्यिदल्नप यत, भ्ोहनपमपरयत् । मविभ्यति क्रियातिपलने म विष्यभयेव, ॥
मदिष्यति हाते मबप्यिश्ती मविष्यत्शालस्य भविष्यदधिशेषखात् | भ्य भ्वो वा तमिष्यतीति भ्वस्तनीत्रपि दाषवे। धाशोयुश्ते मदिष्यति पे आशीः । अतागतस्या्स्य का मेनादिष्करणमाशीः। अ्थाद्ः पिभद्ठिषपष, यदस्यां मदिष्यद्धिषाने तव् घुशप्रतिपस्वयप् ॥
१४८ कातन्त्र [ १; पाश
शोभथः कालः श्वस्तनः, स चार्याद्ध विष्यन् यद् स्या भविष्यद्विषां तरतामान्य मषिष्यत् प्रतिषस्यथेम् । श्वो गमिष्यति मादन गमिष्यतीति पदसंस्कारात् । भर्वथेसंक्षायाः प्रयोश्रसिर्वात् शङ्करः स्याहिति एर माषेयम् ॥
१७। प्रयोगत ॥
प्रयुज्यत इति प्रयोगः । प्रयोगदधचेः कालस्य विशेषो हेयः, अधौ प्वदाभ्तर सभ्बण्वे । याषदूमुङ क्ते ततो बञति, मकिष्यत्ताव गम्यते। मदिष्यभ्ती विवश्ार्था तु सावष्डगुस्या प्रयोग पव । अघीष्ठ पराणः धर, पुरा विद्योवते विदत् । ्ञित्र कुड करटं, वुरा गच्छसि प्रामम् । वसेमानसामीप्यस्य तदुग्रहोन प्रणम्, पुराशष्दाद्धविष्यदकगपे सति तैवा तस्व वसेपानता षा । कदाकर्ियोगे वशेमानामविष्यन्तीष्वः स्तभ्वः - कटा भुङ् कते, कता मोदयते, कव्। भोक्ता, कहि भुङक्ते कहिं मोद्यते, कटिं मोक्ता । मदिष्यति परोक्तादयो ऽ पि--कद् बुमुडे कद् भुरः, कठ्। भुक्तवान् । तथा ज्मो विभक्तिडतरडतामम्तस्य वरथीगे लिष्तायां गम्यमानायाम् मदिष्यति साप्राश्ये-को मवतां मिला ददाति, दास्यति, दाता षा। कतरो भवतां, कतमो मवतां मिना द्वाति, दास्यति, शाता वा । भुतविदहिता रपि दशयन्ते-को मवतां पाटक्िवुत्रमगस्ङगत्, अगमदिति वा । तथा छिप स्थमानाद् सिद्धवपि- यो मवतां मितां ददाति दास्यति दाता वा, सख डो याति, यद्यति, याताषा। यो मवतां भिह्लामदा् सख लोकमगमदिति । पवमम्ये ऽप्यजु सन्तन्याः ॥
१८ । पञ्चम्यनुमतो ॥ कश्मिष्डतेऽनुष्ानुमतिः, सा च वक्ततानमदिष्यद्धिषयेष । अदु"
भतो कलभानाद्धतोः पञ्चमी यथति। पं कुट, कटं कुर, दुष चनद, मज शमाम्, कड दयाम् ॥
118 मा्ातवृरि ४
१९। समथनारिषोश्र ॥
फरेगशक्यख बस्तुनोऽप्यघसायः सथेमना, ह्टायेस्याशं समपाशोः । छार्थनाशिषोश्च व््रानाचातोः पञचमी मति । प्वतमप्युत्पाटयानि, हुद्मपि शोषयाणि । कश्चिदाहद- समुद्रः श।षयितुमशक्थः, स भाद हषुद्पपि शोषयाशोति समर्थयति मतप्रस्य । ध्माशिषि च-जीवतु मन् , शष्वतु मवान् , अपि शिरसा पर्वैत भिन्धाद्, रपि सिञ्चग्पू स्मिति विधौ समो, अपिशब्दोऽश्र सम्भावने प्रयोगतश्चति सिद्धम् । मन्विष्टाश सनमपि प्राथेनमेव ? पयम्, अशीविमक्तया धिता पञ्चभी यथा स्यादिति षचनम् ॥
२०। विध्यादिषु सप्तमो च ॥
धिष्यादिषु घल ानाद्धातोः सप्तमी भव्ति पञमी च। विधिर ातद्वापनतेष । षटं कुय्यत्, कटं करोतु भवान् । यश्च व्रह्वाख्याने र्यवायत्तन्निमन्त्र थम । १६ भुज्जीत, धद युङ-क्तां भवान । यन्र प्रत्या- खाने कामथारस्तरापन््रणम् ! १६।सोत, रशष्तां मवान् । सत्कार. एवेशो व्थापारोऽच्येषणम् । माणवकमध्यापयेद्, भध्यापयतु मान् । निदपशा सभ्धर्चः। जि नु खलु मो व्याङ्रममधीयीष, उत च्छन्दो ऽधोयीय, रि नु खलु भो भ्याकर्णमष्यये, उत दुग्दोऽध्यये। यज्ञा रथेना । जलमेव भित्तम्, देहि मे भिन्नम्, । त्रष्यप्रा्हालयोरपि सप्तमी पचमी च स्येवेति मतम् । प्रषितस्त्वं प्रामं गच्छः, प्रामं गण्ड । प्रस्ते कलः कटकरणो-रट कुर्यात् कटं करोतु भवान् । कथं चिदष्ात्, निमन््ेत्, घामन््येत्, भधीष्डेत्, संपृष्ेत्, धयेत् १
एयस्पेषु दिभ्यादिषु तयोविषानात् । यदा तु प्रहल्ययैसय न कसग्यता तदा िदधातीत्यादयः सिद्धाः ॥
९१। क्रियासमभिहारे सर्वकारेषु मध्यभक- वचनं पञ्चम्याः॥
१३० कातत्े [ १ वादः
क्रियायाः समभिहारः पौनभ्वुभ्यं भृशार्थो बा । क्रिशसपरभिषः वस्पानाद्धातोः स्क्रिथाक्ात्तेषु मध्यमेकवखनं मवति पञम्याः। ल्नीदि ल्ग ्येवायं लुनाति, लुनीतः, नस्ति । नापि तुनी, त्वनीथ । लुनामि, हवुनोवः, । हुनीमः। अल्लुनात् , छषिधपरति। श्रषौ. ष्वाधोष्व इत्येव यमरधीते, अध्येत, अध्येष्यते । सर्वैक्रियाकाह्े षति वचनारसंव्याविशोबो न गम्यत ह्यनुप्रयोगः । प्रत्या सलिस्तेनेव धातुर कारकेगोति सुखाधेमेवेदम्, भन्यथा पवमसौ स्वरान् यदुम्यानि प्रेरयन् क्रियां करोतीति विवन्ञथा सिध्यति । तथा लुनीत हुनीरं ह्येवायं यूय लुनीथ । अधीष्व्रमघीध्त्रमिस्येषायं यूयमधीध्वे । तथ ध्ाष्टूमर, मठमट, खदूरमट, स्यात्यपिधानमट श्येवायमरतीप्यादो
विष्चाः ॥ २२। मायोगेऽयतनी ॥
माशब्देन योगे घातोरद्यतनी मवति । मा कार्षीत्, मा मवान् पाक्षीत् । क्थ पा मवतु तद्य पापं, मा करिष्यतीति १ निर ुदन्धप्रहः
छात् ञनुदन्धमायोगे न स्यादिति केचित् । वलमानमदिष्यद्विषवाणं वाधकोऽयम् ॥
२३ । मास्मयोगे श्वस्तनी च ॥
माक्यरशब्दैन योगे धाद्चष्तनी मवति, यकारादद्कषनी ड | मा स्म करोत्, मा स कात् । व्यस्ते ऽपीडङ्कनिति केचित्--स्म &रोश्ना। एथग.योगात् केवरम्रायोने न स्यात् ॥ २४। वत्तेमाना ॥ ति, लल, चम्ति; सि, धस.+ थ; मि. वस., मस । वे, ति, भम्ते, से, जये, ध्वे; प, वहे, म्रहे। ध्मानि वनानि वरपरानसौह कानि मबम्ति। वसतनानप्रहेशा;--" सम्पति वजत्ाला^ (र्ेश्रभादयः ।
२५ । समी ॥
१ व्; ] भाश्यातवुतिः। १३१
यात् , याताम्, युक्त.) यातत. यातम, चात; वाम्, वाच, याम । [ह {यातम्, रन्; हधास.+ ईयाथाम्, १्वम्; १य, ईवहि, मदि । (मानि षर्नानि सपमीसंहकानि भवन्ति । सत्तमोप्रदेशाः- विध्या. हु सप्तमी च द्येवमाद्यः ॥
२६। पश्चमी ।
तु, ताम् , भणतु ; हि, तप्, त } आनि, भाक, भाम । ताम्, शताम्, अन्ताम्; छ, प्माधाम्. ष्वम् ; पे, भावै, आमहै । इमानि इवनानि एञ्चमीसंहकानि भवन्ति । पञ्चमीप्रदेशाः-“पञचम्यनुभतो" (तेक्प्रादयः ॥
२७। ह्यस्तनी ॥
हि, ताम्, अन ति, तम्, व; भम्, ध, म। त, भाताम्, अन्त; थास, प्राधाम्, प्वम् ; £, वहि, प्रहि । (पानि धलनानि हयस्तनीसंश. कानि मषन्ति। शस्तनीव्रदेशा+-- “पा स्मयोगे स्तनी ख रस्येवता- ष्वः ॥
२८। एवमेवाद्यतनी ॥
दवमे4। ध तनी मवति । अ चतनोप्रदेशाः--“भायोगेऽद्तनी"' ६२९वे. बप्राह्यः ॥
२९। परोक्षा ॥
भर. , भतुस., उक्त.; यज. , भथुस., म; अर.,व,म। ९, परते, १; से, शये, ष्ठे; प, वहै, प्रहे । इमानि वथनानि पचेक्षसंह- कानि मवम्ति । परोक्षपरदेशाः--“परोक्ा"' इत्येवमादयः ५ २० । श्वस्तनी ॥
ता, ताते, तारस. ¦ तासि, ताश्यस.+ ताश्व; तास्मि, ताष्वस , तस्मत.। व, तारो, तारत. ; ताखे, तासाये, का; ताहे, ताहे, तास्महे । (मानि वचनानि भ्वत्तनीसं हका नि भवन्ति । भ्वत्तनीपेशाभ "भविष्यति भविष्यन्त्या शी; भबत्तश्यः" धत्येषमादयः ॥
१३२ । 11. 1 [ एः
३१। आरीः ॥
थात् , यास्ताम्, यासु. ; यास. + यास्तस., यास्त; यासम्, या याष । सीष्ट, सीयस्ताम् , सीरन्; सीषठास्त., सीय।स्थाम, सोष्म सीय, सीवहि, सोमहि। इमानि वचनान्याशीः संकङानि म्मि। अरोीःप्रदेरशाः- “भारिषि च परस्प" इत्येषमादयः ॥
३२ । स्यसंहितानि त्यादीनि भविष्यन्ती ॥
धातोः पराशि स्येन सहितानि ल्यादीन भविष्यन्ती ५86) भवन्ति । स्यति, स्यतत, श्यन्ति; स्यसि, स्यथ _, स्यथ; लाम, स्यावक्त., ध्यामस. । स्यते, स्येते, श्यन्ते; स्यते, स्येथे, द्षव; स स्यावहे, श्यापहे । मविष्यन्ती प्र शाः-“भदिष्यतिमदिष्यन्टयाशीःषः स्तन्धः" ह्येषमाद्यः ॥
३३ । यादीनि क्रियातिपत्तिः ॥
धातोः परायि स्येन सहितानि यादीनि क्रियातिपति डानि भवन्ति । स्यत्, स्यतम्, स्यन्! स्पस. , र्यतम्, स्यत; स्थम्, स्यार, स्याप्र। स्यत, स्येताम् . स्यम्त; स्थथास., स्येथाम् , स्यस्नम् स स्यावहि, स्यामहि : क्रियातिपजिप्रदेशा~ “अह. धात्वादि््तम्यच तनीक्रियातिपलिषु"” इ््येवम्राद्यः ॥ पताः पू्वाचाय्य्रसिद्धाः सका अग्वर्था ¶द् शाप्यन्ते ॥ ३४। षडायाः सावधातुकम्॥
वरणा विमकतीनामाचा वशेमानासत्तमोपञ्चमो दस्वश्यः सा्वैषातुः
कसा मन्ति । छ्षेघातुकषप्रदेशाः--. जुक्लयादीनां सार्वेषतुह" पस्येवमाद्यः #
॥ इति दागंतिक्चा वाक्यात प्रथमः पादः समाः ॥
रयः पादः ] भाख्य।तवृसिः । १३३
३५ । प्रत्ययः परः ॥ प्रतीयते येनार्थः स प्रत्यय {ति रूदिः। थथाप्रययालथम क्रियत (ति प्रतिः । प्रहतः परः प्रत्ययो वेदितव्यः । षृक्तः, प्रभवः, यावकः, हट ष, श्रौपगवः, जुगुप्ठते, गोपायति, कला, कषयः । अनियमे
व्रते परिमावेय विष्यङ्करेषभूता धा ॥
३९ । गुपतिज्किद्धयः स् ॥ गुप तिज किद्कयः सन् परो भवति स्वाय । जगुप्तते मम् । तिति. हते तपस्तापसः। विचिकित्सति मे मनः। चिरिरसव्यातुरं वेयः । प चिकिःऽति । विकिस्यानि तत्र तृणानि ॥ “गपो इषेश्च निन्दायां त्तमायां खे तथा तिहः। शये च प्रतीकारे कितः सर्जा मधीयते ॥"* अकारो्चारणं किम् १ "खरददितीयस्य ६ति दिवेखनर्थम्, तेनार्ान् प्रती षिषति ॥
३७ । मानबष्दानशार्भ्यो दीषेश्चाभ्यासस् ॥ मानादिभ्यः सन् परो मवति साथ, दीघद्यैषामभ्प्ा स्वेता भषति । मीमांसते, डीमत्तते, दीद क्ते, शीशांसते । धभ्यासविष्षारे- णपवादो नोत्तगे बाधते । कथम् भवदानम्, निशानमिवि १ यतः श्वतेध् युटा सिम् । खोरादिकष्न- मान ४, मानयति | वान् शान् डम. पम्, क्षिःपरस्मे ॥
३८। पातो तुमन्तादिच्छतिनेककर्तंकात् ॥
षा तुमश्ता यस्येति विरहः । षा तुमन्ताद्धातोरिञ्डतिनेक क तेकात् सन् परो मदति । कतौमिच्डछति-चिशषति, मोक्तमिश्डति--बुभु- षते । सना धोतितत्वादिवेरप्रयोगः । केचित् "सनि खानिरि. ति 8१९त् तुम बिषवादि्याहुः । धातोरिति किमि १ प्राखिकीोषेत् । तुभ. सिति तिम् ! मोजनमिञ््ति । इच्छायामिति सिद्ध ९कङ कवय.
१३७ | 1(., | [ रथः शः
दिति श्पष्टार्थम । £ष्छासनम्ाटसन्न भषति स्वःरमनि क्रियादिरोषाद्। कथं नदीकूले पिपतिषति, श्वा पुमूषति ९ यथा वाक्यं हयेद्ं पिद येति भतम् ॥
३९। नाम्न आसेच्छायां यिन् ॥ नाज्न प्रालेच्ायामर्थे यिन् परा मवति । वुत्रमिष्डति~]्रीति। पकं घटीयति । प्ामशब्वो ऽजाध्प्रासवखन पव, मन्दधियां षुलाषः। भ्रातुः पृत्रनिच्डति, मान्तः पुत्रमिच्छति, भआातमनः पुत्रमिच्डतीति साचेच्तत्वात् । ध्रातृपुत्रीयतीति युकाथतवात् । १च्द्धया नान्न: सकन्वाद् दात्रयेच्डतीद्यक्मेणो न स्यात् साचेन्षरवात् । व्यव स्थितबासरणाद् भार्ताव्यव।म्यां न स्यात्--किमिरुहति, खरिच्डंति ॥
४० । काम्यच् ॥ नान्न जात्तेष्द्धायामर्थे काम्यः परो भक्ति । चहाराधिन्न । एतः चो्तरायमेव। न्तर: क।म्यो माभूदिति । पृत्रमिच्छति--पुत्रकम्दति। ददं कति । सवः काम्यति ॥
४१। उपमानादाचारे ॥ उपमानान्नाज्न भाकारेऽभिषेये यिन् परो मकषति । पुज्रमिषाचग्ति - वृ्ीयति मादवकम् । मादवकाद्विरोषे द्वितीया नोक्ताति । भाषारः दपि स्याद निरपेक्षत्वात् । कट्य(मिव!खरति-कुटीयति प्रादे ॥
४२। कन्नुरायिः सरोपड्च ॥ ८ ॥
कशेदपमाभाननान्न धालरेऽमियेये छविः परो मवति, सलोपश्च यथा स्म्नाकम् । येन इवाचरति - श्येनायते । पथं सारसायते । भोजायते, प्छरायते, पयायते, पथश्वने, वा शष्यस्ये्टायः१त् भागरेश्च टोपः-गदेम एवाखरति--गद्मति, अश्वतीति मतम्।
थ गलमते, होवे, होकते ! पते दादतेददितिः, पलवाग्तश्व प्व ॥
शद शरदः | आख्वातवृततिः । १३
"(निज्गसोऽष्वरसो नित्य पथसो तु विमाया । घ्रा यिरोकवश्च विज्ञेयो न चाश्वे गद्भत्यपि ॥ तथा व्य॒वर्थ भशादेस्त तोर्लोपन्चेति । अभृशो भृशो मवति भृशायते, पम् उन्मनायते, दु मेनायते । वेहत्--वेायते, शश्वत्-- वायते । वाववनास्स्विर्पि- भृशो भवति । श्रृशो यो भूगो भति स भृश इवाचश्नि। साशश्यादमेदो षस्तुन शति हम् । तलेोपेष्टिरिति । तथा डाजलोहितादरिभ्यश. च्यव एरएशयति, परपडायते । लोहितायति, लोहितायते । यजादिष्ु पाठे एते। कष्टाय करमणे क्रामति हष्टायते । पव पाणायते, कसा. यते, घश्राथते, गहनायते । पापश्र्तिभ्योऽन्यश्च ब॒ मति-कष्टाय तपते करति। रोमरन्धं बलयति,--तेमान्धायते गोः हदनुचदढनपवे न शातू-ङ़ीसो रोभम्धं वतयति । बाष्प पुद्धमति- श ष्पायते, एवमुष्ायते, फेनायते । पुखादीनि वेदयते- सुख वेदयते-घुला- एतेः एषं दुःखायते | शब्दादीनि कराति--शाध्व् करोति लभ्वायते, एषं वैरायते, कलदायते । नमस्तपोषरिवतस्तु यिन्-नमसकरोति-- भ्रति देवान्, एं तपस्यति शश्रून्, बरिषल्यति गुडन्। चिलंड. प्राये । चाश्चय्यं चित्र $रोति-चिध्रोयते। कगड वादिभ्यो यध्- (एम् रणड करोति --कगहयति, कूपे । महीङ् महीयते, प्यादयोऽप्यनु-सरेष्य।: । पतत्सवै वाशब्दैन बहुलाय घा सिद्धम् ॥
४२ । इच् कारिं धातव ॥
धात्वये क्रिया नान्न इन परो मवति धारये, स च क(रितसंहकः | ॥ि ऽणि गृहाति- ह्यति, कलयति । एवं कृतयति, षणेयति, ववति तूस्तानि विहन्ति- वितूस्तयति । षड्धं समाश्डादयति- एदसति । वर्म्मणा सश्रह्ति-संवम्मयति। चू रषभ्व॑सते-भद- पूरेयति। तत्करोति, तवाब्--पुरहं करोति-सुडयति । पं पति, भ्वष्येयति, घषशयति, सूषयति । पयो व्रतयति, पथो
१३६ कातन्वे [ श्वः पं भुख्नके एति गम्यते । वृषलान्नं वलयति, न भुङ्क्त (त्यः सलपाचर - सत्यापयति । एवम् भ्थारयति, वेदाक्यति । प्रियम। खे -प्रापवी, आबागमश्च । तेनातिक्रापमति-हस्तिभा तिक्रामति -अति्श्वयति। कते हरणार्थ- वौ एयोपगायति-- उपवीणयति । तुत्तरषङ्कष्वाति- क्मवतुलयति । शजोङेरुपस्तोति--उवण्लोकयति । सेनयामियाति- ध्यमिषेजयति । कद्!चिद् दशेने--ङ्पं परयति-निङ9यति । दते तज्िदशेनम् ॥ तथा, इनङ्. शङ्कनिर सने ऽपि--हस्तौ निरस्यति हर यते, पादो निरस्यति - पादयते । पव॑ पृर्डुमुमत्तियति--शपुच्डयो गोः । पुच्छं परित्तिपति--परि ¶ुच्छयते । पवं म!शडानि समाविनाति- सम्भाशडयते बणिक् । वोवरं सम्पाञयति परिदधाति षा-सज्रीषर यते भिश्च; । दिङ.मात्रमिु, गणकारवथनाद् व्यूहम् ॥
४४। धातोशध्र हेतो ॥
हेतुशब्देन हेतु र्वैवयापाराऽ्ोद्रम्धते । धाश्व्य॑वत्तयग्ये। हेतुकूतेव्यपरे वसमानाद्धातोश्चन् परो मवति, स च कारितसं$$ः। कुवेन्तं पयुङ कते - कारयति । १चन्त प्रयुङ कते-- पाचयति । तथ भिरा वासयति, कारीषोऽध्यापयति ॥
तथा कथकः कंसं घ।तयति, सीतां हारथति, राज्ञानम।गप्रयति। तथा चङ्क गतेन हतः कंसं इति टोकविषक्चा । कथा रात्रि विरात
यति, विपृशरं वसिरतिक्रमे । उञ्जयन्याः प्रस्थितो माहिष्मतयी सुम
भुद्रमयति । तथा वृष्येण अन्दर" योद्रयति ॥ ४५ । चुरादेश्च ॥
चर. हदय्भादिर्यशञ्चन् परो भवति खय स च कारितसं$ः। शोरयति, चिन्तयति । कारितप्रदेशाः--“करितवस्यानामिडविहरये' हष्वेषमाद्थः ॥
४६। इनिरिद्गस्यानेकाक्षरस्यान्यखरादेरेपः॥
शव पद! † आख्यातवुलिः । १३७
खराय म्ये योऽश्यद्वशविश्तस्थायवस्येति विभ्रहटः। न क्षरति ग बततीति प्रधाभत्वादक्षरं छर उच्यते । इनि परे लिङ्गस्य नेका एल योऽबयषोऽ्यक्वरादिस्तस्थ रपो अकति । अतिहस्तयति, उपधीणयति । प्रते $। रस्येति किम् ! धाचयति ॥ ५षवेताश्वाग्वनर- 7ढोदितह'काणाप्र्वतरेत§इनोकञ्चति" गयक्षारव चनादेव~-इवेता- भताचरे--ध्वेतयति । अभ्वतरमाचष्ट--प्रभ्वयति । गालोडितमाचश् गलोडयति । हरकमाचदे-हरयति । “तद्ठदिषठनेय। घु बहुलम्" -परिष्ः, पटिमा, परीयन्। “वन्तुषन्तु वीणां लुह" चेतिगणे, ई यमन्तमावे- [शयति । श्गन्तमाचषे--बसुयति । लग्विणमाचष्टे--सजजयति ॥
४७। रशब्द ऋतो टघोग्यंञ्जनादेः ॥
ध्यञ्जनादेशिङ्कष्यानेकात्तरस्य ऋता लघो रशष्डरदिश्चो मति श्नि फे । पृथु -प्रथपति, मृवु--श्रयति, दद--द्रहयतिं, ङश ~ क्रशयति, भृश~प्रशयति, परिवृहर-परिवद्रयति । एषामेवामिधानम् ।
४८। पातोयेशब्दशरेक्रीयितं कियासमभिदरे ॥
पायाः समभिहारः पौनभ्यन्यं भृशार्थो वा। क्रियात्तममिहारे वतेमानाद।तोभ्यैञ्जनादेयंशब्दः पते भषति, स॒ च बेक्रोयतस्तंककः | पनपुनः प्ति-परप्यते, भृशे उब रयति-जाज्यस्यते । पाहादीनां पानक्रियाणां पोनन्यं प्रधानक्गियोपकारकाणामयिध्रययाकीनां च एवा, फत्ातिरेको षा । स्यवरिथतवाधिकारदेकस्वरात्, तेन पुनः एजति । श्चपरभूतिभ्यश्च-- अरार्यते, र। ख्यते । धश मोजने-- प्शाभ्यते, पोर्णोनुयने, सोसुष्यते, मोमूऽते । शुभिरुचिभ्यां न स्द्-धृशं शोमते, मृशं रोचते । गदयर्थात् कौरिदय 0९ब- अरा पशुनां कुटिलं क मति-द फम्यते । पदेग्याव्-भशे पुनः- वा गहत" घुम्पति-जनो लुप्यते, धवं सासचते, चञ्चूर्यते, अञ्ज. प्ये, इ्जम्यते, द्दात, वृम्ध श्यते, निज्ञेगिस्यते ॥ | ४९ । गुपूधृपविच्छिपणिपनेरायः ॥
४८ ।
1 |
१३८ काततते [ श्या षाह
गुपृध्रथतिम्य आयः परो मधति स्वार्थे । गोपायति । भपायति, विच्छायति, पणायति, पनायते, पनिसक् रित ६६ पपिः स्तु इ्यम्पे । खतेनीं यङ. ककञ्यः । ऋतीयते । ङकार धास्मतेपदाषै, नकारोऽगुखायेः। कपोरिनङ. कारित च क।मयत । प्यवस्थितषाः धिकरादायाद्योऽवता्षैघातुके वः भवन्ति । गोपायिता, गाता, गोपक, गु्िः । श्युती यिता, अत्तिता, कामयित।, कमिता ॥
५०। ते धातवः ॥ ते सनाद्यन्ता धातुसंक्षा मवन्ति । ज्॒गुप्ठते, मीमांषते, शिक षति, पुत्रीयति, पुत्रकाम्यति, श्येनायते, उपवीणयति, पापच्यते, गो. पायति, तीयते, कामयते । घातुत्वादतुशाययैम, अशयद कियत्वादव नम् । इतरेषां णगोऽव्रसिदत्वास्ुखार्थम् ॥
५१ । चकास्कासप्रययान्तेभ्य आम् परो याम् ॥
चङ।स.कास परल्यथाण्तेम्य धाम परो भधति परोक्तायाम् । चह
सञ्चकार, कासाञ्चक्र, लोटुय। क्रे, चिक्ीर्वाञ्चक्षार । शक।स्व्र्ण
मनेकस्वरोपलक्षवम् । तेन-द्ररिदाञ्च धार, चुल्धभ्याञ्ज कार। प्रलयाः "तप्रहणमेकस्व रार्थमपीति वतम् । तेन-खमिवषाख चार--लाञ्चक्षार।
५२ । दययासिश्र ॥
दय. अय., आस. , पम्य भाम् परो वति परोाक्ञायां पएरर्मूतः धाम् । द्वाञ्चक्र, पजनायाञ्चक्र, भासञ्चाके ॥
५३ । नाम्यादेगरुमतोऽग्रछः ॥
नाम्यादेगौदम। घावोश्द्धव्जितादाम् पतो मति परोहाय परतः | ददाश्क्र, एष्जाञकार, इस्ठाञ्जकार | कथमियेष, 1.4
५७ धातुसंक्ाता नित्य गकमान् । भ्रनृद्ध एति किम् ? आनच्ड | णव स्यतवाधिकारा् प्रोोनाव ॥
४ 1/9 भारत दृतिः। +
५४ । उषविदजागृभ्यो वा ॥ म इवाहिभ्य भम् परो मवति वा परोक्षायां परतः । आगत्तिना हहवरितो विदिरदादिः। ऽषाञ्चकार, इवोष, विदाञ्चकार, विवेद) गराञ्चकषार, अ 7ागार ॥ भीदीमृहूवां तिवच ॥ त खख तिरिव, तेन दित्व भित चेति । विमयाञ्च हार, विमाय, जिहयाञ्जकार, विहाय, विम हार, वभार, च्ुहवाञ्जहार, जुहाव ॥
५६। आमः कृजनुप्रयुज्यते ॥ आमन्त्य घाताः इम. अनुप्रयुज्यते परात्तायाम् । ईंशञ्कर, च- इाञ्चरारःपरयुश्यत इति स्पष्टम् । भामो महारस्यानुख्वारो मब- तावात् , तद्वगपञ्चमो षा स्यात् ॥
५७। असूमुवो च परसमे ॥
भा्तस्य धातोरस, मुवाषयुप्युभ्येते परोन्नायाम् । परस्मेयदे वातिदिश्यते। १ लामा तत, ्ाम्बभूव । वडाघापास, वङाखाम्ब- भूव । अन्वाचयशिष्टोऽयप्रादेशोऽथेस्यान्तरतम्यात् , तेग चामासे, [ ाम्बमूषे । इष्याङन्नण, {हां ष्यतिदमूवे दाज्ः। अस्तम न याद् विधानवत् । प्रकृतेश्च धुतद्मक।? आदेरोन सद सम्बध्यते । विद् ध्ा् इभ. पञ्चम्यां शा-विद् ङ् रोतु, विदाह्कर्वाखि, वेर्, वेदानि ॥
५८। सि् अद्यतन्याम् ॥
भधतभ्यां परमूतायां घातोः सिख. परो मति । अनेषीत् , अये प्, भपातोत् । ष्यवस्थितथायि कारात् स्पृरिमशिङ्वितृपिषटपिभ्यो ¶१-परयीत्, भस्पृरत् । भमात्तीत् , भगपुहत्। प्रकार ,
भतत् । भताप्तीत् , परतृपत्। प्रदाप्तीत् , भदपत्। पर शिश- तद् स्व । पष्य तु दुपिदप्योप्य. ॥
१४० कतनत [ २बः पा१।
५९। सण् अनिटः रिडन्तान्नाम्युपधादरशः॥ शिडन्वान्नम्युपधादनिटो धातो शवजितात् सण. परो मवति, अद्यतभ्यां परतः । अनिल्, भङ्रुत्तत्। अनिर इति किम् १ भके. षीत् । कथम् अघुक्षत् ? गुहरनिडेकपक्ते। शिडम्तादिति मि) प्रभुक्त । नाम्युपध।दिति किम् ! श्रधात्तीत् । भदश इति किमि १ अद्र. सीत् ॥ ६० । त्रिदुसकमिकारितान्तेभ्यश्चण् कत्ेरि। धिहुख्कमिकारितान्तेभ्यश्चण. परो मवति §सेय्यद्यतर्यां परतः। द्मशिधरियत्, ध दुहुवत् , भ एुख३द् , अचकपरत् , धचीकरत्, प्रपोप. चत् , कत्तेरीति सिम् ? समाधयिषातां राजानो गदे देवद सेन । ग्विघेरोकां वक्तम्यः-- अशिश्वियत्, अभ्वधीत् , अद ध् , श्रघासीत् |
६१। अण् असुवचिख्यातिखिपिसि चिः ॥
पञ्यो घतुभ्या ऽक. मवति कचेय्ये्यलन्यां पप्तः। ग्मपाश्मत् क्षयो चत्, अख्यत्, अलिपत् , धसिचत् , अद्वत् । भ्यवस्थितवाधिक. रादि पादीनाभार्मने वहे वा- अलिपत, अलिक, असिचत, अतिक, दहत, प्रहस्त । करीतिस्िम् ! भकिप.सातां कुज्य दैवतत्तन । ध्रसुरित्युकारः अस भुवि भस. दीपो भाभ्यां माभूदिति ॥
६२ पुषादिदुताग्टृकाराुबन्धातिंसतिशाः
सिभ्यश्च परस्मे ॥ पुषादिश्ुताय ल््कारानुदग्वालिखर्भिशास्तिम्योऽन. मवति अधः त्यां परस्मे पदै परतः । पुषादि गृघुअमिकाङ् छायां यावत् । अपुषत्, अद्युषत् । धुतादि-अधुतत्, भग्विहत् । लटशारानुकश्धः-- अगमत्, भघलत् | छ ख् गतो--जारत् , भसरत् । शादु भनुशिरौ--प्रशि-
बत् । परस्मा इतिक्िमि! भ्यथोतिष्ट। दतादीनामारमनेषवमप्यः स्तीति ।
२४; १।६ः | आश्य।तवुसिः। १४१
(रनुबन्धाद। वक्तव्यम् । अरुधत् , प्ररोध्तीत्।
बृधवित्तन् युश श्ुम्बु ग्तवा घा षक्तग्यम् । जञ--प्रज्रत् , भ्रज्ञारीव्। न्रि-भग्वत् , अश्वयीत् । स्मन् सोत्रोऽय' धातुः ्रस्तमत्,
धरस्तरभीत् , अश्र चत् , श्र्रोचीत् । भम्लुचत् , ग्म्नाखीत्। अम्तु"
वत् , भग्लोचीत । स्तेये गतावपि वन्तते॥
६२। हजात्मने पदेः प्रथमेकवचने ॥ पदे्धातारिक परो भव्रति, कलयेदयतन्याप्र।तपमेपदे व्रथमेवशथने परतः । इदपादि, समपादि । श्च. ते पदैरिति स्वि शुरुकरणथं यौग- विमागाथेम् । तेन- दौवज्ञनबुधपुरितायिषप्यायिभ्यो धा--अदीपि, भदोपिष्ट । अज्ञनि, भन्ननिष्ट । अबोधि, नुद । अपूरि, अपूरिष्ट । ध्रतायि, भतायिष्ठ । अष्यायि, प्रप्यायिष्ट॥
९४। भावकमंणोश्च ॥ सर्वस्माङधातोरिच. परो भवति मावकर्मणोरविहिते भअ्यतन्यामा- नेप प्रथमेक्वचखने परतः । अष्यायि मव्रता। प्रक्रि कटो भवता! भ्यवस्थितवाधिङ्ाराद् नानोस्तपः-अग्वतस्त ॥
६५। सावधातुके यण् ॥ स्ेस्माद्धातो्ैण. परो मरति भावक्मणोविहिते सावेषातुके १२ । शस्यते भवता | प्रामो गम्यते भवता । "इञः श ब~ क्रया । चकारात् तवपेस्त4ःक म कात् कतरि मद ति-तप्यते तपस्तापसः, तपो- $जेयतीत्ययेः । खवादिर्नार्यऽनोस्तु न स्यात्-धयुतपते तपस्ता९सः ॥ ६६। अस् विकरणः कत्तेरि ॥ धातोश्न् परो भवतिस च बिकूरणसंहङकः ह§तेरि विहिते साव धातुके परे । मवति, मधन्। विहूरणप्रदेशाः--“भनि च विकरे" (त्येक्षपादयः ॥ |
६७। दिवादेयंच् ॥
१४२ क तन्त [ श्यः ¶
दिवादै्गणाद् यन् विकरथासंक्कः परः भवति कलर विहिते साई धातुके परे । दीव्यति, सीस्यति । अ।शम्जाशश्चतुक्रमुत्रसित्रुरिरषिषः सिसंयसिभ्यश्च वा-~ञ्राश्यते, श्राशते । ञलाशयते, ञछाशते । भ्राम्यति ञ््पति, अ्प्रति। भौवादिकोऽपि भरमिरस्तीति। काम्यति, क्रमति रस्यति, रसति । श्रुखयति, त्र रति । रुष्यति, छषति । यस्यति, यसति । संयस्यति, संयसति ॥
६८ । नुः खादेः ॥ स्वादेगैणाद् चु विकरणतकृकः परो मवति कशैरि विहिते सष घातु परे । सुनोति, सुग्वन् । सिनोति, चिन्वन् । योगविमागादचः ते्षा-- ्रद्योति, अन्ति । तनुक रो तत्ततेभ्व- तस्थोति, तक्षति। तनूकश्ण इत ढिम् ! सन्तत्तति--घाग्मिः शिष्यम्, विमत्सेयतील्षे।
६९ । श्रुवः श्च्॥ श्चवे। घातोन विकश्सक्शङः परो भवति भदेश्च कले विहि
सधेघातु ङ परे । णोति, श्चण्वन्। इमयं विषेय' मौषादिकःवात्। धिन्विङृण््योधि छ चेति वक्तव्यम्-- धिनोति, णोति ॥
७० खरादधादेः परो नराब्दः॥
दधदेगणस्य स्वर तपरो नशब्दो मवति, स च विकर इकेरि विदिते सावैषातुके परे । रुणदि, मिनि । व्रहतिग्रह्योर- यामिघानेनेव साहाय्य कृतमिद्यन्न स्यात् ॥ ७१। तनादेरुः ॥ तनादेगेयादु विकग्णसंहक परो मवति कसेरि विदिते सार्धा तुढे परे । तनोति, सनोति ॥ ७२।ना क्रयादेः ॥
कघादेगेनात् ना विषटरणसंकृकः परो मवति शस्तेरि विदिते साद धातुर परे । क्रीणाति, प्रीणाति ॥
^ १४३ शच वाव 1 लास्यातवृलतिः
चेति धा वक्तव्यम-स्कुभ् केया- नमस्त मुस्छनभुस्डनयुस्डम्यो चर चति ॥ सौत्र धातवः स्तक्नाति, स्तभ्नाति, स्तु्ना ति, स्तुभ्नोति, हक्ाति, स्कभ्नोति, स्छु्नाति, स्कुभ्नोति; स्कुनाति, स्कुनाति ॥
७३। आन व्यञ्जनान्तादी ॥ क्वादेगेगाक्स्यञ्जन।न्तादनो विकरणसंडकः परो मति हौ परे । पुषाण, बधान । वयञ्जमादिति क्रीणोहि ॥
७४। आतमनेपदानि भोवकमेणोः ॥ घातोरल्थते पानि मवन्ति भावकम्पयोर्थयोः। आस्यते मवता । श्यते मता । मावः सनता, कौरतनिकमे कष चनमेषासंस्वस्वात् । इ्पपि च- क्रियते कटो देवदत्तेन । कथं मराल श्रास्यते, क्रोशौ गुड़ - धानमिभूयते, ओदनपाक; शय्यते, नदौ सुप्यते ? कालान्य माषदेशानां कम्प संक तिदति +
७५। कर्मवत् कमकतां ॥
कर्मच।सो इता चेति कस्मकसां कममोवद्भ ति । "करियत्राये तु यतकम्मे स्वयमेव प्रसिध्यति ।
ॐ € =
करः स्वगुण कचः कस्संकसति तद्विदुः ॥””
हवते केदारः छयमेष, प्रमेदि कुशुलः स्वयमेव, कम्मेवद्धाावारने- एषम् । दर्यो स्वाधयार्धम् । तेन- मवे ऽपि पञ्यते प्मोदनेन स्वय- मेष । लयादिष्वाघ्र तष्यादिषु कम्मवद्धावः । कसेग्यं कटेन सवयपेव, [करः कटेन खयमेव । कम्मेकसतयमेद्।दु मेदे वु न स्यात्--मिय- मरतः कृदाः प्राणि भिनति, तथ(-भम्य) ऽम्यमाज्छिष्यतः। भापमान हष्यात्पेति, हिषिषो हयत्रा्ा । तथा--पचलयोवनं, शाष्यति खयमेव घातुभेदात् । गश्ड्ति प्रात असो, स्वयमेव गम्यत इति न ध्यात्, करिणाध्रयः केषर केषं कम्पति भेदात् । उक्ता्थतापि कम्म रव्म्, तैन भ--दविषीया, षारवधिकाराच्च | कम्मरू्सेति किम्!
१४४ कालच [ २३ 0४
साप्वसिरि्घनल्ति, साघु स्थाली पचति । कथम् प्रते कथा लयो धचीरूरत कटमसो स्वयमत्र १ षचनं प्रेषशादि ख करश्यमेव, बाणे पद् तु फलकद्धिषक्षयेति मतम् ' का्यातिदेशोऽयम् ॥
७६ । कतरि रुचादिङनुबन्पेभ्यः ॥
इखादिर्यो ङानुबभ्वेभ्यश्च $ सेरय्यभिपरेये ्यारमनेपदानि मदन । शोचते, वधने रीङ् --रोते । खद्िङ् --भा चे । च पयनुदातदु बन्धो पलन्षणम् । उखेमादच ह्युदाचः, तद्धिपरीतश्चानुहाचः, ईदा जुदाखयोमिभश्च समाहारो लोकापचारात् । तेन दचप्रहरेभ्या मञनि। प्मादिप्रईयाश्च - निविशते, परिकोणीते ॥ ७६। १ । नेर्विश ॥ ७६ । २ । परिव्यवेभ्यः क्रोज.॥ ७६।३। १५ र।भ्यां जिः॥ 9६।४७। भाङो द्ाज. मनासप्रसार्ये 0 9६।५।१ मिम् च्ान्तौ ॥ ७६।६। चु प्रौ ॥ ७६। ७ । भनुपरिभ्यां च कोद ७६। ८ । समोऽकूजने ॥ ७६ । ९ । भ्रपरिकर ॥ ७६ । १९ । गयदुक' रणो इञ.॥ ७६। ११। प्माशिषि नाथ ॥ ७६।१२। शपथे श१। 9६ । १३ । प्रतिक्कानिणेयपरक्रारानेषु स्याः ॥ ७द। १४ । समवध्रतिम्यः॥ ७६ । १५ । उदो.ऽनृष्यैवेष्ठायाम् ॥ ७६ । १६। इपाग्मश्त्रेण + ७६।११। पथ्याराधनयोश्च ॥ ७६।१८ । षा लिष्छायाम् ॥ ६ । १६। भर्म कं ॥ 5६।२०। समो गमूद्धिपङिस्वृष्यवेव्यसिंटशः ॥ ७६ । २१। $पस्गादस्यत्यूहौ बा ४ 5६ । २२ । पाङ प्रमहनौ खाङ्गरम्मको च । ७६ । २३ । ध्युद्धयां तपः ॥ ॐ६ । २७ । तपः कम्यकः ॥ ७६ । २५। निष्वभ्युपेभ्यो हाः ॥ ७६ । २६ । स्पद्ायामाङ्ः ॥ ७६ । २७ । सुखतः दस्तेणतेवनस।हलयज्ञकयोपयोगेषु घ _॥ ७६। २८ । येः शक्तौ ॥ „ @६। २९ । चेः श्दूकम्मेकः ॥ ७६ । ३० । धकम्मकश् ॥ ७६ । ३१। पृञवस्षप्योपनयनह्ाननभ्रूतिविगण नभ्ययेषु नङ् ॥ ७६ । ६२ । कतु स्वमु कमेकश्च ॥ ०६ । ३१ ॥ वृत्युर्सादतायने कमः ॥ ७६ । ३४ । परोसस्वाम् ॥ ७६ । ३५ । भारा उयोतिश्टरमे ॥ ७६ । ३६ । वेः पादाः
दवः पतुः | भाख्वातवृलिः । १४५
भाम् ॥ ७६ । ३७ । प्रोपाभ्वामारम्मे ॥ ७द । २८। भनुपलरगो वा ॥ ७६। ३६ । निहते शा; ॥ ७६ । ४० । अक्म्मेड ऋ ॥ ७६ । ७१ । सम्ब. तिभ्वामस्यतौ ॥ ७६। ४२। कशषानयलोपच्छरन्दनेषु वद्: ॥ ७६ । ४३ । अनोरकम्म॑कः ॥ ७६ ।४४। विरतौ ॥ ७६। ४५। भ्यक्तं स्ोक्ो ॥ ७६।४६। तयोर्वा ॥ 9६ । ४७ । प्रवादिरः ॥ ७६। ४८। क्षमः प्रति. बयाम् ॥ ७६। ४६। क्रादिधन्थिसनन्ताः कम्मे चेष्याः ॥ ७६ ।५०। हृटः॥ ७६।५१। भचतन्यां श्वरान्तष्च वा ॥ ७६ । ५२। स्नु नमो स्यम् ॥ ७६। ५२। उद्? सकम्मकभ्चरः ॥ ७६ । ५७ । समस्वतीया- युः ॥७६। ५५। दाण. सा चेश्चतुथ्ययं ॥ ७६। ५६ । उद्भहि पयम् ॥ 9६। ५७ । शदिरनि ॥ ७६। ५८ । आशीरथतग्योष्च ङ: ॥ ७६।५६। अशते भुजिः ॥ ७६। ६० । समः क्षुः ॥ ७६ । ६१ । स्वराधन्त।दुपख- गाद्य्पत्रषु युजिर. ॥ ७६। ६२ । हेतुकक्तेमोऽभ्योरिन् ॥ ७६ । ६१ १ प्रलम्भने गृधिवञ्च्योः ॥ ७६ । ६४ । पूजामिमषयोश्च जातेः ॥ ७६।६५। मिथ्यायोगेऽभ्वावे छृञ.! ॥ ७६ । ६६ । श्रनियमे चागतिहिसाशम्बायै- इचः ॥ ७७। चेक्री यितान्तात् ॥
चेक्रीयिताग्तादातोः करैरय्यास्मतेषदानि मक्षग्ति । पावथ्यते,
शोषयते ॥
७८ । आस्यन्त ॥ आयिप्रल्ययान्ताश्च धातोः कतय्थामनेपशानि भवन्ति । हंसायते, पयायते, पयस्यते । अग्तब्रहणादायिलोपे न स्यादिति पतम् । तेन दरिद्रति, घटति ॥
७९ । इनूशयजादेरुभयम् ॥ एनम्ताद् जनुदन्थाय्ज्ादैश्चोमयपवं भवति कसेरि । कारयति, कारधते। प्ुमोति, श्ुते । यजति, यज्ते । पति, पचते । समा- हरानुश्ण्याये से यज्ञादयः । भफजनवबति कलस्यारमनेपकं ज इदयते । १६
१४६ कातन्त्र [ ६य। पाष
यथा-शृद्च परिषारयण्ते कटकाः, शोषयते वीकशीनातपः, तव ही; षि ष धत्ते, कमल्लवनोद्धाटनं कुयते ये, माणवक ब्र ते, मरीचीनिः वते । फलवति कत्तैरि परस्मेपदं च दश्यते,- स्वं कटं कारयति, समङ्ग करयति, स्वं यह यति, स्वं पुत्रमपवदति, स्वमण्व ज्ानाति। अप्ाभ्तरयोवयेऽपि हदभ्यते,-तनोति शुध गुणसम्पदा यश हति" यजेरपि विवक्षया मवितन्यमेवेति प्रतम्। गणकारवश्जनप्रमावा्ः
मिदम् #
८० । पूववत् सनन्तात् ॥ सभ पूर्वो यो धातुस्तद्रत् सन्तादपि तत्पदं भषति । श्रोचिः षते, द्मधिजिर्गांसते, पापचिषते, शिग्ये न।यिषते, पिपक्षति, षिप्ते। “स्मृ्शी च सनन्तो तु दचादो श्रुरनाङ प्रतिः । द्मननुह।श्च विद्यो यथा सुस्मषेत ति ॥"
८१। शेषात् क्तरि परस्मेपदम् ॥ येभ्य भातनेपदमुक्त' वतोऽभ्यः शोषः । शोषाद्धातोः कचैरि पर्ल. पं मवति । मवति, अति, जुहाति, दीष्पति, तुदति, णद, विशति पुत्रीयति, पुकषम्यति, गोपायति । पुनः करीति सिम् ! भि क शूनः खयमेष, नायं शदः कर्सेति । कथम् ननुकरोति, एराकरोतीति निलयं वक्तव्यम् ! प्रतिक्षिपति, मिक्षिपति, अतिन्तिषति, परस्मेपदमेष । तथ। च प्रवहति, परिमृष्यति, षिप्मति, आरमति, परिरमति, दैव दचमुपरमति, नामने पदम्, यजाद दवादेश्ध गणष्टवश्यानिष्यशाद। इति वोभैसिध्या वृखावाव्यते हितीयः पादः समाप्तः ॥
८२ । द्विवचनमनभ्यासस्येकखरस्यायस्य ॥ धातारववकस्यानस्यासदक्स्वरस्याचस्य दिर्ब चने भककीयषिहत वेदितम्यम् । पपाच, देति । बचनपरदवं दवे रूपे भवत इति स्थाति
शयः पदः ] भा स्य(तवृततिः | १४७
वशिङ्कानिरासार्थमः, तेन- जिघांसति, भारिरत् दिति धरवक्षारित. होपप्रतिपत्तिगोरवं स्यात् । चनभ्याक्षस्येति किम् ? ज्ञगुपसिषते, वोभू- िषते,--प्रतिनिमित्त द्विरक्तिन स्यात् । पकस्यरस्येति बहुवीहिः हषम् १ व्यड त्नेन सवर दिवेवनथम्, तेन--दिग्रिव्रासति । कथम् (याय, आर १ पकस्यापि स्वरस्याद्यन्तवदुपचःरात्। तथा भार, धनेनिज,- समुद्।यस्यापि द्िषैचनमभ्यत्तङाय्यै चेति । कथं वृत्त वृत्तं परिषिञ्चति, प्रामो प्रामा रमणीयः, गृहे गृहेऽभ्वाः १ वीप्- सायां बतेपरानस्य पदस्य लोकत एव दिरक्तिः सिद्धा । वथा--पएरि 0२ त्रिगसभ्यो शृष्टो देवः परेवजेने योत्ये विमाेव । तथा-उपय्यु- परि प्रापम्, भ्रधोऽघो नगरम्, अध्यधि स्थापयति--उपय्यधोऽधीनां सापरप्य एव । तथा-पक्ेक ज॒दोति,-अ!देरेकस्य विमते । था, हा त्रिया मे नतगता, नष्टनष्टा पति सम्भवे पुंबद्धावोऽपि पीडायां गम्यमानायाम् । तथा-पट्षटुः, पदुपरो, परिडतपरिडतः, प२िडतपणिडता, सादभ्ये शुणकवचनस्यागुणवखनस्थापि । भीतभीतः, धक्ितचकितः । तथा प्रिय प्रियेन वदाति, खुलघुखेन पश्यति, अप्राणि- विषय पव । तथान्येऽप्यचुसकेभ्याः । तथा--भीदशये- पथति पथति. तराम्, पचति पचतितमाम्, गच््धति गश्डतिवशम्, गण्डंति गच्छति- तपराम्, तमाक्यः पश्चात् । तथा डाय्यम्यकताचुकश्णस्य व--एरपटा- करोति, पटपटायते ॥
८३। खरादेद्ितीयस्य ॥
वेन नाप्रात्िश्यायेन पूवस्य बाधन्ञाऽवम् । खंरादेषातोदितीय- द्यावयवसयकष्वरस्य।मभ्या सस्य दिन" मवतीस्यधिक्तं वेदितष्यम् । भआशिशत् , अरार्यते, अरिरिषति । खरदेरिति किम् ! पापच्यते। धातोरिति किम् १ भारतुः । खरादेरिति कम्मधास्याप्पञ्चस्या सिध्यति, दवितोयप्रहणमिहोपलकल्षणम्, तेन--शिषटप्रयोगाचुतारेण कग पादीनां दुतोयद्यापि-करदवयि विषति । रष्येतेयिशम्दस्य सनो षा द्विषेवनम्-
१४८ कातन्त्र [ हव! पहः
ईभ्वितुमिरछति-ंप्थियिषति। सनोऽपि-भ्थिषिषति । नामधातो. शचस्य हितीयस्य तृतीयस्य क्रमेण युगपदा -पुपुत्रो यिषति, पतिषरी यिषति, पुश्रीयियिषति, दुपुतित्रीयियिषति । कशिद् द्वितोयतृतीययो- र्पि -अशिण्वीयिषति, प्रश्वीयियिषति ॥
८४। न नवदराः संयोगादयोऽये ॥ स्वरादेर्वाताद्रिसीयस्यावयवस्येकस्वरस्यानभ्यासषस्य नश्वरः संयोगादयो न दिशव्यन्ते, नतु ये परे । उन्िदिषति, उष्त्रिजिषति, अह्डिषति, अिचिषति । नाप्रधातुभ्वपि-श््रीयितुिच्छति, इन्दिद्रीयिषति । रवमन्ये ऽप्यनु सन्तव्याः । अय ति क्षम् १ अराय्यते। अय्यैमाख्याववान, द्म रय्येदिदयपि स्यत् । कथं पोर्णोनुयते १ भाय ये परतः । घरादाचाद् द्वितीयो ऽबय यो व चनाद्रम्यते ॥
८५। पूर्वोऽभ्यासः ॥ घातोदिखकस्य यः पूर्वः सोऽभ्यास्संक्लो भवति । पपाच, देहि। द्ञ्थाखप्रदेशा-“द्म्यासस्यादिष्येट नन पमषशेष्एम् ' (त्येषधादयः ।
८६ । दयमभ्यस्तम् ॥ धातोरभ्यास श्तर्य दयमभ्वस्तरसश्च' भवति । ददति, रेवरः हवमिति चिम् ? परमात्रस्य माभूत् । अन्पथा जुद्षतीत्यश्राभ्यस्तस्य च
इत्यभ्यासस्य सम्प्रसारणं न स्यात् । भन्यस्तवदेरः-“अभ्यस्तानामाः कारस्य '' (व्ये वमाद्यः ॥
८७ । जक्षादिश्र ॥ अद्चादिरनम्यस्तोऽप्यभ्यस्तसक्ञो भवति । जक्नति, प्रति, दरि वति, चक्षासति, शाक्चति । पञ्चते भाषायां व्यवस्थिता इति ॥
८८ । चणएपरोक्षाचेकीयितसनन्तेषु ॥ खलायन्तेषु दिववयने मकत्ययिशार्वशात् । अपीपबत्, भोबिः दद, पपा, णणडपते, परोर्खोनूयते, पिपल्तवि, भटििवति । श्रष्तपर
दष! पादः ] आस्यति । १४६
हयं सं्क्रीयितयोरि दिवचना्थम् । तेनारेन् , प्रतीषिषति, अरार्यते ॥
८९। जुदोयादीनां सावधातुके ॥ जुदोखादीनां सावधातुक परे दवचनं मवति । जुहाति, भजदोष् जुवानि, ज ब्रनानि, जजन्यत्, प्रजजन् । चिद्धिदचङ्कसचरावरवरा- घलपतापतवद्ावदधघ्रनाघनपादुपरा वा इति नामभूताः संहाङ्ढा। न च ज्विदेर्नाम्युपधत्वात् $: । सिचरिचलिपतिषदि्निपारयतिभ्यो नाचचप्रतययो द्विर्वचनं निपातनं चेति ॥
९०। अभ्यासस्यादि्यञ्जनमवशेष्यम् ॥ अभ्वासस्य।दिष्येरजनम शोष्यं रक्षणीयं भवति । अनादिर्नोप नीयमित्यथैः । शिश्च।य, जग्लौ, बंभ्रम्यते । ध्यञजनब्रहभमनादिषये- प्रार्य लोपो माभूत् । कथम् पारतः ! भभ्यासज्ञातेरवगत' होष्ध्म् । शेष्यशश्डो निवृसिध्रधानां स्थितिप्रादिव्यन्पे ॥
९१। रिटपरोऽघोषः ॥ शिर; परोऽघोषोऽवशोष्धो भवति, शिरा रोप शत्यः । खुश्वपोत, तिष्टेव, जस्स्न्द् । शिट्षर इति किमि? पपलो । अनाचर्योऽय- प्रारम्भः ॥
९२ । हितीयचतुथयोः प्रथमतृतीयौ ॥
अभ्यासदितीयश्तुर्धयोः स्थाने प्रथमतृतीय मवतः यथासस्य- प्रग्तरतस्यात् । चखान, चिच्छेव्, टिडकारयिषति, वश्यो, जोय, पफाल, इदोके, वध्यो, वभार । कथम् उदृमाख्यातदान् नोजदृत् १ असिं बहिरङ्ग मश्तरङ्ग इत्येके
९३। हो जः ॥
अभ्यासहकारस्य अङारो मवति । ज्रघान, चुहोति ॥
१५० [तन्त्र [ देयः एषः
९४ । कवर्गस्य चवगेः ॥ ्जभ्यासकषरीथ चर्गो भक्ति यथासंख्यम् । चकार, बलान ज्जणाम, अधस, भुङे ॥
९५। न केवतेश्रेक्रीयिते ॥
कषतेरभ्यासस्य वर्गो न मवति चेक्रीयिते परे । कोकूधते क्षरः सवि&रणनिरदशात् कौोतिङवत्योमामूत्-चोक्ूयते ॥
९६ । हसः ॥ स्वराग्तस्णाम्यासस्य हृस्वो भवति । तस्थौ, लुलषति, इढोक ।
९७ । ऋवणंस्याकारः ॥
अभ्यास ऋवशेस्य प्राते भवति । ववृषे, चक्रतुः ॥
९८ । दीघं हणः परोक्षायामगुणे ॥ श्यो धातोरम्यासस्य परोक्ञायभगुये दीघो भति । यतु, युः । इते द्विषचने श्यो वाधक यत्वमिति वचनम । भशुङ तति कम् १ ध्ययिथ ॥
९९। अस्यादेः सवत्र ॥ परोच्चायां सवेत्र गुणिग्यगुणे चाभ्याक्चस्यादेरस्य दीर्घो भवति। आरिथ, भरतु; । स्येति किम् १ धयेष, उवोष । अदेरिति क्! पपा ॥
१००। तस्ान्नागमः परादिरन्तशरैत्तयोगः॥ तसमादाषीमूठादम्पातात् परादिनिकारागमो मवति, धातो चेत् संयोगः स्यात् परोत्तायां परतः। भ।नच्छ, आनच्छेतु+, मभब्हुः। अनिज्ज, भनञ्जतुः, भनल्त्ुः | तस्मादिति भिम् १ भास्ङ्, यान्डहुः। भमान्दुः । नायमज्ञारलोपस्य बाधका दीधे; । भग्वद्चत् संयोग ¶ति क्रिमि ! भारतः ॥
हेय! पादः ] छाख्यातदुसिः | १५९१
१०१ । ऋकारे च ॥ तस्माद् दीर्घीभूताश्भ्या सात् परा विनैकारागमो भवति परोच्चाया- मृक्षरे च परतः अगनचरषे, आनधावे, अआनृधिरे। कथम् मण्थुःनि- प्रि्चाभावात् ॥
१०२। अश्नोतेश्च ॥ तसात् कोर्घीभूतावम्या ताद सोतेश्च पशदिनिकारागमो मदति पते- चार्था परतः । व्यानरो, व्यागशाते, व्यानशिरे। सषिकश्णनिर्देशावु अश्रतेने स्यात-आशतुः ॥
१०२ । भवतेरः ॥
मवतेरभ्यासस्य परोक्ञायामकारो भवति । वभूव, बभूवतुः, बभूवुः ॥
१०४ । निजिविजिविषां गुणः सावधातुके ॥
निज्यादीनाम् अभ्यासस्य सार्वधातुके गुणो मवति अयादिकषारस्य | । नेनेक्ति, ने निञ्यात्। वेवेक्ति, वेविज्या् । अनेने, अवेवेश्ठ । ववेद, वेदेष्टु ॥
१०५ । भूजहाङ्मालमित् ॥
भृञ हाड माङ्ञभ्यासस्य सावधातुके परे श्द् भवति। विभि, । बिभृयात् । जिक्षोते, भ जिहीत । मिमीते, भमिमीत ॥
१०६ । अत्तिपिपलयोश्च ॥
द्मनयोरभ्यासस्य [द्र भवति सा्वैषातुके परे । रयसि, ध्युयात् , पिपति, पिपृयात् , पृथग.यागो वेैचिज्यार्थः ॥
१०७ । सन्यवणंस्य ॥ सनि परे योऽभ्यासस्तस्य।वयोस्य दद् भधति । पिपक्तति, पिरात्तति। सन्यन्यासस्येति किम् ! पापरिषते ॥
१५९ कातत्ते [ शयः पाह
१०८ । उवर्णस्य जान्तस्थापवगेपरस्यावणे ॥
सनि परे योऽभ्यास्तस्योषयेस्य जान्तःस्यापवमगेपरस्यषये परे द् भवति । ज्ञ शति सोौत्रोऽयं घातुः-जिश्चादयिषति, यु--यियाषयि- धति, यियविषति । र्-रिराषयिषति, लूज.--लिलावयिषति, पुन - पिपायिषति । पुङ्स्तु- पिपविषते, भूज.-बिभाषयिषति । इषणे- स्येति किम् १ दोमविषति । वचनमिदं कापनायम्- नि यत्कृत तत् खर शवानिषदिति, तेन ~ जुहावयिवतीव्यादयः सिदध। भुखुहुधर च्युडां वा वकतऽपम्-शिभ।धयिषति, शध्रावयिषति, सिल्ला वथिश्ति, घुश्जायिषति, दि द्रा8यिषति, दुद्रा श विषति । विप्रा विषति पुभरादयिषति । पिष्ठावविषति, पुष्ाबयिषति । चिच्यावयिषति, शुष्य वबिषति ॥
१०९ गुणभ्रे कीयिते ॥
धैकीयिते यो ऽभ्पा्स्तस्य गुणो भति । चे चीयते, पोधूयते, वेमि. दिता । वर्णानम्तरवादु भामिन व ॥
११०। दीर्घोऽनागमस्य ॥ चेक्रीयते योऽम्वासस्तव्यानागमस्य दीर्घो मवति । वपथ्यते। अवागस्येति सिम्? वनीवच्यते, वरीषुद्यपते । अनागमस्वेति वचनम्रभ्वासविष्छरेष्वदवादो नोर बाधत इति क्ापनार्थम्, तेन परीर्मासखिते ॥
१११। वन्विसनपिष्वनापिभनासिकसिपति- पदिस्कन्दामन्तो नी ॥
एवां चेक्रीयते या.ऽभ्यासस्त्य(तोऽग्तो नीर्मति । वनीखपहे, सनीखस्यते, द्नीऽषष्यते, बनी भ्रस्यते, चनी इस्यते, पनीवत्यते, पनीध. धते, अनीस्हथते । दाधैविघानाद् गुण। नाशङ्कते ।
३४ पः | आङ्वातशसिः । १५३
११२। अतोऽन्तोऽनुखरोऽनुनासिकान्तस्य ॥
धनुनासिकाम्तस्य धातोध्चक्रोयते परे योऽभ्यासस्तस्यतोऽन्तो- ऽबुल्लार भषति । बम्मगयते, वम्मणिता । ययम्यतते, यंयमिता । त- कार इश्चारणाथः। परतिपदोक्तप्रहणात्--वामाम्यते । पुनरग्तषहणन- तुष्लाशश्यापि स्थित्यथेम् ॥
११३ । जपादीनां च ॥ जप शत्येषपादोनां चेक्रोयते यो.ऽभ्यासस्तध्यातोऽन्तो ऽजुस्वारो मवति । अञ्जप्यते, जञ पिता । जञ्जभ्यते, जञ्जमिता। अप, अम, क्ष) एना, भन्, पश षडेते ज पादयः ॥
११४ । चरफटोरुच परस्यास्य ॥
शरफलोधक्रीयिते योऽभ्या षश्तस्यातोऽन्तोऽचुखवारो मवति, क्ट धास्योश्च भवति । चञ्चूयते, चञ्छुरिता । पम्पुल्यते, पम्फुरिता ॥
११५। ऋमतो रीः ॥ पषुप्रतो धातोश्चक्रोधिवे योऽभ्यासस्तस्य।तोऽन्तो रो मेषति । भरी. नयते, परोषृरदुश्चते ॥
११६। अलोपे समानस्य सन्वघुनीनि चण् परे ॥
समानसंकृकस्यालोपै सति लधुनि धत्वत्तरेऽभ्याश्चस्य श्नि वश
ए सण्ष्काय्यं भदति। भपोपचत् , अलीलवत् , अरिभवत् । भ- रोपे समानस्येति किम् १ अखकथत् । कथ पटुमास्यातथान् भपीपरर्त्, षदो सश्धयक्ञरलोादः । रधघुनोति सिम् ? अततक्षत् । कथम् भजीजा- परत् ! अनेक वव्यवधानेऽपि नघुनि श्यादेवेति मतम् , अत् हवा. हीमां च इति वचनात् । इनोति किमि ? तकम् । इनीति जातिनिद्- शत् वादितवम्तं प्रयोजिता न--द्यवीक्षवदु शोकं परिवादेनेति (ननो छोपेऽपि स्यात् । क्ण. पर हति किमि १ र्तिमिपिक्ति, दीघं तषोर्पराभूल् ॥
२७
१०१४ कातन्त्र [ श्यः पाहा
११७ । दीषों खघोः ॥
क्षमानसंकढस्याललोषे सति लच्बन्तस्याभ्यास्स्य छक्युनि धत्वे इनि चण परे दीघो भवति । अपोपवल् , अञूहवत् । लघोरिति किम! अतित्रपत् ॥
११८ । अत् त्वरादीनां च ॥ त्वशदीनामम्यालस्य लघुनि धारन्चरे इनि खण परेऽद् मवति। द्मतत्वरत्, भसस्मरत् । त्वर, स्मृ, ह, प्रथ, प्रद, स्तु, स्पश, घा वेषि खेष्ठी †च शदः ॥
११९ । इतो रोपोऽभ्यासस्य ॥ धतः घुत्रादारम्याभ्याघस्य नोषो मकत्यधिङृतं वेदितभ्यम् | तेग
पुवक्ति घम्वद्धावे सत्ययं न स्यात् । अमीपपत् , ध्रदीदपत.। एत स्वास प्रह्ये समस्तलोपाथम् ॥
१२०। सनि मिमीमादारभटभराकंपतपदा मिसृुखरस्य ।
मिङ्काश्रीनां स्वरस्य सनि पर श्साद्शो भवति भभ्यासनोपश्च। इमिङ- मित्सति। मी. मङ् षघा-प्रमिर्तति, प्रमिर्घते। भ एति मेष्भाङोरपि प्रहणम् । प्रमिश्ठते, उपमिरतते । वातंष्क- दिर्छवि, धित्सति । र्भ--भारिप्तते। लभ--आलिष्छते । शङ श~ शिश्चति । पत .ठ पिस्छति । पद पिरक्षते । कथं पिपतिषति † नीति दविक््टारोऽयं निर्दशो ध्यक्िर्विति । परतिरित्सतीति वकभ्यम् । प्रतिपूर्वो राधो हिंसायामिति ॥
१२१। आप्नोतेरीः ॥
द्मापोतेः वरस्य हैमवति प्तनि परे ऽभ्वास्जोपश्च । ईपषति। श्रधिदप्योरीरोनो वक्तव्यौ सनि सकारादौ । हरति, शीप. ति "
४ैः ९६: ] आक्पातवुखिः | १५५
१२२। दनूर्भोरिच ॥ वृनमेः सवर्स्य शद् मवति चक्ागदीच सनि सङारादौ अभ्या- लोपश्च । धिप.सति, धीच्सति । मुचोऽकम्मकस्यौढा वरम्यः- मोक्षते वसः सयमेष, मुमुत्तते वत्सः सखयमेव--भनुद्व्यात् कम्पत. त्वप ॥
१२२। दिगि दयतेः परोक्षायाम् ॥ दडः परो ल्लायां दिग्यादशो मवति भभ्यासलोपश्च । तिषा धातु. रव निदिश्यते । दिभ्य, दिम्याते, विम्यिरे । दय दान {ष्यस्यामाभ्यवधा- नात् वयाञ्चक्रे ॥ इति दोगेसिद्यां इसावाख्यति तृतीयः पदः समाप्तः #
१२१४ । सपरस्वरायाः सम्प्रसारणमन्तः स्थायाः ॥
सह परेण धातुष्मरेखाभ्तः स्थाथाः सम्परसार्ख भवत्यथिहतं वेदि्यम् । परेणेव सश्वरत्वं लोकतः सिद्धम् , पणर स्पष्टार्थम् । श्रसारणं य्वृतोऽम्तःह्यानिविल्ता नित्यत्ेन स्थिता भम्वाख्या- ध्ते । भन्तः व्वाप्रहणमर्यासषिक्षारवाधनार्थेम्, तेन-विष्यये, दिष्वषे ्ष्यादीर्नां यस्य।भ्याले समथ्रतारणं सिम् ॥
१२५। ग्रहिज्यावपिग्यापिवटिव्यविप्राच्छित्र भ्रिभस्जीनामगुणे ॥
पद्यादोत्ाम् अण्तःष्यायाः सपरस्लरयाः क्श््रसारणं भवति धरुणे पर्यये परे । गृष्टाते, गृह्णाति । जीयते, जिनाति । अवतु, युः। “न बाश्च्योरगुणो ख” ६ति प्रतिषेधबाधनाये वेओ वयिदस्यते । विष्यते, विष्यति, ॐ, डशम्ति, विथ्यते । विषति-कुरादिस्वाद्, एवषम्। कथम् उदष्यव।;, भद्तुम् योजादिदश्वात् । पष्छपते,
१५६ कातन्त्र [ ४ पाद
पृष्छति । कथ परश्चः १ “्रञ्चाख्यानयोः'” ति वथ्वनाय् । बृप शृश्चति, भजते, श्रञ्जति । धशुण एति किम् ? प्रहीता ॥
१२६। खपिवचियजादीनां यणपरोक्षारीःषु॥ सवविषच्यो्थ्य दाकीनामन्तण्यायाः सपर्छखरायः सम्रतारवं भवति यथि परोक्ञायामाशिषि चागुणे परतः । घुष्यते, सुषुप्तः, घुप्यात्। उच्यते, ऊचतुः, खयात । इज्यते । शतुः, ६उय्यत् ॥ “अजो वपो वह्चव वेश. भ्येजो हवतिष्तथा । वदुवसो श्वयतिश्चव नष यजाद्यः स्मृताः ॥
१२७। परोक्षायामभ्यासस्योभयेषाम् ॥ उमवेषां ग्रहादिस्वपादीनापभ्वासम्यान्वग्द्यायाः सवरस्वरयाः स्वसारं मवति परोक्षायां परतः। गुरयर्थोऽवम् | जधराह, अप्र हिथ, जिज्यो, जिभ्यिथ, उवाय, उवयिध । स्वरा्ठीनां च-सुषाप, घु्वविथ, उवाच, उवचिथ, इयाज, श्यज्चिथय । परोत्तायामिति कमि विकल्ति, बावच्यते ॥
१२८ । ग्यथेश्र ॥ व्यथेरभ्यास्यान्तःव्याथाः सपरस्वरायाः सम्परत्तारणं भवति परोच्लायां परतः । षिष्यथे, विन्यथातते, विव्यथिरे । परोश्चा्यापिति किमि १ वाव्यथ्यते ॥
१२९। न वाश्वयोरग॒ण च ॥
वेष श्वि इत्येतयारम्यास्तस्यान्तः थायाः सपरस्रायाः सम्र्ता ग अवति, परोक्षायाम् अगुये गुणिनि च । वदो, वविथ, वतु, कडु; । शिश्वाय, शिभ्वयिथ, शिरिकयतुः, शिभ्वियुः । अयुत श
बखनाद् वेव्नोऽनभ्धाक्चोऽपि शृहयाते । “वयतेः” ईति परश्य विना धास्त्येव ॥
१२०। खपिस्यमिग्येनां वेक्रीयिते ॥
धर्षः पावः ] आख्यातवुसतिः। १५७
खपिश्यमिव्येलामप्राप्र सग्पक्तारययं मवति चेक्रोयिवे परे । सोषु. त्यते, से सिभ्यते, वेवीयते ॥
१३१। खापेश्रणि ॥
स्वाचेरिनन्तस्य बि परतः सम्प्रसारयं मव;त। भवुषुपत् । खपे. रिनिन्तस्येति किम १ खापमकरोत्- अ घुषुपत् ॥
१२२ । ग्रहिखपिपरच्छां सनि ॥ एषां सनि परे समभ्प्रर्ठारणं भवति । जिघुश्चति, घुषुष््तति, पिषू- सिद्िषति ॥
१२३३। चायः किभेकरीयिते ॥
चायश्चक्रो यते परे किमवति । चेङीयते॥
१३४ । प्यायः पिः परोक्षायाम् ॥ प्यायश्चक्रोयिते परे परोन्ञायां च यिधवति। पेपीयते, आपिष्य, भ्रापिप्याते, ध्यापिप्िरे ॥
१३५ । श्यतेवां ॥ शववतेध्क्री विते परे परोक्ञाथां ख सम््सारशं मधति वः। शोध्य यते, शेभ्वीयते. शुशाव शुशुवतुः, शिश्वाय, शिग्वियवुः +
१२६ । कारिते च संश्चणोः ॥ श्वयतेः संश्चणोयेत् हारित तस्मिन् सस्प्रतर्णं मक्षति वा। शुशाषयिषति, रिभ्व।ययिषति, अश्युशवत्, अ शिभ्वयत् । इनि ईतस्य स्थानिवद्धावाच्छुदधिवे चनम् ॥
१३७ । हयतेनिंलयम् ॥
इयते; संश्च णोत कार्त तसन् नित्य सम्प्रसार्य भववि। शु(वधिषते, अ्९३१। दिवि नमिसि रसितिष्थक्छान पव वया
१५८ । 1, [ ४थैः पावः
दयादिति वचनम्, हायकयितुमिश्हति-जिहायकयिषति, भञहप- कत् शति ॥
१२८ । अभ्यस्तस्य च ॥ हयतेरभ्यस्तमाश्रष्यान्तः स्वायाः सूपरस्वरायाः समभ्प्रतारणं मवति । जुष्टाष, ओहयते, जुद्टषि ॥
१३९ । यतिखाप्योरभ्यास्षस्य ॥ धयतिस्वाण्योरपरासस्य सम्प्रसारणं भवति । दिद्युते, विधु, दिधोतिषते, प्रदिधुतत्, सुषरापयिषति । श्वापेरिनभ्लस्य प्र्याद् भ धाद, तेन सिष्वापयिषति ॥
१४०। न सम्प्रसारणे ॥ सभ्रसार्शे इते पुनः सम्सारण न भषति । विध्यते, वेविष्डते, वित्यथे, धिविषतुः विविधुः । संदिव्यतुः, सं विभ्युः । दकदेशविष्त- द्यानम्यवद्धावाद् भ्यो जतौ च वतनम् ।
१७१ । वरोश्रक्रोयिते ॥
वरेश्धक्रीयिते पएरे सभ्ध्रसाग्या न मवति । वाध्यते ॥ १४२ । प्रच्छादीनां परोक्षायाम् ॥
प्रच्डिवश्िद्रह्त जीना वरोह्लायां समभ््रसाग्यं न भवति । (च्छु, पप्रच्छुः । ववद्चतुः, ववभ्युः । वनत्रज्जतुः, षच्रञ्तुः ॥ १४३। सन्ध्यक्षरान्तानामाकारोऽविकरणे ॥ सम्ध्यक्षराम्तार्ना घा तुनामविकरण विषये द्याकारो मवति । बेट - भात, ष्ठे--गल।ता, म्तो-म्डाता, दो दाता | सुग्लः, घुम्नः- हपसर्े तातो इः स्यात् । अन्तप्रहयो धातुसंक्ाकाठे सण्प्यस्तर्थम्, तेभ--वेता, स्तोत। । विकरण इति किम् १ ग्लायति, स्लायति ॥ १४४। न व्ययतेः परोक्षायाम् ॥
४ैः पाः 1 भख्यातवृसिः । १५६
घ्व खो धातो; परोन्लायाभाकारो न मवति । स॑विव्याय, संविष्य- पिध । भगुगे तलम्प्रसारण मस्स्येष ॥
१४५ । मीनातिमिनोतिदीडं गुणवृद्धिस्थाने ॥
पषां गुणवृद्ध्योः प्रसङ्गे द्माकारो मवति । मीञ्. प्रमाता, प्रमा पयति । डुमिअ.--निमाता, निम्रापयति । दीङ.--ढपदावा, उपदाप. यति । उपवायो षन्तते, ` डनभ्यां चेति" घन. स्यात् । गुणबदधिष्यान एति किम् १ प्रमीयते । वणन्तविधिःवादम्यास्तस्य न स्यात्-परमरेमीयते +
१४७६ । सनि दीः: ॥ दीङः सन्याश्नारो भवति । उपदिषश्ातते । नाभ्यम्तानामनिराम् लगुणश्वाद् वनम् ॥
१४७ । स्मिजिक्रीडममिनि ॥
दषामिनि परे भाक्ारो मवति। विस्मापयते, जापयति, कपियति, भष्याप्यति । देतुकठैभये सिङोऽभिधानात् कुधि शयेनं विस्म।ययति-- रणाद भये न स्यात् । मातिरिनग्तो देतुमयेऽपि वशते-पुरडो भापयते । मीषिचिन्ति इति वचनाद् भियः षम्तता, पुरो भीषयते । तिशषुष्यं विश्काशः तं करोतीवयिन्-विस्फार्यति, विस्फोरयति- हेतुचिवस्ताथाम् शन् चप क्षान््वने, चथनेऽ पि धुत्तिः-~ चापयति । चिनस्तु चाययति । डवपि प्रञजनेऽपि-- दुरोषातो गाः प्रवापयति, षी ्रजने~प्रवाययति,- गये प्राहयतीलय्ः । तपः साधयति, धः साथ- पतीति--दारलोकिकेऽपि साधिना भवितश्यमेव । सिधु गव्यमिल्य~ गेन व--अन्न सेधयति, प्राम सेजयतीति मवितथ्यमेक । सिष्यति. भापि-तपस्त। पसं से धयति । कस्स्वापुह्टापयते, श्येनो वलिक मुषा. ¶वते- लातिरेवायं पयोगः, बितषदाभिमक्षयोलियः कारिते प्रयोगो गस्स्वनमि जानात् , दखादिरयम् । विल्लाता, शिल्नेता, भिलास्यहे, विले ते, विल्लाय, विष्टीय, लातेङिवक्च प्रयोगोऽनेकाथत्वा च ।तुनामिति ५
१६० कालस्ते [ धैः पादं
१४८ । सृजिदशोरागमोकारः खरात्परो धुरि गुणवृद्िस्थाने ॥
सरिशश्ोः खरात्यरो धघुडादो प्रयये ग॒खबृदधिस्थानेऽकारागपो भषति । ख्ष्टा, अख्ाक्तीत् । दा, णद्रात्तीव् । धुर।ति किम् † ससज, ददर । गुणवुद्िश्थाम इति किम् ? सत्ती, इत्तीष्ट । योगविमागात् स्पृरशादोनां वा - सृश- स्पष्टा, ध्स्प्रात्तोत् ¦ श~ ध्र, अघ्राक्षीत् । कष - कश), श्रक।सोत.। तृप, तरप्ता, म्राप्तीत.। इप- दता, प्रदाप्तीत. पत्ते स्पष्ठी, प्रप्पान्तींदिस्यादि ॥
१४९ । दीहोोऽन्तो यकारः खरादावगुणे ॥ दीङो ऽन्तो यकारो मवति स्वरादागुगो प्रत्यये परे । उषदिक्ोषै, हपएदिदीयाते, इपदिदोयिरे । दडोऽवयवत्वेन द्विष चनं स्याद् भत्वं च न स्यात. ॥
१५० । आरोपोऽसावेधातुके ॥ धाताराकारस्य रोपो भवति भसार्वधातुकेस्वराद्।वगुणे प्रत्यये परे । पवुः, तश्थुः, गोदः, संश्या। असावैधातुक शति किम् १ यान्ति। स्वरादाविति स्मि १ ग्टायते । गुण शति किम् १ दानम् ॥
१५१ । इटि च॥
धतोराकरस्य नापो मघति टि प्ररे । पपिथ, वदि । श्टीति कपि १ पवाथ । गुङयथमिदम् ॥
१५२ । दामागायतिपिबतिस्थास्तिजदतिी- नामीकारो ग्यञ्जनादौ ॥
कालंशहमाङप्गायतिपिदतिस्यास्यतिज्जहातीनामन्तईृकारो मवति ध्यञनादावशुशे प्रष्यये परे । कयते, धीयते, मीयते, गीयते । गाय तीति निर्देशाद् गाड गताविष्यद्य गायत इति भवितभ्यतेष।
थैः पाः ] भाख्य(तवुतिः। १६१
पीयते । पतिस्तु पायते । स्थीयते, भ्रवसोधते । स्यतीति निदशत.-- तायते, सास्तायते, सनोत्य वास्वम्। दीयते । दाङ्द्तु-दायते ॥
१५३ । आरिष्येकारः। हाप्रादीनामाशिष्यगुे व्यञ्जनाद परव दकारो मवति । देयात्, पेयात्, मेयात्, गेयात्, पेयात्, स्थेयात् , अषखेयात्, हेयात् । अगुख ति किम् ? दासी, मासीष्ट । षा संयोगादेरस्य इति षक्तव्यम्- ग्ज यात् ग्लायात् । म्लेयात् , म्लायात् । अस्थ इति जिमि ? स्थेषात् ॥
१५४। अन उस् सिजभ्यस्तविदादिभ्योऽभुवः ॥
तिज्नभ्यस्तविदादिभ्थो भूवजितेभथः एरल्यान उस. अदिशो अवति । सि. अकाः, उदगुः 1 दुः । पर्य न लग्नोप इति । भग्यस्ते- भद्द, अजदवुः, भनेनिन्ुः । विवा दि-विद् शने. भादन्त हिष,~~ प्रविदु, भरः, प्रत्युः, अदिषु,। गणङ्वमनित्वमिति षा थत् शस्त. न एवार्थात्--अविवन्, श्र रान् , यल्तान्, अदिषनं। असुव शति कमि ! अभूषन् ॥
१५५ । इचसलोपः ॥
धचस्तप्रघ्ययस्य स्वैस्य रोषो भवति । भयादि, अलावि । शथेस्तं ततिक्षिमि १ अकारिवराम् ॥
१५६ । हेरकारादहन्तेः ॥ धातोविहितश्य हेश्काराह्परस्य टोयो भक्ति अहते । पल, पठ, भव, दीषऽ्प । हेष्येक्तित्वात्--पचतात् । अकारादिति किम् १ यादहि। धष्तेरिति किम् ? अहि शश्चन, ्ंनिपातल्लक्षणस्य धयोग्र शे निमि. तत्वात् ॥ १५७ । नोश्च विकरणादसंयोगात् ॥ गोध दिकरणावसंयोगार्पस्स्य हेर्लोपो भवति । नतु, शतु । विष्रणादिति किम् १ जहि । असंयोगादिति किम् ? राष्वुहि॥ ११
१६२ कात [ ४्ैः पादः
१५८ । उकारा ॥ इकारा विकश्नात्यर स्य हिर्लोपो भवति । तु, कुर, । विक्षश्खा, दितिम्! युहि ॥
१५९। उकारटोपो वमोवां ॥
संयोगस्य विकररशस्योकार्स्य लोपो मदति वा वमोः पर्तः। छेम्वः, पुन्मः, इनवः, सुनुमः । तन्वः, तन्पः, ॥ तनुवः, तनुमः, भाचन्तवद्ध!वात् । सुनोमि, तनोमीति परत्वात् छरादेशत्वाष्ा सिद्धम् ॥ १६०। करोतेनिलयम् ॥ कृभः परष्य विकरशोकारस्य निष्य' लोपो भवति मोः १९ कुवैः, कुम्भः ५ १६१।ये च ॥ करोतेनित्यं विकरणोक्यरस्य लोपो भवति ये प्रत्यये पर । इष्यात्, कुष्योताम् , कुर्युः ।
१६२। अस्योकारः सावेधातुेऽगुणं ॥ करातेर्कारध्यागुणो सवेधातुके परे इडारो भवति । दत, कवेन्ति । कथम् कुठ ! प्रययरोपलक्च णात् । गुणो नेष शवक पनिर्देशात् साषेधातुक एति किम् १ सञ्चस्कदः । अगुण शति कमि? करोमि।॥
१६२ । रुषादेविंकरणान्तस्य लोपः ॥
शषादयो विकरयस्तस्याभ्तावयवस्य लोपो भवति भगुये सष धातुङे परे । ठन्धः, र्वन्ति । मिन्खः, भिन्दन्ति । अगुण शति किमि श्थदि ॥ १६४। अस्तरादेः ॥ अस्तेर देरकारस्यागुयो साैधातुडे परे नोषो भवति । श, स्ति | भशुजतिषिि् ? भत्ति।
४वै। पादः ] भाख्पातवुसिः | १६३
१९५ । अभ्यस्तानामाकारस्य ॥
प्रमवस्तसंहकानाभाक्ारस्य लोपो मवति भगुये सार्बधातुङे परे । मिप्रते, मिताम् । जिहते, जिहताम् । दत्ते, घतते । द्रगुण इति किम्! ॥ 8
१६६। कादीनां विकरणस्य ॥
पादीनां धातूनामशुणे सावधातुके विकर्णाकषारस्य लोपो मदति । शीक्चते, कीगण्ति, प्रीयते, श्रीणन्ति । कथ स्तननम्तीत्यु पलन्न. भत्वात् । भद्यादीनामिति किम् ? दीव्यामः, सोभ्यामः। विकरश्चसति पुशप्रतिपस्य्धेम् । भगु इति किम् ? क्रीणाति ॥
१६७। उभयेषामीकारो व्यञ्जनादावदः ॥ राश्यपेश्लयोमयशब्दो व्यकतघपेश्लया बहुवचनम् । इमयेषापम्यस्त> इषारिविकरणानां दावजितानामाकारस्य ष्यञ्जनादावगुयो सार्वेधाहुके [वरो मवति ' मिमीते, जिदोहे, घनीते, पुनीते । व्वजनादाविति ष्म ! मिमते, क्रीणते । अगुण शति किम् १ जहाति, क्ौशाति । साषै- धातु इति किम् १ लालायते । अद् ६ति क्कम् ? द्वे, धरते ॥
१६८ । इकारो दरिद्रातेः ॥ दरिद्रातेराशारस्य।गुके सावधातुके ्यर्जनाहाविकारो भद्ति। इप्रितः, दरिद्रिथः। अगुण इति किमि ? दरिद्राति । साषेथातुक इति म्! दरित्।यम, दरिद्रायकः, दिद्रिङ्रास्तति ॥ मिवो वेति बकतम्वम्--विभितः, बिभीतः ॥ १६९ । ठोपः सप्म्यां जहातेः आहतेर्तस्य सप्तम्थामगुणो लोपो मवति । जह्यात्, आह्यताम् । ष्वल्जरनादावगुये सवेषातुके हवं वा वकतत्वम--अहितः, भीतः । हो चार्थ मित्वभीस्वं चेम अदादि, अदिहि, अहि ॥
१६४ कातन्त्र [ ४थैः पादः
१७० । घुटि हन्तेः सावेषातुके ॥
इन्तेधुडादौ सा्वैषातुकेऽगुशोऽन्तस्य नकारस्य नोषो म्छेति। इतः, इः, द्याहते, भक्ताम् । धुरीति किम् १ इन्वः, हन्मः । धशुष एति किम्! दन्ति । प्रतिषद्धिटां मध्ये हन्तेरेव सावधातुके सम्भव. दरोना्थैमिदम् ॥
१७१ । शासेरिदुपधाया अणग्यञ्जनयोः॥
शारेख्पधाया षद् मधति । शि व्यञ्जनादबगुगे । अन्य रिषत्. शिष्यते, शिष्टः । कथ भि शास्तीति मित्रशतीः ? विजोषात् सखरदेशेो विधिवलबान्। भरणा स्वरितः शासु रिद गृहयते-- अ शास्ते, भ्राश" स्यमानः । कथम् आशः { पकात् ॥
१७२। इन्तेजे हौ ॥ इ्तेजकारो मव्रति हो परे । अहि शश्रन् । देभ्येक्तित्वादु--इतात् । एशस्वाखातन् ॥
१७३। दास्त्योरेभ्यासरोपर्च ॥ शार्त्कस्य स्तिश्च हो परे ऽन्तस्यत्वं मवति, अभ्यासलोपश्च वथ" सम्भकषम्। देदि, षेहि, भख. बधि । ग्रकोपेति स्ऽम्या सपरं छमरस्तटोपा्थम् ॥
१७४ । अस्येकग्यञ्जनमष्येऽनादेशादेः परोक्षायाम्॥ जगुणे परोच्चा्ां परतोऽनादेशदेर्धातोरस्यैकष्यञजनमभ्यगतस्यैतं भषति, ्भ्यासलोपश्च । पेखतुः, नेमतुः । सेहे । वकाराधिकारात् कचिद् दीर्घोऽपि गृ्ते--राधो हि्ताव।म~-पषर धतुः । हिखायामिष्वेव, आरराघतुः । राजिन्नाजिन्नाछिम्डाशीगां वा वकम्यम्-रे्तुः । रराअतुरिलादि । अन्यत्र न मङ्ति--क डरो । धत्ति च सेखयप्येवप्--रे जिथ, राजि ।
४१! पादः ] भाख्यातवुत्तिः | १९५
प्रसह्यष्य ञ्जनमध्प्रमतस्येति किम् १? ततघ्चतुः । धनादेशदैरिति किमि! वभशतुः। अगुण इति फिम् १ चहं पपच॥
१७५ । थरि च सेटि ॥
थि च घेरि परतोऽनादेशादे्धातोरस्यैक्यञ्जनमष्यगतस्यैत्वं भवति, प्भ्यासलोपश्च । चेचिथ, नेमिथ । सेटीतिक्षिम् १ पपक्थ अनादेश।देरिति किम् १ वमणिय। पकव्यरूतनमध्यगतस्येति किम् १ विध्ययिथ ॥
१७६ । तफलभजतपश्रन्धिग्रन्थिदनूभीनां च ॥ तप्रभृतीनामत प्व भवति, अभ्याततलोपश्च, पगेन्ञायामगुणे थलि ध सेटि परतः। गुययादेश।दि स्ायग्यञ्जनेत्वाद् वचनम् । तेरतुः, तैरिथ। फेलतुः, केलिथ । मेत्रतु, मेदिध। नरपे, ेवाते, त्रपिरे । प्रथत, प्रथतुः । देमतुः । अनुषङ्गलो पिनां प्ये दनमेरेवेति नियमात्-- ममश्ान् । निरनुषङ्गेः सादवय्याद्-शा्चन्धिय, नप्रन्थिय, ठद्म्मिथ ध्यनुषङ्किवां न स्यात् । अगुण एति रिम् १ अदं ततर। अघ्रमुत्रसिख्छनकणस्यनां वा वक्तभ्यम्-जेग्तुः, ज अतुः, जेरिथ, जज्ञ. रिथेद्यादि ॥
१७७। न शसददवादिगुणिनाम् । वेदं दैवैकारादीमां गुणिनां च धादुनमित्वमभ्या खल्लोप्श्च न मवति अगे परोन्ञायां थलि च सेटि पर्तः। वषिशशसतुः, दिशश सिथ, दददे, दवति, ववसतुः, षवतिथ, विशशरतुः, विश्चशरिथ, निनयविध ॥
१७८ । खरादािवणों वणान्तस्य धातोरियुबो ॥ छरादावगुणे ध्रसयये परे घातोरिवर्णोवर्णान्तस्य धयुवो मतः, तिष्ट स्थानानि दवान्तरतम्याद् । शिधियतुः, खिक्रिपदु,, इशः धु, पुपुबलुः, पुषन्वि, हश्रण्वि, हयुबन्ति। स्वरादाविति जिमि!
१६६ क ।तन्ते [ ७धैः पाद;
भयात् , सयात् । गु एति किम् ! धयिता, छषिता । घातुप्रह्व- पप्युशराथेमेष ॥ १७९ । अभ्यासस्यासवणे ॥ वर्योवणभ्तिस्याम्यासस्यासवय खरे युवो मदत; । धयेष, इषोष इ्ययात् । भरसवणे इति किम् १ ईषतुः, ऊषतुः ॥ १८० । नोविंकरणस्य ॥ नोविकरदस्योकारस्यागुणे स्वराद्ावुखच मवति भान्तर तम्यात् | धरष्डुवन्ति, प्राप्नुवन्तु । शक्नुवन्ति, शश्यषन्तु। नोरिति किम्! हङवन्ति । विकरणस्येति ङ्म्