श्री मद्धगवदुक्ुखाय नमः

शी सवेवर्माचा्ं विरचितं कातंत्र व्याकरणम्‌

भ्रपर्‌ नाम कटपिव्याकरणम्‌

प~

वालिमाषाभ्यापङेम श्रीनारदमिक्चणा सम्पादितम्‌ ( ),

|.

श्र

® |

कलिकाता विश्वको ेनस्य ; श्रीजेनसिद्धातपकाश्चक यजाय | ्रीयुत प॑० श्रीलाङजेनकाव्यतीं व्याकरणज्ञालिणः { ` प्रबन्धेन युद्रापितं शय! :1- | ` 0 ¦

£,

[िकाकााननं प्रवमब्रुसिः 1} [ १६२७ खृटण्डः 4 |

गुट + {111 ए--पाध) वेण दर्भा 14 2 7070742 7445 ^ 2२595,

9, ४15९8108118 14०6 2280082, (शाला (६.१

शि

कंलापस्नू्रम्‌ सन्धिप्रकरणे

परथमः पादः नमो गणेशाय

सिद्धो वशसपाश्नायः॥ २। तत्र चतुदश्चादो स्वराः ३। दक्ष समानाः ॥४। तेषां द्र द्राबन्योऽन्यस्य सवर्णो ५। पूर्वो हसः॥ ६। परो दीधः ७। खरोऽवर्शावृर्जो नामी ८। एकारादीनि सन्ध्यत्तराणि कादीनि व्यञ्जनानि १०। ते वर्गाः पञ्च पञच पऽच ११। वर्गाणां पथपद्वितीयाः प्षसाश्वाषोषाः १२। घोषषन्तोऽन्ये ९३। भ्रनुनासिका उन्मखनमाः १४। अन्तस्था यरलवाः १५। उष्पाणः श्षषसहाः १२। भ्रः इति विसज - नीयः ९७। कं ८>८* इति नजिहामूलीयः १८। “2 ° इत्यु- पध्मानीयः ९९६ | शरं इत्यनुखारः २०। पूवेपरयोरर्थोपलम्धो पदम्‌ ( इति सद्गासत्राणि ) २९। व्यज्जनपस्वरं परं वण नयेत्‌ २२। भरनतिक्रपयन्‌ विरले षयेत २३। लोकोपचाराद्‌ ग्रहण- सिद्धिः।

दति सन्धो प्रथमः पावः समक्त;

स्वरसस्षिः दवितीयः पादः

२६ सथानः सवरशो दीर्घाोभवति परश्च लोपम्‌ २५। भ्रवशा वण २६। उवं श्रो २७। ऋवण भर २८। एव अल्‌ २६ एकारे एकारे ३०। भोकारे भो भ्रोारे च॥ ३११

] कलापतुभम्‌ [ सन्धिः ४ैः पावः

इवो यमसवदशं परो लोप्य ३२। वमुवर्शाः ३३। रभवः ३४ लम्ट्वर्याः ॥३५। भ्रय्‌ ३६ पे भ्राय्‌ ॥२७। भ्नो भ्रव्‌ $८। श्रो भ्राव्‌॥ १६ भ्रयादोनां य-व-लोपः पदान्ते वा लोपे वुं रतिः ४०। एदोतपरः पदान्ते लोपपकारः ४९। ध्यञ्जने खराः सन्धेयाः

इति सन्धो हितीयः पादः समक्षतः

प्रकृतिसन्धिः तृतीयः पादः

&२े भ्नोदन्ता अहरा निपाताः स्वरे अरृत्या ४३ द्विववन,- जैन बहुवचनमयी ४५। भनुपदिष्टाश्च इति खन्धो ततीयः पादः कमात

व्यञ्जनसन्धिः। चतुथः पादः

बरगप्रथयाः पदान्ताः खरघोषवतमु तृतीयान्‌ पञ्चे पञ्चमां स्त॒तीयान्नवा ५८ वगं प्रथमेभ्यः शकारः खर-य-व रनपरश्छकार' नवा ४६ तेभ्य एब हकारः पूव्येचतुथश्षवा ५०। पररूपं तकारो ल-च-ट वर्गषु ५१। घं के ५२। ङ्गाना हस्यो- पाः खरे द्विः ५१ नोऽन्तश्चछयोः श्रकारमनुखारपृष्यम्‌ ५४। टडवोः कारम्‌ ५५४। तथयोः सकारम्‌ ५६ ले क्षम्‌ ५७। मवेन) सकारम्‌ ४८ शिनौ षा ५६। इदशपरस्तु

नापर १२ पदः] मल्ि अलुटये हि

अनुस्वारसन्धिः ९०। पोऽतु खार 3थऽजने ६९। वग तद्र गपञ्चमं वा इति सण्धौ चतुर्थः पादः समाप्तः

वमियनज्लसतारथिः

विसगैसन्धिः।

पञ्चमः पाद्‌! |

६२। विसस्जनीबश दे वा शम ६३ टेठेवाषम्‌ ६४। तेथे वासम्‌ ६५। कखयोजिहामूलीयं वा ६६ पफयोहप- ध्पानीयं नबा ६७ ज्ेषेसे वावा पररपम्‌ ६८ उपकारयो- प्ये ६९६ भ्रघोषवतोश्च ७०। भ्रपरो लोप्योऽम्यस्वरे ७२ ्राभोभ्यापिवपेव खरे ७२। घोषवति लोपम्‌ ७३। अपि करो रम्‌ ७८। पोषबठस्वरपरः ७५। रपङतिरकापिपरोऽषि ७२ एषसपरो व्यञ्जने नोप्यः ७७। विसञ्जनीकसोपे पुमः सन्धिः ७८ रो रे लोपं खरश्च पूर्व्यो दीधः ॥.७ई। द्विषं सर. वरद्छकारः

इति सन्धो पञ्चपः पाद्‌, सम्मतः

नाभि चतुष्टये प्रथमः पाद्‌

९। धातुबिभक्तिवसर मथवद्धिङ्गम्‌ २। तस्पात्‌ परा बिभरूषः भो, जस्‌ ( श्या )। भम्‌, भोः पस्‌ ( रेया ) य, ग्वा, मिच्‌ (देषा )। भ्याम्‌; भ्यस्‌ ( 8्थी )। ङसि, भ्याप्‌, स्मत (\यो )। ङन्‌, भोस. , भाष (षटठी) ङि, भो, सुष्‌ (थी) ३। पञ्चादो धुट्‌ ४। जस्‌ शसो नपु सके ५। भ्गवग्किति लिः सम्बुद्धिः भ्रामम उदुनुषन्धः सखरादनत्ाच्‌ पर्‌, ७। ठृती-

कतावस्‌त्रम्‌ [ नाभ वाद्‌;

यादौ तु परादिः इदुदग्निः ईदूवस्मथार्यो नदी १०

भ्रा श्रद्धा। ११। अन्त्याठ्‌ पृव्वे उपधा १२। व्यञननान्नोऽतु षङ्गः १३। धुद्व्यजञ्जनपनन्तस्थानुनासिकम्‌ १४। भ्रकारो दीघ: ववति ॥१ जसि॥ ९६। श्चसि सस्य नः॥ ९७। श्रकारे लीपम्‌ १८। भिस्‌ एस्‌ बरा ९६1 धुटि बहूतवे ठे २०

भ्रोसि २९। ङम्सिरात्‌ २२ मस स्यः २३। इन ॥२४। स्यः २५। स्मे सव्वनान्नः २६। ङसिः स्माद २७। डः स्मिन्‌ २८। विभाष्यते पूवां देः २६। सुरामि सवतः ३०

जस्‌ सवे ३१९. भ्रल्पादेर्वा ३२। दरन््रस्थाच्च ३३। नान्यत्‌ सावनामिकम्‌ ३४। दृतोयापमाते ३५। ब॑हूवीहो ३६। दिक्षं वा॥ ३७। श्रद्धायाः सिर्लपिम्‌ १३८। टसोरे ३६। सम्बुद्धो ४०। दखोऽम्बार्थानाम ४१। भोरिम्‌ ४२। इवन्ति ये-यास्‌-यास्‌-याम्‌ ४२। सवनाज्नस्तु ससो हस परवाश्च द्वितीयात्‌ तीयाभ्यां वा ४५। नदा भास्‌ भास्‌ भराम्‌ ४६ सम्बुद्धौ हसः ४७। अ्रमृश्रसोरादिर्लोपम्‌ ४८। ईकारा न्तात्सिः ४६। व्यज्जनाच्च ५०। भम्नेरमोऽकारः ४९। भ्नोकारः पूवम्‌ ५२। .छसोऽकारः सश्च नोऽद्धियाम्‌ ५३। ना ५४। भ्रदोऽमुशच ५५। इरेदुरोज्सि ५६। सम्बुद्धौ ५७। हे ५८। ङतिर्सोरलोपश्च ५९ गोश्च ६०। डिरौ सपूवः ६९ सखिपत्योटिः ६२। ङूसिडसोरूपः ६३। ऋद्‌- न्तात्सप्वः ६४। भ्रा सो सिलोपश्च ६५ भ्रग्निवच्छसि ॥६६। भर ६७। घुटि ६८ षातोस्तृश्षब्दस्यार ६<। खल्ना- दीनां ७०। भ्रा सम्बुद्धो ७१। हखनदीश्रदाभ्य सिर्लोपिप्‌ ७२। भरामि तुः ७३ बर स्त्रयश्च ७४। चतुरः ५। सख्यायाः ष्णान्तायाः ७६ कतेश्च जस॒श्चसोलु क्‌ ७७। नियो लिन्‌

इवि नाम्नि चतुष्टये प्रथमः प्रदः समाप्तः

भाम र्यः पादः ] गक्िखतुष्टये। 4

द्वितीयः पादः

७८ सचखिष्टादाधग्निः ७६॥। परतिरसमसे ८०। सी नदीवत्‌ ८१। द्याख्याबियुवो वापि ८२। दखश्च डवति ॥८३ नपु सकाव्‌ स्यपोलोपो तदुक्तम्‌ ८४। भराकारादसम्बुद्धौ युश ८५ भ्रन्यदेस्तु वुः॥ ८९। श्रौरीम्‌ ८७ नसश्रसोः च्चिः == धुटखराद्‌ घुटि नुः ८& नामिनः खरे " ई०। भरस्थिद्धिसक्‌- ध्यख्णोपनन्तष्टादो ६९ भाषितपु स्क' पु वद्रा ६२। दीधमापि सनो €२। नान्तस्य चोपधायाः ६५। घुटि चासम्बुद्धौ ६५ सान्तपहतोर्नोपिधायाः ६६ अपश्च ६७ अन्तरसन्तस्य चाधातोः सो ६८ इनहनपृषारय्यम्णां शोच उशनः पुरुदंश्ोऽनेहतां साबनन्तः १००। सख्युश्च १०९१। घुटि खं १०२। दिव उद्‌ व्यज्जने १०३ भरो सो १०८ वाम्या १०४। युजेरसमासे तुषु टि १०६। भअभ्यस्तादन्तिरनकारः १०७ बा नपु सके १०८ तुदभादिभ्य ईकारे १०६। हनेह धिरूपधालोपे १९१०। गोरो घुटि ११५। भ्रमशसोरा ९१२। पन्थिपन्थि्भृत्तीणां सौ ११२३। भ्रनन्तो घुरि ९१४ भअघुटृश्वरे लोपम्‌ ११५। न्यञ्जने चेषां नि, ११६ भ्रनुषङ्शाक्‌.ज्चेत्‌ ९,७। पुसोऽन्‌- श्रब्दलोपः ११८। चतुरो वाशब्दस्योत्वम्‌ ११६। भनडहश्च १२०। सो नुः १२९ सम्बुदधाबुभयोह खः १२२। भ्रनसः पदे पः १२३ श्रधुट्स्वरादो सेटकस्यापि बन्सेव्शब्दस्योत्वम्‌ १२७ शवयुवपथोनाञ्च १२५। वाहिर्वाशब्दस्यो १२८। भअनवेरलोपः पूष स्य दीयेः १२७। तियं तिरश्चः १२८। उदडः उदीविः १२९। पाव पदं समासान्तः १२०। भवपसंयोगादनो लोपोऽलुकत- वश्च पूर्गविधा ९३९ इडन्योर्वा १३२। भा धातोरघुट॒स्वरे १३२। ईदूतोरियुो स्वरे १३४। सुधीः ९३५ भूरवर्षाभूरपुनभू : ९३६ भरनेङूत्तरयोस्ससंयोगाद्‌ यव) ९२७। भ्र ्थादुबत्‌

) छावचुषम्‌ [ नाम ३ेयः कवः

१३८ श्लो १३६। वम्षसोः॥ ९४०। भवतो बादेर्त्व सम्बुद्धो ९४१ भ्रग्ययसवं नाम्नः स्वरादन्त्याव्‌ पूर्वा ऽक्षः ९४२ प्रत्यये श्लीकृताकारपरे पूर्बोऽकार इकारम्‌

हति नाग्नि चतुष्टये द्वितीयः पादः समापिः

ततीयः पादः।

१.९१ युष्पदस्पदोः पदं पदाव षष्ठोचतुर्थोद्ितीयाघु वस॒नसो ९१४९ 1 वानो दिते ९४५ तवन्मदोरेकतवे तेपे त्वापा तु द्वितीया- याम्‌ १४६। पदादो १४७ चादियोगे १४८। एषां बिभक्तावन्तल्लोपः ९४६। युष।वो द्विवाचिषु ॥९५०। श्रम भ्र चाम १५९। भान्‌ श्वस्‌ १५२। त्वपहः सो सविभक्टथोः॥ १५३। थूयं वयं जसि १५४ तुभ्यं म्व ङपि १५५। तवपप ङसि १५६ भ्रात पञ्चम्यद्िसे १५७। भ्यसुभ्यम्‌ १५८। सापाकम्‌ १५९६ एत्वमस्थानिनि १६०। भात व्यजनादो १६१। रेः १६२ श्रष्टनः सर्व्वासु १६३ श्रो तस्पालसृ्चसोः १६२ भ्रन्मेनन्मन्तिरसावनम्‌ १६५। सो ` पघवान्‌ पथा वा १६६ जरा जरस्‌ स्वरे वा १६७ निचतुरोः स्तर्या तिखषतष् विभक्तो १६८। तीरं स्वरे १६९। नामि दोपम्‌ १७०। वा १७१ र्यदादीनापविभक्तो १७२ किपकः १७३। दोऽ. द्रे म्यः १७४। सां सः १७५ तस्य १७६ इद्मिवपयं पु सि॥ १७७। भ्रदृव्थञजनेऽन .॥ १७८। टौसोरन १७६। एतस्य चान्वदिे द्वितीयायाञ्सैन ९८०। तस्याद्विसभिर्‌ १८१ भ्रद- सश्च १८२। सावो सिलोपश्च \८३। उत्व पात्‌ १८४। एद्‌ बहती १८५। श्रपां मेद्‌ः १८६। विराप-ऽजनादिष्वनङु- न्नहिवनसोनल् १८७। स्रतिणसोश्च १८््८। हन्-व छम्ति- नादीनां १८६। ददिह स्थ गः १६०। चरगेद्णादोनान्ब

कारक पदः ] नाल्िषतुष्टये

१६१ सुहादीनौ बा ९६२ हचतुर्थान्ततस्य धातोस्तृतोयदिरादि- चतुथेसमङ़ृतवत्‌ १६३ सजुषारिषोरः ९९४ इररोरीररौ १६५ अहः सः १६६ संयोगान्तस्य लोपः १६ संयोगा. देषुंटः ९६८। लिङ्गन्तनकारस्य १६६। सम्बुद्धौ २००। नसंयोगान्ताषलक्ष्श पूर्वविधौ २०९ इसुस्‌ दोषा घोषवति रः २०२। घुं ठृतीयः २०३ अघोष प्रथमः २०४। वा विरामे २०४ रेफसोविसल््ं नीयः २०६ विरापव्यञ्जनादाबुक्त नपु - सकात्‌ स्यपो््लोपेऽपि हति नाग्नि बदुष्ठये कतीयः पदः समाप्तः

अथ कारकपादः

२०७ श्रव्ययीभावादकारान्तद्‌विभक्तीनापपपञ्चम्याः २०८ वा तृतीया-सप्तम्योः॥ २०६ भ्न्यस्मार्लुक,॥ २९०। अव्ययाश्च २९९। रुटान बहुत्वे ऽस्त्रियामपत्ययस्य २१२। गगयस्कतिदादीनाञ्च २९३ भृग्बध्यङ्किर \ कुत्सवश्िष्ठगोतमेभ्यश्च २९४ यतोऽपति भय- पादत्तं वा तदपादानम्‌ २१५ इप्सितञ्च रत्ार्थानाम्‌॥ २१६। यस्थ दित्सा रोचते धास्यते बा तठ सम्पदानम्‌ २१७। भ्राधार- स्तदधिकरणम्‌ २१८। येन क्रियते तत्‌ करणम्‌ २९९। यत्‌ क्रियते तत्‌ कम्म २२०। यः करोति कर्ता २२९ कारयति यः हेतुश्च २२२। तेषां परमुभयपाप्नो २२२ परथपा विभक्ति. लिज्जार्थवचने २२४ भ्रायन्भ्रे २२५। शेषः कपकरणसम्प- दानापादानस्वाम्याथधिक्रणेषु २२६ पय्यपाङ्योगे पञचमी २२७। दिगतरत्त ऽन्ये श्च २२८ द्वितीये नेन २२६ कम्मेपरवच- नीयश २२०। गरथथकम्पि द्वितीयाचतुर्यो वेष्टायामन ध्वनि ३३९। मन्यफमणि चानादरेऽपाणिनि ३३२। नमः-स्वस्ति-स्वाहा- स्वभा-अल-बषड्‌ योगे चतुर्थी २३३। तादध्यं २२४ तपर्थाश

. करापदुज्म्‌ [ करकं पाद माववाचिनः २३५। ठतीयाया सहयोगे २३६। हेत्वथे २३७। ऊुत्सितेऽङ्ग २३८। विशेषणे २३६। करर २४०। कालभावयोः सप्तमी २४९। स्वायीश्वराषि पतिदायादसाक्तिपरतिभषरसतेः षष्ठौ २४२। निर्धारणे २४३ षष्ठो हेतप्रथोगे २४४। स्मत्यथकम्पणि २०४५। करोतेः प्रतियते २४२ हिसार्थानापञ्वरेः २४७। कतृकपशो, कृति नित्यम २४८। निष्ठादिषु २४९ षडो ोने॥ २५४० पनोरनुस्वारो धुटि २५९ वर्गे वर्गान्तः २५२ तवगेश्चटगेयोगे चटवर्गो २५३। नापिकरपरः प्रत्ययिकारागयस्थः सिः षन्नु विसज्जनीयपान्तरोऽपि २५४ रषवर्ोभ्यो नो णपनन्त्यः स्वर- ह-य कवगे-पवर्गान्तारोऽपि २५५ स्ियामादा २५६। नदा. धन्‌चिवाहयनस्यन्त्‌ सखिनान्तेभ्य ई॥ २५७ कारे स्रोत लोष्यः २५८ स्वरो हस्ो सपु सके

इति नाम्नि चतुष्टये कारक पादः समाप्ता

अथ समासः पादः

२५६ नाम्नां समासो युक्ताथः २९६० तवस्था सोप्या बिभ. तयः २६९ प्रकृतिश्च खरान्तस्य २६२ व्यऽ्जनान्तस्य यत्‌ सुमोः २६२। पदे वुस्याधिकरणे विह्घ यः कम्प्षारयः २६४। संख्यापूर्वो द्विगुरिति ङ्ग यः २६५ तत पुरूषाुभो २६६ विभ- क्रयो द्वितीयाद्या नाम्ना परपदेन तु सपस्यन्ते समासो हि ब्धेयस्तत पुरुषः २६७ स्यातां यदि षदे द्रेतु यदि स्युर्बहुन्यपि,

तान्यन्यस्म पदस्याय बहूत्रिहिः २६८। विदिक्‌ वथा २६९ दनः समुश्चयो नाम्नोबहूनां वापि यो भवेत २७० भ्रर्यस्वरतं तत्न पूवम्‌ २७१ यच्ाचितद्रयोः २७२ पर्ववास्यं भवेद्यस्य सोऽव्ययीभाव इष्यते २७३ स॒ नयु सकृसिङ्ग स्यात्‌ २७४ दनं कत्वम्‌

वितः वादः ] नालि चतुश्ये

२७५ तया द्विगोः] २७६। पु बद्वापितपु स्कान्‌ ्पूरययादिषु स्यां तुल्याभिकरणे २७७ संहञापूरणीकोपधास्तु २७८ कर्मधा- रयसं्े तु पुबद्वावो विधीयते २७६ भ्राकारो महतः काय्यस्तुर्या- धिकरणे पदे २८०। नश्य तटपुसूषे लोप्यः २८१ खरेऽत्तरि- पर्य्ययः २८२ कोः कत्‌ २८३ 1 का त्वीषदथंऽत्ते २८९ पुरषे तु विभाषया २८५। याकारो स्रोतो हसो इवित्‌ २८६ हस्य दीर्घता २८२७ भरनन्ययविरषटस्तु सकारं कपवर्गयोः एति नाम्नि चतुष्टये समाः पवः समाप्तः

तद्धितः पादः

२८८ बाशपस्ये २८६। रय गर्गादेः २६०। कुञ्जादेराय- नर्‌ स्यूतः २६१ स्ध्यभ्यादेरेयण २६२। इणतः २६२। बाहदेश्च विधीयते ॥२९६४। रागाश्नत्तव्रयोगाश्च समूहात्‌ सास्य देवत।, तद्वे्यधीते वा तस्येदपेवमादेरण्‌ ह्यते २६ तेन दीन्यति संखष्टं तरतीकण चररेयपि, परयाष्छिर्पाियोगाच कृतदेरायुधा- दपि २६६ नावस्ताय्य विषाद्रध्ये तुलया सम्पितेऽपि च, तत्र साधो यः २९७ ईयस्तु हिते २६८ यदगवादितः २९६६। उपपाने वतिः ३००। तत्वो भावे ३०९१ यण्‌ भक्तितः ३०२। तदस्यास्तीति मन्त्न्त्वीन्‌ ३०३ संख्यायाः परे उमो ३०४। स्तीयः ३०४। अस्तृ ३०६ भ्रन्तस्थो डर्षोः॥ ३०७। कतिपयास्कतेः ३०८। वि्चत्यदिस्तमर्‌ ३०६ नित्यं श्वादेः ३१०। षष्टथाधतत्परात्‌ ३९१। विभक्तिसं्ञा विद्या व्यन्तेऽवः परं तु ये, अदरधदः सबेनाज्नस्ते बहोऽचव पराः स्पताः ३९२। त्रं दमिः ३१२ रथोरेतेत ३१४ तेषु वेतद कारताम २९५ पञचम्यास्तस्‌ ३९६ सप्तम्याः ३१७ इदमो हः॥ ३१८ किमः ३१६। भरद च॥ ३२० तोः ङुः ३२१

१० कलापसुज्रम्‌ [ तदिखः वाद्‌! काले ङिसवेयदेकान्येभ्य एव दा ३२२। इदमोः धुनादानीम्‌ ३२३ द।दानीपौ तदः स्तो ३२४। सदचभ्राधा निपात्यन्ते

३२५ पकारवचने तु था ३२६ इदम्‌ किम्भ्यां थमुः काय्यः॥ ३२७ भरारूयाताश्च तादयः

( तमादिसूत्राणि )

३२८। भ्राख्यातक्पिकारान्तान्ययेभ्यः क्रियागुणपकषटत्तिभ्य एव तरामतथाम्‌ ३२९६। तथा गुणादिषु यन्‌पू वा ३३० प्रकृषे रूपः ३३१ ईषदसपापतो करपदेश्यदेशीयाः ३३२ कुत्सित - नाजर एव पाञ्च: २२३ भृतपूर्वहत्त रट्‌ ३३४ पष्रधन्ताद्र.त- पूर्वाऽमिेये रूप्यश्च ३२५ बहर्पाथात्कारकाच्छस्‌ बा पङ्घले गम्य पाने २३६ संख्यकार्थाभ्यां बोप्ायाम ३३७ कतिगणवन्तुनां संख्यावत्‌ ३३८ वारस्य संख्यायाः कृत्वस्‌ ३३९ बहोरवि- परकषं धा ३४० द्वित्निचतुभ्येः सुच्‌ ३४१ प्रस्तुतदतच म॑यर्‌ ३४२ भङतर्विंकरिऽवयव ब! भत्ताच्छदनयोः ३४३ एकस्वरानि. त्यम्‌ ३४४ भ्रभूततद्राव ढृभ्वस्तिषु विकाराच्च्िः ३,५५। श्ररर्मन शन्ञुश्चेतोरहोरजोभ्यः इतसललोपेभ्य एवीयं विधिः ३५६। भ्रमिन्याप्तो सम्पश्यतो सातिर्वा ३४७ खाम्यर्थादायत्तं ३४८ देये जरा ३४९ भ्रव्यक्तानुकरणादनेकसखरादनिती डाच ३५० द्वितीयतृतीयसम्बबीजेभ्यः कृषिविषये करोती ३५९। संरूयादेगु णात्‌ ३५२ समयाद्‌ यापनायाम्‌ ३५३। सपत्रनिष्यत्राध्यापतिन्यथने ३५४ निष्कुलाभिष्कोषणो ३५५ पियदुखाभ्यामानुकररये २५६ दुःलालसातिकूस्ये ३५७ शूला त्याके ३५८ सयादश्चपय ३५९ पद्रभद्राभ्यां वपने

( राजादिसुत्राणि )

2६० सपासान्तगतानां बा राजादीनायद्म्तत। ३६१ शजभह्नसलि ३६२। गोरतद्धिताभिपेये ३६१ रः प्रधा

तद्धितः पादः ] नानि चतुष्टये ११

नार्थम्‌ २९४ श्रन्‌ श्रदपन्‌ रथस्‌ सरस्‌ नातिसंन्योः २३६११ प्रापकतोयम्यां तत्तन्‌ ३६६ अतेः श्वन्‌ ३९७ उपपानाद्मा- णिनि ३६८ मगपूर्वात्तरिभ्यश्च सक्थि २६ भ्तद्धिताय द्िगोर्नोः ३७० प्राञ्च ३७१ वा स्वार ३७२ दिजिभ्या- पञ्जलिः ३७३ जनपद्राद्‌ ब्रह्मन्‌ ३७४ कुपहद्रधां वा ३७१ उक्तं षु स्शीखसम्भवे नदादो द्रष्टव्याः ३७६। संख्याव्य- यायङ्ग सिः ॥१७० परह सकदेशसंर्यात पुणयवर्षादोर्यादि श्च रात्नः॥ ३७८ प्रागुक्तो विधिस्तत्पुहष एव ३७६ पन्ध्यपृपुरः ३८० धुरनतस्य ३८१। ऋच्‌ ३८२ नमबहादिश्च पाावकचर- शयोः ३८३ प्रयन्धरवेभ्यः सापलोमनी ३८४ भ्रचद्युरि ३८५ ब्रह्महस्तिराजपशयेभ्यो वचेस ३८३ भअन्धसपवेभ्यस्त पस्‌ २८७। श्वसोऽवसीयस्‌॥ ३८८ निसश्च श्रेयस्‌ ३८९ भरन्वबतप्तेभयो रहस्‌ ३६० ्रतेररस्‌ भ्राधारश्षेत ३६१ भनु- गवपाधापवति ३६२ उपसगादध्वन्‌ ३६३। उदकपागडङृष्टेभ्यो भूमिः ३६४। संर्याय। नदीगोदवर्य्थो ३६५ उक्तं षु सश्रोखसम्भवे स्त्रियामादा ३६६ सपाहारन्रचवगदषशान्तः २६७। इतोऽन्यथोभविः ३६८ शरद विपाशभरयत्चेतस-मनस्‌- उपानह्‌-षिदः सहायम्‌ ३६६ हिपवन्व्‌ द्विषा ४००। भनदबाह विश्-चत्वार्‌-यद्‌-तद्‌ ।॥। ४०९। जरा जरस्‌ ४०२1। भरतिसपनु- भ्योऽस्ति ४०३ उप श्वन्‌ ४०४ सह रज ४०५ भ्रनन्तः ४०६। नपु सकं बा ४०७ धुडन्तः ४०८ गिरिनदीपोख- पापोभरब्रहयशी ४०९ इतो बहवीहिः ५१०। सक्थ्यच्चिखी सवाद ४११। दार्णयङ्ग सिः ४१२। द्िभिभ्यां मूद्ध न्‌ ४९३ उक्त षु स्रत्वसम्भव नदादित्वादी ४९४। पूरणीपरपागयो ४१५ भ्रन्तबेहिभ्यां लोपन्‌ ४१६ नक्तप्रान्न तृ ४९७ नय- ह्युपत्रिभ्यश्चलार्‌ ४१८ संद्ायां नाभिः ४१६। नम्‌सु- थ्यः सक्थि षा ४२०। संख्याया भ्रवहोरन्स्यखरादिसोपश्च

१२ ङावसून्रम्‌ [ शभः पाद,

४२१। किपः सेये ४२२ 1 खतिभ्यां पूजायां प्राग्बहुव्रीहेः 8२९ नस्तव पुरुषे छ२४। पथो वा ४२५ धेन्वनडहादयश्च (इति राजादिसूत्राणि) ४२९ दातुबन्धेऽन्त्यस्वरादेर्लापः॥ ४२७। तेविंशतेरपि ४२८ इव्णवशेयोर्लोपः खरे प्रत्यये ये ४२९। नस्तु कचित्‌ ४२०। उवर्शस्त्वोत्वपापा्ः ४३१। एयेऽकद्रास्त लुप्यते ४३२। कार्य्याववावावादेश्राबोकारोकारयोरपि ४३३। हद्धिरादो सणे ४३९ य्वोः पदाद्योट द्धिरागमः

इति नानि चतुष्टये तद्धितः पादः समाप्त

आख्यातप्रकरणम्‌ प्रथमः पादः)

अरय परस्पेपदानि २। नव परारयात्मने १। ओणि ्ोि प्रथपपध्यपोतच्तपाः ४। युगपद्रचने परः पुरुषाणाम्‌ ५। नाम्नि प्रयुज्यपानेऽपि प्रथमः युष्यदि पध्यपः ७। भस्म तपः ॥८। श्रदाबदाधो दा॥ ₹€। क्रियाभावो धतुः १०। काले १९। सम्पति वत्तमाना १२। स्येनातीते ९३ परो्ला ९४। भूतकरणवबयश्च १५ भविष्यति भविष्यान्ता्चीः ९६ तासां खसन्नामिः कालविशेषः ९७ प्रयोगतश्च १८। पञ्चम्यनुमतो १६। सपर्थनाशिषोश्च २०। विधादिषु सक्षमी २९। क्रियासपमिहारे सव कालेषु पथ्यमेकवचनं पञ्चम्यः २२। मायोगेऽद्यतनी २३1 मस्पय स्तनी ४४। वर्शपाना- ति, तस श्रन्ति; सि, यसु थ; मि, वस, पसः ते, भ्रति, भरन्ते से, भ्रयः घव; ए, वहे, पह २९। सप्रमो -यात,, याताम्‌, युस यात्‌ यातम्‌, यात; याम, याव, याप त, इयाताम्‌, {रन; ई्यास, शयाथाम ध्वम्‌; ईय, ईवहि, हि ॥२६। पञचपी-तु, ताम्‌, प्रन्तु; हि, तम्‌, त; भ्रानि; श्राव, भमः ताप्‌ः श्रताम, ब्रन; ख, प्रायम्‌, ध्‌;

र्यः पठः ] शास्याने १३

रे, भ्राव, भ्रापह २७ श्चस्तनी-दि, ताम, श्रन्‌; सि, तम, तः भ्रम्‌, व, म; त, ्राताम्‌, अन्तः; थास, भ्रायाम्‌ ध्वम; इ, वषि, महि २८। एवपेव्रा्यतनी २६ परोत्ता--ग्रर्‌, श्रतुसः उस; थलः अथुस्‌ श्र; श्रद्‌, व, म; ए, भ्रति, हेर; से, भ्रायेः ध्वे; ए, वहेः महे ३०1 श्वस्तनी-ता, तारो, तारस्‌ ; तासि, तास्थम्‌, त। स्य; तास्मि, ताखस्‌ , तास्मस्‌ ; ता, तारो, तार; तासे, तासाथे ताध्वे; तहे, ताखहे, तास्पहे १९। आक्गीः- यात्‌ यास्ताम्‌ यासुस्‌ ; यास्‌; यास्तस , यास्त; यासम्‌, याखः यास्पः; सीष्ट सीयास्ताम्‌, सीरन; सीष्टास, सीयास्थाम्‌, सीध्वम्‌; सीय, सीवहि सीपहि ३२ स्यसंहितानि त्यादीनि मविष्यन्ती-स्यसि, स्यतस्‌ स्यन्ति; स्यसि; स्यथस्‌ ; स्यथ; स्यापि, स्यावस्‌ स्यापस्‌ ; स्यते, स्येते, स्यन्ते; स्यसे, स्येथे, स्यध्वे; स्ये, स्यावहि, स्थापहे ३३। धादोनि क्रियातिपत्तिः- स्यत्‌, स्यताम्‌, स्यन्‌; स्यस्‌ ¦ स्थतम, स्यतः; स्यष्‌, स्यव, स्याम; स्यत, स्येताम्‌ स्यन्त; स्थथात्‌ , स्येथाम्‌, स्यध्वम; स्ये स्यावहि स्यामहि २४ षडा सावधातुकम्‌ इत्यारुषाति प्रथः पाद्‌ः खमा;

द्वितीयः पादः।

३५ मत्ययः परः ३६ गुक्तिन्‌ ङिद्रथः सन्‌ ३७। पानवध- दानशरानभ्यो दीषश्चाभ्यासस्य ३८। धातोर्व्वातुमन्तादिच्छतिनेक- करु.कात्‌॥ ३६। नान्न भ्रात्पच्छयां यिन्‌ ४०। काम्य 4९। उपपनाद्चारे ४२। कर्म्‌रायिः सनोपश्च ३। इन्‌ कारितं धत्वर्थं ५५। पातोश्वहेतो ४५ चुरदेश्च ५६। नि लिङ्ग्यनेकातरस्यन्त्पखरदिलेपः ५७। रषब्दऋतो लपो्ष्य- ननदि'॥ ४८। प्रतोयशम्दश्च कोयितं किथासपमि हरि ४९।

१४ लावसुच्म्‌ [ र्यः पाष!

गुपू-धुपु-विच्छि-पणिपनेरायः ५०। ते धातत्रः ५९। चकास्‌ कास्‌ भत्ययान्तेभ्य भ्राम परोक्तायाम्‌ ५२। दथयासश्च ५३। नाम्यदिगु रमतोऽनच्छः ५४ उष विद जाग्रभ्यो बा ५५। भीही भृहूवानिति वञ्च ५६ भरामः इृजनुयुज्यते ५७। भ्रस्‌ मुत्र परस्मे ५८ सिजद्रतन्याप ५६ सशनिरः ्षिडन्तान्नाम्युपधा- ददशः ६० रिद. ज्ञ = कमि-कारितन्तेभ्यश्वण्‌ कर्तरि ६१। भ्रणसु-ववि-रूयाति-्िपि-सिवि-हः ६२ पुषादिध्‌ ताधल॒कारा- तुबन्धार्तिसतिञ्चास्तिभ्यश्च परस्पं ॥६३। इजात्ने पदेः परथमेकवचने ६४ भावकर्म्मणोश्च ६५ सार्व्नध।तुके यण्‌ &€ भरन्‌ विकर रणःकत्त रि ६७। दिवादेर्यन्‌ &< नुःखादेः ६ई श्रू वः शर ७० खरार. षादः परो नञ्चभ्दः ७१। तामादेक्ः ७२। ना रथादेः ७३ श्रान व्यञ्जनान्ताद्धो ७४। भात्पनेपदानि भादक्पेशोः ७५। कम्पवत्‌ कम्मकर्ता ७६ कतरि शुचादि- दगनुकन्धेभ्यः

( अथ रुचादिसृत्राणि )

७६। नेविन्ु॥ ७€।२ परिव्यवेभ्यः क्रीज. ७६।३ वि.परा- भ्याभ्निः॥ ७६।४ भ्राङो दाम्‌. भ्रानात्मपसारणे ७६।५ गमिन्‌ चान्तो ७६।६ नुपरच्छो ७२।७ अ्रनुपरिभ्याञ्च क्रीड्‌. ७६८ समोऽकूजने ७६।६ प्रपस्किरः ७६।१० गत्यनुकरणे हन ७६।११ श्राक्ञिषि नाथ ७६।१२ शपथे शप ७६।१३ प्रतिह्वानि. यायपरकासनपु स्थाः ७६।१८ समवपविभ्यः ७६।१५ उदोऽनूद्ध - चेष्टायाम्‌ ७€।१६ उपान्पन्त्र ६६।१७ पथ्याराषनयोश्च ७६।१२ वा लिएसायाम ६।१९६ भ्रकम्मकश्च ७६।२० सपो गम्च्छििच्छि वरयरतिष्चः ७६।२९ उपपगदस्पल्युश व; ७६।२ भ्राङो यमहन खङ्गारमको ७६।२३ बयृदम्धं तप

थः पावः ] भाप ९५

७६२४ तप,कमकः ७६।२२ निसंब्युपेभ्यो गहा, ७६।२६ स्पदधा-

यापाङः ७६।२७ सूचनाव्र्तेपणसेवनसाहस्तयस्नकथोपयोगेषु इञ. ७६।२८ ग्रथेः शक्तो ७६।२९ वेः शब्द कम्मकः ७६।३० ग्रकरम्म-

कश्च ७६।३१ पृजोवत्तेपणोपनयनङ्गानभृतिविगणनम्ययेषु नीम.

७६।२२ कर्त, स्थामू्तकर्मकश्च ७६।३२ दल्युरसाहत।यनषु क्रः

८६।३४ प्रोपाभ्याम्‌ ७६।३५ श्राङो ज्योतिरुद्रमे ७६।३६ वः

पादाभ्याम्‌ ७६।३७ प्रोपाभ्यापारम्भं ७६।३८ श्रनुपसर्गा वा

७६।३ निहव ज्ञाः ७२।४० श्रकम्परकश्च ७६।४१ सम्भ-

तिभ्यामस्मृतो ८६।४२ ज्ञानयतनोपच्छनन्दनेषु वदः ७६।४

ग्रनोर शरम्मकः ७६।४४ विमतो ७६।४५ व्यक्त सहोक्तो

७२।४६ तयो्ग्वां ७६।४७ श्रवादगिरः ७६।४८ समः परतिन्ञायाम्‌

७६।४९ किरादिश्रन्धग्रन्यिसनन्ताः कर्म्मकरत स्थाः ७६।१० दुहः

७६।५१ श्रद्यतन्यां खरान्तश्च वा ७६।१२ स्नु नपो खयम्‌

७६।१२ उदः सकरम्मकश्चर ७६।५४ सपस्तृतोयायुक्तः ७६।५५

दाण सा चेचतुरथ्यर्थे ७६।५९ उद्राहे उपयम ७६।५७ श॒दिरनि

७६।५०८ प्राशोरथतुन्योश्च पड. ७६।५६ भ्रश्चने भुजिः ७६।६०

समः चणएएुः ७६।६१ खराधन्तादुपसर्गादयहपात्र षु युजिर्‌ ७६।६२ हेतुर भीस्म्योरिन्‌ ७६।६३ प्रलम्भने एधिकछस्थोः ॥७६।९४ पूजा.

भिभवयोश्च लातेः॥ ७६।६५ भिथ्यामियोगेऽभ्यासे कयः ७६।६६ भ्रनियमे चांगतिहिसाश्चब्दायहसः

एति रचा टि सूज्राणि समाप्तानि

७७। ेक्रोयितान्तात्‌ ७८। भ्रय्यन्ताश्च ७६। इन्‌म.यजा- देहभयम्‌॥ ८०। पूव्येवत्‌ सनन्तात्‌ ॥८१। शषाव्‌ कर्लरि परस्मेषदम्‌ याख्य।ते हितीयः पाद्‌ः समाप्तः |

१६ कापसूत्म्‌ [ ४यैः पाष्‌।

तृतीयः पादः

द्वि््बचनपनभ्यासस्मैकसखरस्याघस्य ८३। खरदेदवि तीयस्य ८४ नवदराः संयोगादयोऽषे ८५ पूर््वोऽभ्यातः ८२६। द्रयमभ्यस्तम्‌ ८७। नत्तादिश्च ८८ चण्‌ परोत्ताचेकरो- यितसनन्तेषु ८६ जुहोत्यादीनां सार्न्षातुके €०। श्रभ्यास- स्यादिव्यञ्जनयवस्षेष्य्‌ ६१ शिटषरोऽघोषः ६२ द्वितीयचतु- भयोः प्रथमतृतीयो <२ होजः <४ कवर्गस्य चवर्गः €} कबतेद्चेक्रीयिते ६६ हखः ₹७ ऋवर्शास्याकारः ई८। दीर्घः परोत्तायापगुो ई< भ्रस्यदिः सव्र १००। तस्पा- न्नागमः षरादिरन्नश्चेव संयोगः १०९। ऋकारे १०२ श्रनो तेश्च १०३। मवतेरः १०४। निजि-विजि विषां गुणः सा्व्न- धादुके १०५। भृडः-हाः माडमपित्‌ ९०६ भरक्षिपिपर्त्योश्च १०७। सन्यवरशास्य १०८ उवर्णस्य जान्तस्थापवर्गपरस्यावर्शा १०९ गुशश्चेक्रोयिते ॥११० दीर्पाऽनागपस्य ॥११९। वन्‌चिशन्सि ध्वनूसि ्रन्सिकसिपतिपदिस्कन्दामन्तो नीः ९१२। भ्रतोऽन्तोऽनु- खारोऽनुनासिकान्तस्य ११३। जपादीनाञ्च ।*१९४। चरफलोरूच परस्यास्य ११५। ऋपतो री, ११६। अलोपे सपानस्य सष्लन्वधु नीनि चण्‌ पर ११७ दीधां लधोः ११८ भ्रव त्वरादीनाञ्च १९६। इतो लोपोऽभ्यासस्य ॥९२०। सनि पि-पी-पा-दा-रभ-लभ-्चक पतपदापिस्‌ स्वरस्य ४२९ भ्राप्नोतरीः १२२। दनूभेरि्च १२३। दिगि दयतेः परोच्चायाम्‌

धत्याख्याते तृतीयः पादः समः

चतुथः पदः

९२४ सखपरस्वरायाः सम्पसारणमन्तःस्थायाः १२५ ग्रहिल्या वयिञ्यपिषष्िष्यविपष्छिनिश्चिभ्रसजीनापयणे १२६ सखपिच.

शतुर्धः पादः ] अश्यते १७

चियजादीनां यणपरो्ताज्ञीःषु १२५ परो्ायामभ्यासस्योमय- धाम्‌ १२८ व्ययश्च ९२९ वाश्वयोर गुणे ९३०। सखपि- स्यपिभ्येनां वेक्र)थिते १२९ स्वापेश्चणि १३२ ग्रहिस्वपिपरच्छां सनि १३३। चायः क्िश्वेक्रोयिते ९३४। प्यायः पिः परोत्ता- याम्‌ १३५। श्वयतेर्वा १३६। कारिते संश्चणोः १२७ हृयतेनियम्‌ १३८। भ्रभ्यस्तस्य २३९। च्‌ तिस्वाप्योरभ्या- सस्य १४० सम्पसारणे १४९ वेरचेक्रीयिते ९४२ ्रच्छदीनां परोत्तायाम्‌॥ १४३ सन्धयत्तरान्त नापाकारोऽविकरणे १८४ व्ययतेः परोक्तायाम १४५ भीनातिमिनोतिदीसमं गुरदधिस्थाने १५६। सनि दीडः ९४७। स्मि निक्रीडपिनि॥ ष्य सृनिद्योरागमोऽकारः स्वशस्परो धुटि गुणदद्धिस्थाने १४६ दीडोऽन्तो यकारः स्वरादावयुशे ९५०। आ्रालोपोऽसाव- घातुके १५९१। इटि ९५२। दामागायतिपिबितिस्थास्यतिजहा- तीनापीकारो व्यञ्जनादो १५३ भाशिष्येकारः १५४। भरन उस्‌ सिजभ्यस्तविदादिभ्योऽयुवः १५५। इचस्तलोपः १५६। हेरकारादहन्तेः ९५७। नोश्च विकरणादसयोगाठ्‌ ९४८ उकाराश्च ९५६ उकारलोपो वमोर्वा ९१६० करोतेर्मियम्‌ १६१। ये १६२ भ्रस्योकारः सावंधातुकेऽगुणे ९६३ रधादे- विकरणान्तस्य लोपः %६४ श्रस्तरादेः १६५ भभ्यस्तानापा- कारस्य १६६ क्थादीनां विकरणस्य ९६७ उभयेषापीकारो व्यञजनाद्‌।वदः ९६८ इकारो दरिद्रातेः १६६ लोपः सप्तम्यां जहातेः १७०। धुटि हन्तेः सावधातुके १७१। क्षासेरिदृपधाया भरण॒व्यऽजनयोः १७२ हन्तेजेहौ १७२। दास्त्योरिऽभ्यासलो- १७ १७४ प्रस्येकव्यज्जनपध्येऽनादेशादेः परोत्तायाम्‌ २७४ थति सेटि॥ १७६ तफलभजव्रपश्रन्थिग्रन्थिदनभीनां ९७७। न॒प्सददबादिगुणिनाम्‌ १७८ खराद्‌।बिबर्णोबिरयान्तस्य

धातोरिपुबो १७६ प्रभ्य्‌(पस्षास्रो ९८० नोव रणस्य

१८ कल्तापसुत्रम्‌ [ ५ः वाः

१८१ इवशस्यासंयोगपूवेस्यानेकात्तरस्य १८२ श्णश्च १८३। नोर्वकारो विकरणस्य १८४ न॒होतेः सावधातुके १८९। मुबो बोऽन्तः परोक्ताधतन्योः १८६ गोहेरूदुपधायाः १८७। दुषेः कारिते १८८ पानुबन्धानां हखः॥ ९८६। इषि वा १६० जनिबध्योश्च ९६९। भ्रोतो यिमायी स्रवत्‌ १६२। भ्नोतश्च १६३ नाम्यन्तानां यणग्रायियिन्‌ श्राश्षीशच्वचेक्रीपितेषु ये दीर्धः ९६४ इणोऽनुपखष्स्य ९९६५ ऋत रदन्तष्च्चचेक्री- यितयिनश्रायिषु ९१६६ इरन्यगुरो १६७ यशािषोर्यं १९८ गुणोऽतिसंयोगाधोः ९६९ चेक्रीयिते २००। प्र।ध्पोरीः॥ २०९ यिन्यवरो स्य २०२। श्रदेधस् सनथतन्योः २०३ बा परोत्तायाम्‌ २०४। वेश्च वयिः २०५। हन्तेवधिराक्षिषि २०६ भरधतन्यां २०७ इणो गा २०८ इङः प्रोक्तायाम्‌ २०६। सनीश्डढोगंमिः २९० भ्रस्तेभू रसार्वधातुके २९११। ब्र बो बचिः॥ २१२। चत्तिङडः रूयाम्‌॥ २९३। वा परोत्तायाम्‌ २१४। ्रनेरवीः २९५। भददेतलु ग्‌ विकरणस्य २१६। इणस्या- दापिवरितिभूभ्यः सिचः परस्प

दत्याख्याते चतुः वद्‌: समापः।

पञ्चमः पादः।

२१७। नाम्यन्तयोर्घातुबिकर णयो शः ॥; २१८। नायिनशो- पधाया लघोः २९९ ्रनि विकरणे २२० करोतेः २२१। पदिः २२२। भ्भ्यस्तानामुसि २२१३ रकार नुबन्धवेष्ठीयि- तयोः २२४। भ्रम्यस्तस्य चोपधाया नापिनः स्वरे गुणिनि सा. धातुके २२५। सनि चानिरि २२६ सिजाक्चिषोश्ात्यने २२८७ ऋटन्तानां २२८ स्थादोश्च २२६। भुवः सिन्‌घठकि २३०। सृतैः पञ्चम्याम्‌ २३१। दीधीवेव्योश्च २३२ इदबिद्‌-

वषः पावः | अश्याते। १६

मुषा सनि २३२। नाम्यन्तानापनिटम्‌ २३४ सर्व॑षामात्यने सावंधातुकेऽनुशमे परबम्याः २३५। द्विलबदुत्वयोश्च परस्ये २३६। परोत्तायां २३७। सवंवरात्यने ३८। भ्रा्िषि परस्ये १३९६। सप्तम्यां २४०। हो २४९१ वुदादेरनि २४२। भ्रामि बिदेरेव २४३ कुरादेरनिनिचूमु २४ विजे- रिटि॥ २४५। स्थादोरिरधतन्यापारथने २४६ युचादेरागमो नकारः खरादनि विकरणे २४७। पसजिनश्नोधु टि २४८ रधिनमोः स्वरे २४९ नेटि रधेरपरोत्तायाम्‌ २५० रमिलमोर- विकरणपरोक्तयोः २५१। दृधुदभ्यां देषिः २५२। भस्तः २५१ श्ना श्राक्तेश्च २५२४ सोपोऽभ्यस्तादन्तिनिः २५५। भ्रात्मने चानकाराव्‌ २५६ शेतेरिरन्तेरादिः २५७ भ्राकारादर भरो २९८ ऋदन्तस्येरगुणे २५९ उरोष्ठथोपधस्य २६०। इन्यसपानलोपोपधाया हसश्चणि २६१। भ्ास्टदनुबन्धानाम्‌ २६२। लोपः पिषतरीश्चाभ्यासस्य २६१। तिष्ठतेरिव्‌ २६४। जिघरतेवां

हत्य ख्याते पर्चखषः षड्‌; समत्ः।

षृ; पादः।

२६५। भ्निदनुबन्धानापगुणेऽनुषङ्सोपः २६६ नशब्दाश्च विकरणाव्‌ २६७ -परोत्तायामिन्धिश्रन्यग्रन्थिदनूभीनापयुरे २६८ द्नशिसन्‌जिखन्‌जिरनजीनापमनि २६९। परस्योपधाया दीर्घो हद्ध्नापिनामिनिचरसु २७०। सिचि परस्मे खरान्तानाम्‌ २७१। व्यज्जनान्तानापनिराम्‌ २५२ भ्रस्य दीधः २७३ वदव्रनरलन्तान।म २७४। भ्विजाग्रोगु णः २७५। भ्रक्तिसर्या- रणि २७६। जागरतेः कारिते २७७। यशाश्चिषोये २७८

परो्तायापगुशे २७६ आतश्च संयोगादः २८०। दन्तानां

२० जलापसुष्रम्‌। [ ध्मः वादः

२८९१। ऋच्छ ऋतः २८२ श्रीडः सावधातुके २८१ श्यीयं २८४ भ्रायिरिष्यादन्तानाम्‌ १८५। शाछासाहान्यावे पापिनि ष्ट अ्रतिहीबलीरोक्र यीद्पाय्यादन्तानापन्तः पो यल्लोपो गुणश्च नामिनाम्‌ २८७ पातेर्लाऽन्तः २८८ धुमधी शात्योर्मः २८६ स्फायेयादेश्चः २६० शषदेरगतो तः २६९ हन्तेस्तः २६२ हस्य हन्तेरधि रिनिचोः २६३ लुप्तोपधस्य २ई९। भ्रभ्यासान्च २९६५। जेर्गिः सनपरोत्तयोः ॥२६६। चेः कि वा २९७। सणोऽलोपः खरेऽबहृतवे २६८। रिद्रातेरसावेधातुके २६६। वश्चिपस्‌जोधु टि ३००। यन्योकारस्य १०९ भ्राकारस्योसि ॥३०२ संध्यत्तरे ॥३०३। भ्रस्तः सो ३०२४। भ्रसन्ध्यत्तरयोरस्य तो तन्नो. पश्च ३०५। द्‌धीवेव्योरिवशयकरयोः ३०६ नापि व्यञ्जना- न्तादायेरादेः ३०७। गमहनजनखनघक्षामुपधायाः खरादाबनशय. गुणो ३०८। कारितस्यानामिड्‌ विकरणे ३०९६ यस्यापत्यपत्य- यस्याख्वरपूवस्य यिनृभ्रायिषु ३१० लोपश्च ३१९ व्यञ्जना दिस्योः ३१२ यस्याननि ३१३ भ्रस्य सोपः ३९४। सिचो धकारे ३१५। धुटश्च धुरि ३१६ हखाचानिटः २१७। इट- श्वटि ३१८। स्कोः संयोगाद्योरन्ते ३१६ चवगस्य किरस- वणं ३२०॥। हो ठः ३२१ दादेः ३२२ नधः ३२३ भृजादीनां षः ३२४ छलोश्च ३२५ भाषितपु स्कं पु वदायो ३२६ भ्रादातामाथापादेरिः ३२७ भ्रात भ्राथे इति ३२८ याञ्ञब्दस्य सप्तम्याः ३२६ यामयुसोरियमियुसो ३३०। शरमादीनां दीर्घो यनि ३१९ द्िवुकम्बाचमामनि ३३२ क्रपः परस्य ३१३ गयष्यमां छः २२४। पः पिबः ३३५। धो जिघ्रः ३९६ ध्यो धपः ३२७1 स्थस्ति्ः ३१८ श्नो पनः ॥१३९। दाणो यच्छः ३४०। दशेः प्रयः २५१। भर्तष्छः २४२। सत्त ्धावः॥ ३४३ शदः शीयः ३४४। सदः सीदः ३४५ जा जनेर्विकरणे ३४६ ३४७ पषादीनां हशः ३४८ उतो हद्धिष्यश्ननादौ

तक्ष्णः परदः ) आख्याते २१

गुणिनि सार्वधातुके ३४६ ऊर्णो तेगु णः २५० स्तन्यं ३५१। तहेरिड विकरणात्‌ ३५२। त्र. १द्‌ वचनादिः ३५३। ्रस्ते्दिस्योः २५४ सिचः २५५ रुदादिभ्यश्च २३१६ ्रादो$ट्‌॥ २९७ सस्य सेऽसव्रधातुके तः ३१८ श्रणि बचेरोदृपधायाः ३५६। भ्रस्यते स्योऽन्तः ३६० पतः पपिः ३६९ कृपे रो लः ३९६२। गिरतेश्चेक्रीयिते ३६२। वा खरे ६४ तृतोयादेदधभान्तस्य धातोरादिचतुथत्वं सिध्वोः २६५ सलोपे दिस्योः ३६६ सथोश्च दधातेः

इत्याख्याते षष्ठः पादः समाः

सप्तमः पाद्‌,

३६७ इडागपोऽसावंधातुकस्यादिग्येज्जनादेरयकारादेः ३६८। स्नक्रमिभ्यां परस्प ३६९ रुदादेः साबेधातुके १७०। {शः से २७१ ईदजनोः सध्ये ३७२। से गमः परस्मे २७१। हनदन्ताव स्ये ३७६ भ्रञ्जेः सिचि २७५ स्तुुधुम्‌भ्यः परस्मे ३७६ यपिरपिनम्यूादन्तानां सिरन्तश्च ३५७ स्मिङ्पुरूरनज- शुक्गृपूभ्छं सनि ३७८ इटो दीरथा ग्रहरपरो्तायाम्‌ २७६ ग्रनिदेकखराद्‌।तः ३८० इवणादग्विभ्रिदीडक्षीडः ३८९ उतोऽगुरुगएस्नुदुद्णवः ३८२। ऋतोऽदडन्मः ३८३ शकेः कात्‌ ३८४ पचिवचिसिचिरिचिमुचेश्यात्‌ ३८१ प्रच्छेश्छत्‌ ३८६। युजिहजिरननिभुजिमनिभन जिसननियनिभ्रसनियनियस्‌- निरटजिनिभिविभिखनजेर्नात २८७। भरदितुदिनुदि्तुदिखिधति- विधतिविन्दतिषरिनत्तिषठिदिभिदिष्दिक्षदिसदिपदिस्कम्दि खिदेर्दाव्‌ ८८ राधिरूधिक्र धिन्तुधिबन्धिश्चषिसिध्यतिबुध्यतियुधिव्यधिसा- र्षात्‌ ३८६ हनिपन्यतेर्नात्‌ ३६० श्रापितपितिपिखपिवपिश्- पिष्लुपित्तिपिलिपिलुपिस्पेः पात्‌ >६१। यभिरमिलभेर्मात्‌ ३९२। यपिरमिनमिगयर्मात २६२ रिशिरूसिक्र किलिशिबिशिदि.

२२ तापसुत्म्‌ | प्रः पा$ः

तिदक्िस्प्रकषिगकिदनज्ञः श्रात्‌ ३९४। द्विषिपुष्थतिङृषिदिलष्यति- त्विषिपिषिविषिशिषिशुषितुषिदुषेः षात्‌ २९५ वसतिधसेः सात्‌ ३६६ दहिदिहिद्‌हिपिहिरिदिरुहििहिलुहिनहिवहेर्हत्‌ ३९७। ग्रहगुहोः सनि ३९६८। उव्णान्ता्च ३९६ इवन्तधश्रसजदन्‌ः भुभ्रियुरए भरब्वपिसनितनिपतिद रिद्रां बा ४००। भुवः सिजलुक्गि ४०९१ सदभस्तुद्‌ श्च एव परोत्तायाम्‌ ४०२। थल्य कारात्‌ ४०३ इृनोऽसुटः ४०४ सुद्‌ भूषे सम्पयु पात्‌ ्त्याख्याति सप्तभः पाद्‌, समः

अष्टमः पादः

४०४ पदान्ते धुरा भरथः ४०६। रसकारयोच्निंसष्ठः ४०७। घट्धभेभ्यस्तथोर्पोऽधः ४०८। षोः कः से ४०६ तवर्गस्य षट- वर्गाटवगेः ४९१० ठेढलोषो दीधेश्वोपधायाः ४९९ सहिवहोरोद- वशेस्य ४१२ धुटां तृतीयश्चतुर्थषु ४१२३ भ्रघोकषेष्वक्षियां पथमः ४१४ भूजः खरात्‌ खर दिः ४१५। भरस्य बपोदीधिः ५९६। खरान्तानां सनि ४१७ हनिङ्गमोरूपधायाः ४१८ नामिनोर्ग्वो- रुष्य रोग्यंञ्जन ४१६ सस्य श्वस्तन्यां दोतः.॥ ४२० श्रडधा- लादिच्च स्तन्यधतनीक्रियातिपत्तिषु ४२९ खरादीनां खद्धरदेः ८२२ भ्रवरशास्याकारः ४२३ भस्तेः॥ ४२४। एतेये ४२४। पा-पास्मयोग ४२६। नाम्यन्ताधातोरश्चीरथतनीपरोत्तासु षो टुः ४२७। परजा पालिः॥ ४२८ धात्वदेः षः सः ४२६। शो नः ४३०। निपि्ाठ्‌ प्रत्यय विकारागमस्थः सः षत्वम्‌ ४३१। शासि-वसि-घसीन(जच ४१२ स्तोतीनन्तयोरेव सनि ५१३३। लु ग्लोपे प्रत्यय-ढृतेम्‌ ४१४। खर विषिः स्वर द्वि्व्वचननिपित्तं कृते द्िव्वेचने ५६५ योऽनुबन्धोऽपयोगी ४३६ श्चिडिति शादयः ४३७। संप्रसारणं यहतोऽन्तस्थानिपितताः ४९८ भ्र पूरवे सभ््यच्चर गणः ४२३६ भ्रारलरे टद

ध्त्याख्याते अषमः पादैः सपाः

व्रथपः वादः ] इकर णम्‌ २३

कु८करणम्‌ पथमः पाद्‌ः।

१। सिद्धिरिज्वम्‌ ॒णानुबन्धे २। हन्तेस्तः ३। सेटोऽम- न्तस्यावपि-कपि-चपाम्‌ परत्ययलुकाञ्चानाम्‌ सव्वधा. तुकवच्छे ६। गुणः ७। के यगव्च योक्तवज्जम्‌ ८। जागुः दरत्यश्न्तृर व्योः गुशी क्त्वा सेडष्दादिन्चुधकुषष्ठिश- गुधपृदमरदवदवस प्रहा १० स्कन्दस्यन्द्रोः क्वा ९१। व्यज्ज- नदेव्यु पधस्यावोवा १२। तृषिष्षिकृशिवजञ्चिलुञिर्‌ ताञ्च ९३। थ- फान्तानाञ्चानुषङ्किन।म ९१४ जान्तनश्चामनियाम्‌ ९५ धीड- पूट-दश्ित्तिदखिदिपिदां निष्ठा सेट्‌॥ १६ मृषः त्षमायाम्‌ ९७। भावादिकम्बणोर्व्वोदूपधात्‌ १८। हदो हखः ९६ छदेर्पेस. पनूनूकिप्‌ सु २०। शींस्योपपदस्यानन्ययस्य खानुबन्धे २९। नापिनोऽन्पत्ययवच्चकखरस्य २२। हखारूषोन्मोऽन्तः २३। सयागदास्वूनां कारे २४। गिलेऽगिलस्य २५। उपसर्गादसुदूभ्या लभेः परागूभाठ्‌ खलघुमोः २६ भ्राडो यि २७। उपात्‌ पशंसा- याम्‌ २८। बा ति रात्रेः २९ पुरन्दरवाच॑यपसन्वसहद्विषन्त- पाश्च ३०। धातोस्तोऽन्तः पानुबन्धे ३९। भ्रो्दोद्रथां द्यः खरवत्‌ ३२। भियो; क्ये ३३ कृीङ्स्तदथं ३४ वेलेपोऽ- एतस्य ३५। योव्येञ्जनेऽये ३६ निष्ठं टीनः॥ ३७। नाल्वि- ष्यबाय्यान्तेतनुषु ३८। कषपुपूर्व्वोऽययपि २९ मीनात्यादिदा- दीनापा ४० तेरदीधिः ४१। निष्ठायाञ्च ४२। स्फायः स्फीः ४२। प्यायः पीः खङ्ग ।॥ ४४ शृतं पाके ४५ परस्त्यः संप्रसार- णम्‌ ४६ द्रवधनस्पकषयोः इयः ४७ प्रतेश्च ४८ वाभ्यवा- भ्याम्‌ ४६ नवेञ्योयपि ५०। व्येनश्च ५१ सम्परिभ्यां बा॥ ५२। तहोयेयन्त्यम्‌ ५२। वः ५४। धाप्योः ५५। ¶ूचमोपपाय। पुटि चागुरे ५६। छमोः शूरो पञ्चे ५७।

२४ कलापसुश्रम्‌। [ २यः पादुः

त्रि-व्यवि-पविस्वरि-त्वरापुपधायाः ॥५०। राह्लोप्यौ ५६। वनतित- नोत्यादि-प्रतिषिद्ध यं धुरि पञ्चपोऽच।तः ६० यपि ६१। बापः ६२। तिकि दीेश्च ६३। उन्देमनि ६४। घयीन्पेः ६५ स्यदो जवे ६६ रनजेर्भावकरणयोः ६७ बुषूपिनिणोश्च ६८। हैः खरेऽनिरि वा ६< यम-मन-तनगयां फो ७०। बिड. वनोरा ७१ घुटि खनिसनिजनाम्‌ ७२। ये वा ७३ सनस्ति ङि वा ७४। रफुरिस्फुल्योघञ्योतः ७५। इज्नकतेः क्ति ७६ धतिस्यतिमास्यां स्यगुणे ७७ वाच्छाशौः ७८। दधातेहिः ७६ चरफलोरुदस्य ८०। दद्दोऽधः ८१ खरादुपसर्गात्‌ तः ८२। यपि चादो जग्धिः ८३। घमलोधघलः ८४। क्तक्तवन्त्‌ निष्ठा १ति ङत्‌घु प्रथमः पाद्‌; समाप्तः

द्वितीयः पादः

८४ घातोः ८६ सप्म्युक्तयुपपदम्‌ ८७। तत्‌ भाङ्नाम चेव ८८। तस्य तेन समासः ८६। नान्ययेनान्‌पा ई० तृती- यादीनां वा ₹१। ठृत ६२ वाऽसरूपोऽच्याम €३। तन्या. नीयो ₹४ खराद्यः ६५। शङ्सिहिपवरगन्ताच ६६ श्रात- खनोरिच ‰७। यपरिपदिगदान्तनुपसगं €८। चरेराटिः चा- गुरो &६ परयावथवरय्याविक्र यगर््घानिरोपेषु ०० वञ्च करणे १०१। भ्रय्येः खापिवंश्ययोः १०२। उपसर्य्या काल्या प्रजने १०३। भ्रजय्य संगते १०४। नान्न वदः क्यप १०५। भावे मुवः १०६ हनस्त १०७। दम्‌-द-जुषीरशासुस्तुगुशं क्यप्‌ ९०८। दपधाचाक्ल पिदतेः १०६ भगोऽसंन्नायाम्‌ ११० ग्रहोऽपि-पतिभ्यां वा १११ पदप्द्ययोशच ११२। बो नीपू- सूभ्यां कस्कयुऽ्जयोः १९३। कृष्टपि-पजां बा ११४ सूर्य-₹-

३यः काद्‌. | कृतक्णम्‌ २५

ष्यान्यथ्याः क्त रि ११५। भिधोद्धधो नदे ११६ पुष्यसिध्यो न्तत ११७ युग्यं पत्रं \१८ कृ्ट-पच्यकुःप्ये संद्गायाम्‌ ११९। ऋूवर्शाज्यञ्जनान्ताद्‌ ्यश! ॥१२०। भ्रासु-यु-बपि-रपि-लपि- रपि-दमि-चमाञ्च १२१। उव्णादावहयके १२२। पापोमानसा- पिधेन्योः १२२। प्राडोर्नियोऽसम्पतानिययोः स्रवत्‌ १२४। सभ्विकुरडपः क्रतो १२१५। राजमरूयश्च १२६। सान्नाय्यनि- कार्यो हविरनिव।सयोः १२७। परिचायग्योपचाययावम्नो १२८ चिाप्रिचित्ये १२६ भ्रपावस्य। वा १३० ते कया: ९३१। युणतृचो १३२ भ्रच पचादिभ्यश्च १३३ नन््दियु : १३४। प्रहदिरशिन्‌ ॥१३५। नाम्युपधपीकृग ्ञां कः १३६॥ उपसगे चातो डः १२७ पेडटशिपाघ्राध्पः शः १३८ साहिसातिवेय्‌ देजिचेतिधारि. पारिलिम्पविन्दां चनुपसगं १२९। वा ज्वलादिदुनीभुबो शः १४० सपराडगे वः ९४९ श्रवे हसोः १४२। दिहिलिषिश्लि- पिश्वसिव्यध्यतोरश्यातां १४२३ ग्ेर्वा १४४ गेहेतक्‌ १४४५। शिल्पिनि इुष्‌ ९६६। गस्थकः॥ ९४७ रयु ट्‌ १४८। हः कालब्रोह्ोः १४६ भ्राश्धिष्यकः १५०। सखा साधुकारिणि ` ¬ एति हइत्‌घ्ु हितीयः पादः समाप्तः

. _ तृतीयः पादः।

१९ कमरयण्‌ ९५२ इवापश्च १५३। ्षीलिकापिभस्या चरिभ्यो शः १५४ भ्रातोऽनुपसर्गाव्‌ कः १५५ नान्न स्थश्च १४६ ठन्दश्षोकयोः परिमनापनुदोः १५७ प्र दाहः ९५८। सपि ख्यः १५६ गः एक्‌ १६० सुरासीध्योः पिषतेः १६१। इमोऽन्‌ बयोऽनुधमनयोः १६२ भ्राङि ताच्छील्ये 1६३ भहेश्च ९४ भयः प्रहरणे चादशदसूव्रयोः १६५। धनुदेरडत्सरुलाङ्गला- रकुशयषटतोमरष गर्वा शद स्तम्बकं यो रमिजपोः १६७। सङ्गायाम्‌ १६८ श्रीड्गेऽधिकरणे १६९ चरेषु;

२६ जावसुत्रम्‌ [ श्वः वव

१७० पुरोऽग्रतोऽग्रे षु सत्त: ९७१ पूर्वं कल्तरि १७२। ङमो हेतुताच्छीस्यानुलोम्येष्वशब्दश्ोककलहगाथावेरच।टुमूवरयन्वपदेषु १७२ तदाधायन्तानन्तकारवहुबाहहदिवाविभानिश्ापरभामाश्चिव्र- कतृ न।न्दीकिलिपिलिविबलिभक्तित्तेव्रजङ्धनुररःसंख्यास्चु १७४ भृतो कर्मशब्दे १७५ इ: स्तम्बशकृतोः १७६ हरते तिनाथयोः पञ्चौ ९७७ फलेपलरजःसु ग्रहेः १७८। देववातयो- रापेः १७६ भ्रात्योदरकुत्तिषु भजः खिः १८०। एजेः खश्‌ १८१। शुनीस्तनमुञ्जकूलास्य पुष्पेषु धेटः १८२। नाटीकरयुष्- पाणिनासिकासु ध्यश्च १८३ विध्वरुस्तिलेषु तुदः ९८४। भरसूययेग्रयोर चः १८५ लल्तारे तपः १८६ पितनखपरिमाणेषु पचः १८७। कूलयद्र, जोद्रहोः १८८ वहं लिहा लिहपरन्त- पेरस्पदाश्च १८९६ वदः खः प्रियवशयोः ॥१६०। सवेकूलाश्रकरीषेषु कषः ९६१ भयत्तिपेयषु इञः ९६२। सेपप्रियपद्रं ष्वण्‌ १६३ भावकरणयोस्तवारिते सुवः १९६४ नान्नि तुभृरनिषारि तपिदिपिसहां संह्नायाम्‌ ॥१६५। गपश्च १९६६ उरोविशयसोर- रविहौ १६७। डोऽसं्गायामपि १९८ विहङ्गतुरङ्युजङ्गाश्च १६६। श्रन्यतोऽपि २००। हन्तेः कयरयाश्चीगयोः २०१॥ श्रपाठ्‌ क्षतयसोः २०२। इपारश्ीषयोखिन्‌ २०२। टग्‌ लक्तरे जायापयोः २०४ भ्रमनुष्यकत्‌ केऽपि २०५। हस्तिबाहृक- पाटेषु शक्तो २०६ पाणिघयदधोौ शिर्षिनि २०७। नग्रपलित- परियान्धस्यूलसुमगादयं ष्वभूततदराब छः ख्युट्‌ करे २०८। युवः खिष्णएुखुकमो कत्त रि २०९६ भजो विर २१०। सह्ढन्दसि॥ २९१९ वहश्च २१२ ग्रनसि दश्च २१२ दृः को पश्च २९४। बिट्‌ कमिगपिखनिसनिजनाम्‌॥ २१५ न्वं इवतवबहुक्थशंसपुरोढा- क्ञावयजिभ्यो विण्‌ ॥२४६। श्र।तो मन्‌ निब्वनिव विचः ॥२१७। भन्ये. भ्योऽपि दृश्यन्ते २९८ किप्‌ २१९ वहे पञ्चम्या भ्र तेः २२० सशोऽनुदके २२९। प्रदोऽनश्नं २२२ कव्ये २२१।

छः पावः ] कश्पकर्णम्‌। ९७

ऋतिग्दधक्खग्‌दिगुष्णिदश्च २२४ सतमुद्विषइदुहयुजविदभिद्‌- एिदजिनीराजामुपसरगेऽपि २२४५। कमययुपमाने यदादौ द्शष्टक्‌ सङो २२६। नाम्न्यजतौ णिनिस्ताच्छोस्यं २२७ कतय्यु - पमाने १२८। व्रताभीच्शय)श्च २२९६ पनः पु वचाव्र २२०॥। छश्चात्मने २३१। करणेऽतीते यजः २३२। कपणि हनः कुत्सा- याम्‌ २३२। क्व्‌ ब्रह्मभ्र णरन्र षु २३५। कवः सुपुरयपापकम- मन्वर्देषु २३५। सोमे सुमः २३९। चेरग्नो २२७। विक्रिय इन्‌ कुत्सायाम २३८। दृशेः निप्‌॥ २३६ सहराह्नोयु धः २४०। कृजश्च २४१ सप्तपीपञचम्यन्ते जनडंः २४२ भ्न्यव्रापि २४२। निष्ठा २८४। इवनिप्‌ सुयजोः २४५ जीय्यतेरन्तन्‌ इति तष ततीयः पादः समाप्तः चतुथः पादः

२४६ सुकानो परोत्तावचच २४७। वत्त पाने शन्तडनश्चा- वपथमेकाधिकरशामन्तरितयोः २च८। लक्तणदेतलोः क्रियायाः २४६ वेतेः शन्त बेन्‌सुः २५० ्आनोऽजात्मने २९१। तस्या- सः २५२। भ्रानमोऽन्त भ्राने २५२ पूडः-यजोः शानङ. २५९। शक्तिवयस्ताच्छोस्ये। २५५ इङ धारिभ्यां शन्तृड.उन्रच्छे, २५६। दविषः श्रो २५७ सूम यह्षसंयोग २५८ भ्रहेः प्र्षसायाम्‌ ५५६। तच्छोलतद्धम्मेतवपाधुकारिष्वाङ्‌ : २६० तृन्‌ २६१। घ्राञ्यसंछृञभूसहिरुचिदरटधिचरिमजनापन्पेनापिष्णएुच _॥ २६२। पदि- पतिपचामुदि २६१ जियुबोः स्तुर्‌॥ २६४ म्लाम्ास्थात्तिपचि- परिपृजां स्नुः २६५ भ्रसिगषिधृषि्तिपां : २९६ श्षपायष्ठा- नां धिनि २६७। युजभजयुनद्िषदर हदुहदुषास्कोड़यजानुरुषाङ् यपास्यसरनजाभ्याङ्हनाञ्च र€८ सपि रजिपचिज्वरि- त्वराम्‌ २६९ बो विचकंत्थस्न्‌भुकषल षाम्‌ २७०। भर - पयब्दवसक्पाम्‌ २७१ परो सदहोः २७ क्तिपरटबदवादि- देरिभ्यो इण्‌ २७३। निन्दहिसलिक्चखादानेकस्वरबिनाश्चव्या-

२८ कलापसुत्रप्‌ [ ५ः वाद्‌

भाषासुयां बुम्‌ २७४ देविक्र. शोभोपसगे . २७५ ऋ.धिमरिद- चलिक्षब्दाथभ्यो पुः २७६ रुचादेश्च व्यज्जनादेः २७७ जुच - करम्यद्‌ द्रम्यखश्धिज्वलश्रुचलष(स)पतपदाम २७८। यान्तघरूद- दीपदी्ताम २७६ श॒-कमगपहनदृषभूस्थालषपतपदामुकम्‌ २८० डः भृत्तिलुरिटजल्पिकुद्रं षाकः २८१। भरं जुसुबोरिन्‌॥ २८२ जोनटत्तिविश्रिपरिभूवपाभ्यम।व्यथाञ्च २८३ दयिपतिग्दिस्प. दिश्रद्धातन्द्रानिद्राभ्य आलयः २८४ श्रदिसदिधेड.दासिभ्यो ₹ः॥ २८५ श्रदिषसां मरक २८६ पिदिभासि-भनजां घुरः २८ छिदिमिदिविदां कुरः २८८ जागुरूकः २८६ चेक्रीयिवान्तानां यनि नपिदनश्चिवदाप्‌ २९६० तस्य लुगचि २६१। ततो याते- व्वरः २६२ कसिपिसि[ष]मासीक्षस्थापयदाञ्च २६३। सृजी- शनघचां २५ २६४ गपस्त २६५ दीपिकम्प्यजसिहिसि- कमिस्मिनयां रः २६६ सनन्ताशंसिभित्तामुः २९७ विन्द २९८ भ्रादटव्णोपधालोपिनां किद्रः २६९ तृषिधृषिखयां नजिड. २०० वन्धोरारुः ३०१। भियोरकूलुको ३०२। हिवृभ्राजिरयुरवीभिसाम २०३। ति गपोदरं ३०४। मुबोडुवि- शं षु २०५। कम्भणि पेटः ३०६ नीद्‌पृश्षमुधुयुजस्च तुद- सिसिचपिहपतदन्‌श्ननहां करण २०७। हलशुकरयोः पुवः ३०८। भ्रचिलुभूमुखनिसहिचरिभ्य इतन ३०६ पुबः संद्नायाम्‌ ३१० ऋषिदवतयोः क्त रि ३११। मयानुबन्ध-पति-बुद्धिपुजार्थेभ्यः कः ४१२। ठशादयोः भूतेऽपि २९३ भविष्यति गम्यादयः ३१४। ुखतुमो क्रियायां क्रियार्थायाम्‌ ३९१५। माववाचिनश्च ३१६। कम्यणि चाश ३१७। भन्त्रानो स्यसंहिती शेषे इदि इत्छु चतुथे; पावः सम्राप्ठः | पञ्चमः पादः

११८ पदरुजविकस्पृणोर्चा घम्‌ ३९१६ ्-स्थिरष्याध्योः

३२० भावं ३२१ भ्रक्त रि कारके संह्ायाम्‌ ३२२। स्व

ध्रः वादः | कत्व रमम 2६

८त्‌ परिमा ३२३ स्ढाभ्याञ्च २२४ उपप रुवः १२२ सपि दृवः २०६ यद्र बोरदि ३२७ श्रिनोमूम्योऽचुपसग हस सतुशरभ्यां बो रे२६। सश्च पथनेऽशम्दे ३२०। चायह्‌ ३३९ छन्दो नानि ३३२ पद --सतुशरु्ु तः ॥२२०। नियोऽबो- दोः ३३४। निरभ्योः पृवोः ३२५॥ यहं सपि र्त्‌ वः २३६ उन्नयार्भिरः ३३७। किरो धान्ये ३८ नो रजः ३३९ सदि प्रि-पुवो २४० ग्रहेश्च ३५९ ग्रवन्योराक्रोशे ३४२। पर लिष्तायाम्‌ ३४२ समि मुष्टौ २४४ परो यज्ञं ३४। वाऽवे वर्पप्रतिबन्ये ३७४६ पर रश्मौ ३४७ घणिजाञ्च ३४८ हसो तेराच्छादने ३४६ भ्राङि रुप्लुवोः ३५० पर भुबोऽबह्गाने ३५१ चेस्तु हस्तादाने ३५२। शरीर निवासयोः कश्चादेः ३५२। सये चानोत्तराय्ः ३५४ परित्योनीणोच, ताभ्र षयोः ३५४ व्युपयोः क्तेः पर्याये ३५६। भ्रमिविधो भावे इनुण्‌ २५७। कम्येव्यतीहरे कियाय २३५८ स्वर-ट-ट-गपि-ग्रहामल्‌ ३५६। उपसर्गैः ३६०। नो ३६१। मदेः भरसमो हषे

६२। ग्यधिजपोश्ानुपसतगं ६२ खनहो्वां ३६४ ययः सन््युपविषु ३६ नो गदनदपटस््रनाम्‌ ३६६ कणो वीणा- थाच ३६७। पशः परिमाणे नित्यम्‌ २३६८ सयुदारजःप्रथुषु ३६६ ग्लहोऽततेषु ३७०। सत: प्रजने ३७१ हो हथाभ्युपनि- विषु ३७२। भ्राडिः युद्धं ३७३ भावेऽनुपसगेस्य ३७४। हन्तेषेधिश्च मूर्तो घनिश्च ३०६ परादग्हैकदेसे घम. १७७ भ्रन्तधनोद्धनौ दशात्याधानयोः॥ ३७८ करणेऽयो-विद्र षु ३७६ प्रौ दः ३८० नौ निमिते ३८९ समुदोगेण-पशंसयोः ३८२ उपात्‌ भराश्रय २३८३। स्तबेऽ्च ३८४) टवनुबन्धादथुः ३८५। इबनुबन्धास्तरिपक्‌ तेन निन्टे ३०६ याचिविच्छि भच्छियनिस्वप्रिततियतां नङ. ३८७ उपसगे दः किः इ८्८। कम्भगयधिकरणे ३८६ यां क्तिः ३६० सातिहेतियूति-

३० कलतापसुच्म्‌ [ दष्टः पाद

जृतयश्च ३६१ भावे पविगापास्थाभ्यः ३६२। व्रजयजोः; क्यष्‌ 3 समरजासनिसद निपतिक्षीङ सुविधटिचरिपनिभूृविणां सज्ञायाम्‌ ३६२ कखः श्च ३९५ सत्त यश्च ३६६। इछन ३६७ शंसिपत्थयादः ३६८ गुरोश्च निष्ठासेटः ३९९ षा-नुबन्धभिदादिभ्यत्वङ ४०० भीषिचिन्तिपनि- फथिकरूम्बिचर्भिस्पहितोलिदोलिमभ्यश्च ४०१। भ्रातश्चोपसगे ४०२ {पिश्रन्ध्यासिबन्दिविदिकारितन्तेभ्यो युः ४०३ कीर्चीषोः क्तिश्च ४०४। रोगाख्यायां बुञ्‌ ४०५। संन्नायां ४०६। पर्य्यायाद्णंषु ४०७। प्रभ्नाख्यानयोरिन्‌ बा ४०८ नज्य- न्याकरोक्षे ४०९६ कृययुटोऽन्यन्रापि ४१०। नपुसकं भवे क्तः ४१९१ युट्‌ ४९२। करणाधिकरणयोश्च ४१३। पु सि स्वायां घः ४१४ गो षर सञ्चरवहव्रजव्यजक्रमापणनिगमाश्च ४९५ भवेतच्ञोयेम्‌॥ ५९६ व्यञ्जना '८१७। उदङ्कोऽनुदके ४१८। जालपानायः ४९६ ईषद्‌ दुःसुषु ङच्छाषृच्छार्थषु खल्‌ ५२०। कतृ कमणोश्च मृमः ४२१। भ्रादृभ्यो यद्‌ द्रतिः ४२२। छ्चासुयुपिटश्षिधषिपषां वा ४२२। इच्छथष्वककलू केषु तुम ४२४ कालसमयवेलाश्चक्तययषु ४५। भ्रदेतो तृच. ४२६। क्कि त्याः ४२७। प्र ष्य।(तिसगेपाप्रकासषु ४२८ भराव इयकाषपणेयो णिन्‌ ४२६। तिक्तां संन्नायापाक्चिषि ४२०। धातुसम्बन्धे प्रत्ययाः

धति इव्घ्घु पञ्चमः पादः समाप्तः

षष्ट; पादः

४९१। भल रथोः परतिषधयोः क्त्वा बा ५१२। पड: ८३१। एककत्‌ कयोः पूवेकाल ४३८। परावरयोग ४३५। गाम्‌ चामोख्णये द्विच पदम ४३६। विभाष।्र पयपपूर्वेषु ४३७। कमरयाक्रोत्े रमः खमिन्‌॥ ४२८। खादो ४३६। भरन्वधेवङ्ग

घः वादः ] कतक रगम्‌। ३१

थपित्यसु सिद्धापरयोगश्चं ठ्‌ ४५० यथातथयोरमूयाप्रतिवचने ४४१। हो शम्‌ साकल्ये ४४२। यावति विन्दजीवोः ४४१। वर्पोदरयोः पूरेः ४४४। वधममाणो ऊभोपश्च वा ४५५। चलाय ्रोपेः॥ ५४६ निमूलसमूलयोः कषः ४४७। शुष्कच.णरुचेषु पिषः ड्य जीवि ग्रहेः ४४६। अकृते कमः ४५०। समूले हन्तेः ५५? करणे ४५२। हस्ताथं ग्रहवर्तिटताम्‌ ४५२ खां पुषः ४५४। स्नेहने पिषः ५५५। वन्धोऽधिकरणे ४५६। संहायां ४५७। कर्वररजीपुरूषयोनेक्षिबहिभ्याम्‌ भत उध्वं शुषिपूरोः ५४५६। कमणि चोपमाने ४६८ कषा- दिषु तैरेवानुपरयोगः ४६१ तृतीयायामुपदशेः ध६२। हिसार्था- चे ककमैकात्‌ ४६३ सप्तम्यां परमाणासन्योः ४९४। उपपीड- श्षकषश्च ४६५ श्रपादानि परोपसाणम्‌ ४६६ द्वितीयायां खाङ्ग 9 वे ४६८ परिङ्धिश्यमाने ८६ विश्चि¶तिषदि- स्कन्दं व्याप्यपानासेन्यमानयोः ४७०। वृष्यस्वोः क्रियान्तरे कालेषु ४७१ नाम्न्यादि्िग्रहोः *७२। कृगोऽव्ययेऽयये्ा- ख्यनि क्ल '७३। तियंच्यपवगं ४७४। खाङ्ग तसि ९७५ भुषस्तुष्णोपि ४७६। कतरि कृतः ५७७ भावक- पणः कृरक्तखलर्याः ४७८ भ्रादिकमेणि क्तः कतरि '४७६। गत्यथाकमक शछिषर.इस्यासव्सजनरुहजीय्ये तिभ्यश्च ४८० दास. गोध्नो सम्दाने ४८९। भोपादयोऽपादाने ५८२। ताभ्याष- पन्यत्रोशादयः ४८१ क्तोऽधिकरणे धोव्यगतिपर्थवसानाये भ्यः ८४ युबुखामनाकान्ताः ४८५। समासे भाषिन्यनयः क्वो यप्‌ ४८६। चजोः कगौ धुद्घानुबन्धयोः ४८७ न्यङ कादीनां हश्च पः ८्८। कवगां द्व्रज्यजाम्‌ ४८६ प्यशयावहयके ४६०। भवचविरुचियाचित्यजाम्‌ ४६१। बचोऽशब्दे ४९२ निपराभ्यां युजः शक्ये ४६३। युजोऽभ्न ४६४। भुजन्युब्जौ

: ४९ हगृहशहृततेषु समानस्य सः ४६२ इदमो

३२ कलापसूत्रम्‌ [ ६४ पादः

$8७। किम्‌ की ४६८1! अदोऽमुः ४९< भ्रा सवेनाम्नः॥ ५०० विष्वगदेवयोश्वान्त्यस्वरादेर्द्रयञ्चतो को ५०९। सहसनितः रसां सधिसपितिरयः ५०२। रुदेरषो बा॥ ५०३। मो नो धातोः॥ ५०४ वपोश्च ५०५। सरे धातुरनात ५०६। भर्तोशघसकख. रातापिद्‌ वनसो ५०७। गपहनबिद विशश वा ५०८। दाश्वान्‌ साहान्‌ पीदवांश्च ५०६! श्रुयवणेर्तां कानुबन्पे ५१०। घोष वस्योश्च कृति ५१९। वेषुसहलुभरूषविषां ति ५९२। रादि. भ्यश्च ५१३ स्वरतिसतिच्ुयत्युदनुबन्धाव्‌ ५९४ उदनुबन्ध पष्कि्ञां क्त्वि ५१५। जतव्रश्रोरिट्‌ ५१६। लुभो विमोहने ५९७। स्षुधिवसोश्च ।॥ ५१८। निष्ठायां ५९९६ पृषो ५२०। दीश्वीदनुबन्धवेटापपतिनिष्डुषोः ५२१ भ्रादनुबन्धाच्च ५२२। भावादिकमेणोर्वा ५२३ स्षुभिवाहिस्रनिध्वनिफणिकषि धुषा क्त ॒नेड मन्थभृद्यपनस्तपोऽनायापङ्गच्छा विशब्दनेषु ५२४। लम्नम्लिष्टविरिग्याः सक्ताविस्पषटस्वरेषु ५२५। परिषदश्टी भुः बलवतोः ५२६ सनिविभ्योऽद : ५२७। सापीप्येऽभेः ५२८। बा रुष्यमत्वर संभुपास्वनाम ५२९। हृषेलेषसु ५३०। दान्तः ान्तपृगादस्तस्पषटच्छमहप्ाश्च नन्ता: ५३१। राभिष्ठातो नोऽपभूः हिपदिख्याध्याभ्यः ५३२। दाद दस्य ५२२। भातोऽन्त. स्थासंयुक्तात्‌ ५३४। ल्वाधोदनुबन्धाष ५६३५। व्रश्च: च॥ ५३६ सेर्दर्धात्‌ ५३७ श्योऽस्पक्ञे ५३८ भ्रनपादानेऽनचेः ४३९ भ्रविजिगोषायां दिवः ५८० दोघ्राजोन्दनुद बिन्दां वा ५४९ स्तो्षिपचां पक्वाः ५८२ वा परस्त्यो पः ५४३। निर्वाणोऽवाते ५५५ भित्तशविच्ताः श्चकलाधमशंभोगेषु ५४५। भरनुपसर्गात फुल्चीबटाघ्लाधाः ५४९ भ्रवर्शादटो इद्धः शति घीमश्महामहोपाध्यायनकालयायनकृतेषु कृत बहलः ०1९ समरात्तः

अथ ्रीदुभैसिहविरचितदृत्तिसहितं

कातन्तम

~

सन्धिवृत्तिः प्रथमः पादुः गरेक्षाय नपः देवदेवं भणम्यादो सवेद्ग' सवदरिनम कातन्दस्य प्रवद्यापि व्याख्यानं श्चावेवर्धिकम्‌

१। सिद्धो वणसमाम्नायः

सिद्धः खल्नु वर्णानां समान्नायो वेदितस्यः, वुनरम्यथोपदेष्ब्य हयः लिख शब्द.ऽज्ञ नित्यार्थो निष्पन्नाः प्रजिदधार्थो वा। यथा तिमा शम्‌, सिखमन्नम्‌, काम्विल्यः सिद इति वलां अकार- इयः, हेषा समान्यः पाठक्रमः

२। तब चतुदेशादौ खराः तस्मिग्वणे सप्राञ्ञायविषये चादौ ये वतुदंश वर्णास्ते स्वरसा मदन्ति अप्राध्देउञ्द्श्चुलस््र्पेओओो। यथाञुक्यये

लृकारो ऽस्ति तथा गीर्घोऽप्यस्तीति मतम्‌ शवर प्रदेलाः--“ख- रोऽव्णैवजो नामी" इत्येवमादयः

३। दश्च समानाः

तसिपन्बणैसमान्नायदिष्ये आदौ ये दशा वर्यास्ते समाग््तच्ा

मश्म्ति।भजञाप्हैउङऊश्च श्च द्द्‌ द्र समानव्रदेशाः--“समाबः स्ये दीर्घो मवति परथ रोषम्‌" (स्येवपादुयः ५५

३४ कातन्ते [ शमः पाद;

तेषां दो द्वावन्योन्यस्य सवर्णो तेषामेव दशानां यो दो हौ षो ताषम्योभ्यस्य सवयसो मवतः प्रथाद्ैष्ऊक्च्छल्‌ लः तेषां प्रये व्वर्यर्थम्‌, तेन हस्वयोदैयोदींसयोश्च मवला सिदधेति सवयोच्रदेशाः--' समानः सय दीर्घो भरति परश्च लोपम्‌" शत्येवमादयः पूर्वो हखः हयोद्ैयाः सवयक्ंशयोर्यो यः पूर्वो षयाः हस्वसंक्षो मवति। प्रद्उश्च ट्‌ हस्वप्रदेशः-- “स्वरो इस्षो नवुंसके'' ६रयेबमादयः।

परो दीधः॥

हयोद्योः चषणसं्योर्यो यः परो थः दीषेसंक्चो मवति धा रेञश्छु र््ः। हस्वो लघुदीं्धो गुररिष्युषार्णवशाद्गम्यते वथा संयोगे सति द्ूस्वोऽपि गुडः, गुरुमतो ऽचच्छ शति वञजनाच्च दौषः प्दशाः- “रारे नोपं स्वरश्च पूर्वो दीर्धः" (त्येवमादयः

७। खरोऽवणवर्जो नामी

भवयवजेहवर नामिका मवति। ब्डश्ऋल्द्धधर्ये भो ज। नामिप्देशाः=“नामिपयो रम्‌" शट्येवपराद्यः

एकारादीनि सन्ध्यक्षराणि

पकारादीनि स्वर्नामानि सग्य्यद्वरारि मन्ति चव्देमोधथयोौ। सन्ध्य छरप्दश ^ सभ्न्यश्चरे छः” (व्येवमादयः

९। कादीनि व्यञ्जनानि

ककरादोनि दकारपय्वेम्तानि व्यर्ज्रमसंक्चकानि मवन्ति। क्ल

गबङ् चद्धजमःब रठडदव तथयद्धन वकवम

यरलक्ष शबसह। व्यल्जअजनप्रदेशाः--“प्यलट्जनमस्वरं परं ब्य नयत्‌" ¶त्यबमव्यः

१४ षाः ] सन्धिवूततिः ३५ १०। ते वगौः पञ्च पञ्च पञ्च

ते डादयो मावतसाना वर्णाः पञ्च पञ्च भूत्वा पवते वगेसंक्षा भषन्ति कखगधघ शद्ुजफमञृ रठडदण तथद् धन ककव म। व्मपरदेराः- वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोषाः" इ्वेवपादयः

११। वगणां प्रथमद्वितीयाः राषसाश्राघोषाः वर्णाणां प्रथमहधितीया ष्णाः शाषसाश्चाघोषसक्। भवन्ति चद्रठतथपकशषस। अघोषप्रहेशाः-“अधोषे प्रथमः हत्येष परादयः

१२। घोषवन्तोऽन्ये भअघोवेम्था येऽग्येऽश्रशिष्टा गाद्यस्ते घोषवत्‌क्तक्चा मवन्ति। भषङ् अमन ङडहण दधन बमम यरत्तव घोष वदेशाः- “घोषवति लोपम्‌” शस्येवमादयः १३। अनुनासिका इञजणनमाः ङ्घणन {त्यते वणां अनुनासिकसंहा मवन्ति अनुनालि- क्यदेशाः-- धुड्‌ व्यज्जनमनम्तः स्थानु नासिकम्‌" £त्येवमाकयः १४। अन्तःखा यरलवा यरल {त्वेते वया मन्तःस्यारसंष्ा मन्ति अम्तःख्ाप्रदेशाः- इव्णैद्य जाग्तः ख्या पक्षगेपरस्याधयी?” शव्येषमाष्यः १५। उष्माणः शषसहा शष स्येते वणां उष्मसंक्षा मवन्ति शिति शावयः शनि पुनकेषुर्तक्ा पताः पृवांयायेप्रसिद्धा यम्बथा इद शाप्यन्ते

१६। अः इति विसजेनीयः

भकार इदो्छारथायेः ':" इति कमरीस्तनयुगाकृतिकषयो बिस

काते [ शवः कद

नीयसंक्लो मवति वि सजनोयग्रदेशाः--"“वितज्ञनीगथेद्धे वा छम्‌ हत्वेषमादयः

१७। क८ इति जिह्वामूलीयः ककार इदो्चारथार्थः। ">. ' ति रज्ाङतिवे्शो जिह मूरीवर्सष भवति जिहामूटीयप्रदेश।ः -'“क लय जिहामूलीयं वा” श्टयेव- मावः १८ पइत्युपष्मानीयः पकार श्दोश्चारणाथः ' इति गजकुम्माङ्‌ तिथे तधा नीव संक्षा भषति उप्यानीय पवेश: पफयोरुपध्मानीय का” शस्व परादयः

१२। अं इयनुखारः ध्रार पवो्ारणायेः। (० (ति विम्दुमात्रो कोऽ्नुख्छास्सक्षो भवति यनुखार प्रदेरा(ः-- “भो ऽनुलार व्यञ्जन येवमादयः २०। पूरवपरयोर्थोपलग्धो पदम्‌

पूषैपरथोः 9रृतिषिमस्योर्थोपङभ्बौ सत्यां समुदयः कशसंक्ो मवति तेऽ, यञ्जन्ते ऽत्र उदरुग्िप्रदशे विमस्वस्न्‌। दव प्रदेशाः - दद्‌) ८4र' एदान्ते रोदव्र करः? (ट्वेक्नदयः 4

२१। व्यञ्जनमसरं परं वर्णं नयेत्‌

व्यञ्जन परं वयै न्येत्‌ नतु खरम्‌, भ्यञ्जनमश्वकु स्वर; श्वय राते हि। तद्रर््ति, बद़त्र > खनि, & ^< पौरशीति योग वा दस्वात्‌ वसवदपमेतत्‌

२२ अनतिक्रमयन्विश्छेषयेत्‌

वान संघटतम्‌ सिलिकन भन तिक्ष्रयन्विन्ौवयेय्‌ , तरिघटये- दिश्वयेः वेयाश्र +, उचङः तमोाहार्योञय योग

२५: पादः ] सन्धिकृततिः +

२२३। रोकोपचाराद्‌ ग्रहणसिद्धिः

गठोकानाघ्रुपचारो भ्यवहा:;) तस्मादज्जुकस्यापि प्रहश्चस्य सिचि धदितभ्येति। निपाताध्ययोपसगरकारकाक्षसस्यानोपाद्यः। क्था धरया ६ति गगरस्यापि सा, पञ्चाला वरणा {ति जनपवस्यापि, १अ- ज्ञा वरणा इति योगो इध्यते सक्ासमारवात्‌ हरीतक्यः कचानीवि फति०१पि किया श्रत्तिः। एवम्रन्येऽपि संहाशब्डा शव तद्धिता लेशतः सिद्धा:ः। खलति वनानीति तेषां वनानामेकव चन।म्तमेक्र नाम शष्दानामेकार्थऽपि लिङ्गवचनयमेःः। यथा- गपो जलम्‌, दागः कलत्र भार्येति वेदिका जौकिकहञश्च ये यथोक्ता स्तथेव ते निर्णीता्थस्तु धिक्षिया रोकातवापसब्रहः

६ति दौगसिदां श्रसौ सन्धौ प्रथपः वाद्‌: समाप्तः

२४। समानः सवर्णे दीधों भवति परश्च रोपम्‌

समानरसंकको षये : सवो परे वर्धो भवति परश्च लोपमाप्ते | दण्डाग्रम्‌, सागता, दधीदम्‌, नदीहते, मघुदकम्‌ , वधूम्‌, पितृषपः, दकारः कलृकारेण टोतृ ङकार इति वक्तव्यम्‌ सदान्पणमश्चताद्‌ पि दी्ःलमानात्सषयस्य लोपायेम्‌ , तेन-बृत्ञाः

२५। अवणं वर्णे पवयो ध्वे पर पमैवति परश्च लोपमापथते वम्र्यो सवयौ- प्रहणम्‌ तवेहा, सेयम्‌ खकाराधिकारोऽनुकतसमुषया्ः, तेन - कचितूरवोऽपि लुप्यते,-! जीवा, छङ्गल षा, मनस ईबा- मनीवा

२६। उवे

भयो उवद परे प्या भवति परश्च नोपमा वचते तशेहनन्‌ गङ्कोद्प्‌ |

कातन्त्र [ देवः पादः

२७। ऋवर्णे अर्‌ अकी ुषर्यो परे अभेवति परश्चलोपमाव्यते तकारः, सक. रेण ऋण प्रवस्तन घटसतर कम्वर शानामृणे कखिद्रो ऽपि दीधेता,- | छणा्यम्‌ , प्राणभित्वेषमादयः। ऋते तृतीयासमासे, शीतेन | इतः -शीतासेः परनि घातोरुपससगेस्य--प्राङेति नामघातोर्वा- ` प्राव मीयति, प्रषमीयति

२८ खृवर्णे अर्‌ अवयो ल्वर्म परे अस्मवति वरश्च लोवमापद्यते। तर्कः. सहरि डपस्ेस्य वा लृति धातोरलो दीर्षैः,--उपाङ्क्ारीयति इपर्कारीयति

२९। एकारे एे एेकारे |

अवी पकारे रेकरि परे पेर्मषति परश्च लोपमाप्ते तवेषा, दैन््रौ ' अकाराधिकारात्‌ कचित्यूवोऽपि घुष्यते पव बानियोभे,- भेव, इदेव नियो तु-भयेव गर्ह, इटैव निष्ठ खव्याित्वमीरे. रियोरपि वव्यम्‌,- स्वैरम्‌ , खयै ए, |

३०। ओकारे ओकारे ्‌

अवयो ओकारे ओकारे परे ओमवति पर्श टोषवचते। ` तवोदनम, सौपगवी चका गाधिकारादुप तगाषयंलोपो धातोरेकोतोः,- प्रृलवति, परोखति ¦ ्योधस्योन--ढपेति, उपेधते नामधातोर्षा ~ `; इपेकीयति, उवेकीयति, श्वेषधीयति, प्रोषधीयति भ्मो्ठोरवोः सम्राते , वा-दिम्बोषठः, बिभ्बो्ठः | स्थकोतुः, रथूलौतुः समा इति किमि! हे छात्रों पक्ष्य, अथोतु पश्य प्नोमि नित्यम्‌, - चयोम्‌ , सोमिलय- वोयत्‌ ह्तस्योत्वमूहिभ्यम्‌ -अस्तौहिणी मेना प्रस्योदेष्योश्च, - रोढृ, भौदिः श्वेष्ययोरे कोषस्यादवाद्‌ः- तरवः . मेष्यः रवेस्तु- प्रेष, परेष्यः

गेयः पादः ¡ सन्थिषृततिः ३६ ३१। इवर्णो यमसव्णे परो ोप्यः

{वर्यो यमापचतेऽक्तवये परोनोप्यः द्भ्य, जयषा ईवणे इति किम्‌ पचति भरसवयो इति म्‌ दधि

३२। वमुवणेः वर्या बपरापद्यते सवय परा ठो८वः मध्वत्र, वध्वाः नप्‌ ३२ रमृवणैः

ऋवर्णो रभ) पद्यतेऽत्वर्णे परो लोष्यः। पित्रः, कथः

३४। ठम्टृवणेः ल्णो लमापय्ते सवय परो लोप्यः। लबुक्श्, डारृतिः ३५। अय्‌ दकारो भ्‌ मवतिन परो शोष्यः नयति, अच्नये ३६। आय्‌ पकार भाय्‌ मवतिऽ सय परो लोत्यः नायकः, रायेश्तरो ३२७। अव्‌ ओकारो भष्‌ भवतिरक्वर्ये परो लोत्यः वन्‌, ए२वोतुः ३८ आद्‌ ओकार ध्याष्‌ भवति ऽत्षर्णे परो लोव्यः।. गावौ, गावः। एतेषु वितन्धिः पृथगयागश्च स्पष्टाः, विवस्षितखथ सन्िर्मवति-~

वाजिनम्‌ गोऽ जिनमिति स्वरे विभाषा गवाक्षः, गवेन्दर इति निष्व- मद्रवणागमः॥

४७ क्यतन्न [ श्यः पक्क

३९ अदीनां यवलोपः पद्यन्ते नवा रोपे तु प्रतिः

ध्य इत्येवमादीनां पदान्ते वसेमरानानां यवयोरेपो मवषवि बा। छोपे तु ५ङ्तिः मावो भवति आहुः, तयन्ुः तद्या भआसतनम्‌, तद्याधासनम्‌ प२ दह, पर विह जसा ईन्दु, श्रलाविभ्वुः अयादी- नामितिकिम्‌ ? दध्यत्र, मर्वत्र पदान्त इति किम्‌? नयनम्‌ , नायकः, लावकः

४०। एदोत्परः पदान्ते छोपमकारः पदो द्धर्थां परोऽ खारः पदान्ते वत्तेमानो लोपमः पथते तेऽत्र, परो. ऽ्र। पद्ाद्धयामिति जिम्‌ तावन्न पकभ्तत्रहथे पदान्ताधिकाद तिष्स्ययम्‌ , तेभ~--चितम्‌, स्तुतम्‌

४१। न्‌ ्यञ्जने खराः स्थेयाः

खलु व्यञ्जने पर वराः संधानोया मकन्ति देवीगरहम्‌ , पटुः हस्तम्‌ , मातुभयडनम्‌ , जते पद्मम्‌ , रेधुतिः, वायो गतिः, नौयाभम्‌। नभा निरि्टमनिलयम्‌, तेन- प्यम्‌, गभ्यूविः, थण्डमाने सङञेयम्‌

ति दौगे्ि्या बलौ सश्धौ दवितीयः पादः समाप्तः

४२। शोदन्ता निपाताः खरे श्रकृटा दन्ता निपाता पभ्राद्च केवलता, स्वरे परे चङ्या विद्ठन्ति। नो भत्र, अहो नाश्चय्यैम्‌, अथो पत्रम्‌, भयेहि, द्द पय, चिष्ठ, पव क्रि मभ्यसे, चवं जु तक्‌ रषरिति किमि१ नवा ड। अन्त्रहयमकारादीर्ना केवलार्थम, वैन-चेतीतीह, नन्विति वेति त्रिाता इतिक्मि पर इद, पटविह रंषतुः, उषतुः, टतुः

४३ द्विवचनमनो

द्विव बन यद्नोभूत ततस्र पर प्रत्या तिष्ठति ओक रङ्पं परि.

धथ; पादः] सम्धिबृत्तिः। ४१

ज्य खपाण्वरं प्रा्मिल्ययेः। प्री पतो, ष्ट्रमो, शाक्ते पते, राले एमे दिषदनमिति किम्‌! चिन्धच्र। पयुदासः क्रिम्‌ अयज्राव ्वावाम्‌ , देवयोरत्र ्ननोभूतमिति क्रिम्‌ तावत्र

४४ बहुवचनममी इवखने यदभीरूपं तत्‌ स्वरे परे प्रत्या तिष्ठति अमी अश्वाः, अमी पडकः बहूव दनमिति कमि अम्यत्र। अमीरूपमिति किम्‌ व्याह;

४५। अनुपदिष्टाश्च दे खाक्षरल्मान्ञायश्रिषये व्यक्त्व। नोपदिष्ट जाया तु खरस डितः प्ठयुतास्ते वरे परे धङ्त्या ति्ठन्ति अगच्छं भ) देवदत्त भशर, तिष्ठ भो यश्द्स शद दृराह्वाने गाने रोदने प्ुतास्ते जाकतः लिला, इति दौम सिधा वत्तौ पसण्धो तृतीयः पादः समाप्तः

४६ वर्गप्रथमाः पदान्ताः खरघोषवत्यु तृतीयान्‌

वगेप्रथमाः पदान्ताः स्वर घोषषत्छु तृतीयानाप््न्ते वागक्र, वङ्गण्डुन्ति वगेप्रथमा इति किम्‌ ? मव नाह पदान्ता ईति किम्‌ शकनीयम्‌ स्वरघोषवसस्िति किम्‌ ? वाक्‌ पूताः, षर्‌कुषैष्ति

४७। पञ्चमे पञ्चमास्तृतीयान्न वा वगेप्रथमा; पद्‌।न्ता; पञ्चमे परे पञ्चमानापथन्ते वुतीयान्नषा। वाङ्मती, षागती षरमुलानि, षड्‌ मुखानि तन्नयनम्‌ , तद्नयनम्‌, तरिष्टुर्परिनोति, तिष्टुष मिनाति पदान्ते धुरा प्रथमे सति-दशन्नय - नम्‌, इानयुन्नथो वा | व्यवखितविभाषया प्रत्ययपश्चते निर्यं पञ्चमो मवाबामु,---दाङ्पयम्‌, यन्पाक्रम्‌ पि

४२ कातन्ने [ धयः पाद्‌,

७८ वरग॑प्रथमेभ्यः रकारः स्वरयवरपरःछकारं नवा॥

वगो प्रथमेभ्यः पदान्तेभ्यः परः शकारः श्वरयवरपरश्छकार मा पदचते वा वाक्दुरः, षाक्शुरः षटू्याप्राः, षटशयामाः तश्छूवेतम्‌, तच्चषश्वेलम्‌ विष्टुष् तम्‌, शिष्टुएशतम्‌ ! बरैप्रथमेभ्य इति किम्‌ ! प्राङ्‌ शेते स्वरयरपर शति किम्‌ ? वाक्‌न्छदणः, तद्धश्मशानम्‌ लाञुनातिङेप्वपीच्डधन््यन्ये

४९ तेभ्य एव हकारः पूरवंचतुर्थं वा तेभ्य एव वगेप्रथमेभ्यः पद्‌न्तेभ्यः परो दकारः पुवैचतुथेमाप्यते नधा वागधीनः, वारदीनः। धञ्फलौ, यज्ञदलौ षड्डद्ानि, षड्‌- हजानि तद्धितम्‌, तदुहितम्‌ ककुक्माखः, ककुवहासः हकार इति किम्‌ वत्कतम्‌। तेभ्योप्रहयं स्वर्यवर्पर निवृरयर्थम्‌ , तेन-~-वाग ध्लादयति ! एवेति वृतीयमतभ्यवच्ठेदार्थम्‌

५० पररूपं तकारो रचयवर्गेषु तकारः पद्‌ग्तो लटथवर्भेषु परतः परङ्पमापथते तच्छनाति, तश्चरति, तच्दु।द्यति, वञ्जयति, तजम्हा तयति, वष्चघकारेण, तदी कते, तट करेण, ठडीनम्‌ , तङ्ढौकते, वगणकारेण पदान्ते धुरा प्रथते सति--वञ्जयः, दणिला, शानभुटोकनमिति जटथवर्नष्विति ममि ! तल्‌ पथति

५१ चशे॥

त्कारः पद्‌/न्तः परे चमापचते तचग्छदणः, वशद्रमशानम्‌ भअक्धतव एसे वचनमिदम्‌

५२। णना दस्वोपधाः स्वरे द्विः

ङणानाः पदान्ता इष्वोापधाः स्वरे परे दिमेवम्ति कङ्ङज, सुग.

थैः पादः ] सन्िवुखिः ४३

इणत्र, पथश्नत्र उना एति किम्‌ ज्रिमत पदान्ता इचि किमि! वृत्रहणौ इस्योपथा इति किमि प्राङास्ते

५३। नोऽन्तश्चखयोः शकारमनुस्वारपूवंम्‌

नकारः पदान्तश्चद्धयो; परयोः शकार मापद्यतेऽनुस्वारपूवेम्‌

मर्वाश्चरति, मरशशढदयति, भवांस्व्यवते, मर्षांश्छयति व्यवस्थित -

वासरणाद्‌ प्रशाञ्चरति, पवमुलरत्रापि तथाम्तो विर्िरिति, तेन- त्वभ्वश्सि

५४ टटयोः षकारम्‌ क1र; पदान्तटटयोः परयोः षकार मापद्यते ऽचस्वारपृत्म्‌ म्वा छीकते, भवा करेण +

५५ तथयोः सकारम्‌ नकारः पदान तस्तथयोः परयोः सकारमापद्यतेऽनुस्वारपूषैम्‌ भवांस्तरति, मवस्थुडति पुर्राक्षिरः, पुरखननम्‌, पुधोरः, पुश. म्‌, पुष्टिम, सुवुश्चर्ति वुः सोऽशिख्यघोषविषये संयोगान्तलोप- स्यानित्यरात्‌ यथा प्राप्ततेव भरशिरीति किम्‌ चैसर ५६। ठे रम्‌ नकारः पदाण्तो ठे परे जमापचतेऽनुस्वारहीनम्‌ मर्वोल्त्लनाति, भवांह्िलति कारहीनत्वादयुनासिकम्‌ ५७ जद्चजराकारेषु जकारम्‌ नकारः पदान्तो अमर शशरेषु परतो बजह्ारमापचते भवार ज्-

यति, मवार्काषयति, भवाश्चथकृारेण, मवाश्चरोते। पदमध्ये टव गादेश इति जमभषु अहारविधानम्‌॥

५८ रि न्वौ वा॥

नकारः पदाम्तः शि परे नजो वा प्राप्नोति अकारं वा॒मवाभूष्डुरः,

४४ | 1(. | [ भमः पाद्‌,

मवाच्छशुरः, भधाश्नथुरः, कु वैव्न्वद्ुरः, कुवैश्च्‌शुरः, कुषेशशुरः, प्ररान्चच्ुयनम, प्रशा ञ्छशयनम्‌, परशाञ्चशयनम्‌ णत्व गत्व चन ल्यात्‌, अनुस्वारो वगान्हश्च स्यादेष वात्र सपुश्चये

५९। उटणपरस्तु णकारम्‌ इदण(: परे ऽस्मादिति इदशपरः इदण परो नकारा जमपाद्यवे भरागडोनम्‌, मवारढोकते. भवषाण्णकारिणथ तुशब्दो वानिषुलय्थैः

६०। मोऽनुस्वारं प्यञ्जने पकारः पुनरन्ता व्यञ्जने परेऽनुस्वारभार्थतते त्वं यासि, त्व रप्रसे मन्त {ति क्कम्‌ गम्यते धजुस्वार इति संक्षापुेको विधिर. नियः, वेन-सश्राट्‌, स्रजो

६१। वर्गे तद्रगपञ्मं बा अन्तोऽनुस्वाणे वग परे तदगैपञ्चमं वापद्यते। स्वङ्कुतेषि, वं करोषि त्वञ्चरसि, त्वं चरसि पुम्याम्‌, पुःम्याम्‌ बरी इति स्मि! त्व जुनासि इति दोगैसिद्यां वृत्तो सन्धौ चतुथः पादः समाप्तः

६२ विसजंनीयश्रे ठे वा म्‌

विस्तजजनीयश्च वा दे वा परे शमापचते। कश्चरति कशड्वादयति ६२।टेेवाषम्‌॥ षिसजनीयष्टे ष। ठेवा परे षपापद्ते | कोकते, कद्ठकारेण। प्रत्येक वात्र सपुष्ये वाढाववाघार्थः ६४।तेथेवासम्‌॥

विसजनीयस्तेधा ये वा परे सम्पदे) कस्लरति, कस्थुहति कारस्करादय ईति संहशग्१। लाहतः सिद्धाः

षः पादः | सन्धिवृत्तिः ६५ कखयोजिह्यामूटीये वा

विसजनीयः कलय: परयोनिहामुलीवमापथते व। क) करोति, कः करोति। # >+; खनति, कः नति

६६ पफयोरुपभ्मानीयं वा विक्ठ्जनीयः पदयोः वरयोखष्छमानीयमपद्ते बा पथति, इः पचति ०्फलति, कः फलति उयवस्थितविमाषयाघोचे रिरे शादयः पुरषः टसरकः, वातः क्लौमम्‌, अद्धिः घ्वातम्‌

६७ होषेसेवावा पररूपम्‌ विस्तञनीयःशोष।चेवासेवा परे परङ्पमाप्दयतेन वा| करोः ते, &: शेते कषषगडः, कः षडः करताचुः, कः साघुः चरता निद्यकरणाद्‌ विसज्जनीयादेशस्याघोषे प्रथमो स्यात्‌, कश्चरतीलयादि- व्वप्येदम्‌ ६८ उमकारयोम्ये

दयोरकारयोमेभ्ये विसजेनीय उमपद्यते कोऽत्र, कोऽथेः पुनरः रेति श्परङतिः ¶ति परत्वाद्रेकः स्यात्‌

६९ अधोषवतोभ

द्यक।रघोषवतोमेष्ये षिसजनीय उमः पदयते ॐ) गच्ति, शो धावति भघोषकवतोरिति किम्‌ ?७: हेते

७०। अपरो लोप्योऽन्यस्वरे यं वा

अकारारपरो विस्जंनीयो जोप्यो मवति उक्तादन्यस्वरे ये वाप्यते १६, कयिह उपरि, कयुपरि। प्रपर इतिक्षिमि अच्निरश। वात्र समुच्चये हषत्स्पृष्टनरोऽश्र यकारः

७१। आभोभ्यामेवमेव स्वरे

जकारमोशब्वार्यां परो विसजेनीय पवमेव भवति स्वरे परे

४६ कातन्त्र [ ध्रः पाह

हेवा आहुः देवायाहुः भो भत्र, मोयत्र मो शत्वामश््रणोकारोपलददं के चित्‌-मगो द्यत्र, मगोयत्र रघो भश्च, अघोयश्र द्मादीषतूष्यृहतः श्यो कारादीषतुस्पृष्टवरोऽत्र यकारः पवमेवम्रहण' निद्यलोपनिष साथेम्‌

७२ घोषवति लोपम्‌

क्लाकारमोशब्दाभ्यां परो विक्तजजनीयो। लोपप्र।पद्यते घोषवति ररे देषा गताः, भो यासि, मगो वह, श्रधो यज्ज। लोप्र्णं तैति

निवुत्यथम्‌

७३। नामिपरो रम्‌

नामिनः परो विक्चज्जनीयो रथापथते निश्येच्चः घुपीः, षुदुः। ड्ग्य वचनमिकरम्‌ ,

७४ घोषवतस्वरपरः नामिनः परो विसओ्नीयो शोषवतुखवश्परो रमापते भग्नि- चकति, अच्निरत्र, पटुषैदति, पटर घोषकद्स्वश्पर इति किमि अप्र शेते

७५। रप्रकृतिरनामिपरोऽपि

रेफपङ्तिविसजेनोयो नामिनः परोऽनामिनः परोऽपि घोववतसव परोऽघोववतूस्वरेऽपि रमापते गीपैतिः, गीः पति, घूपैतिः, प} पतिर्वा स्वग्वोषवतोनिध्यम्‌- पिदश, पित्यातः अरेकव्हृतिष्पि- हे प्रचेता राजन, हे प्रेतो राजन्निति वा उषबुणः भहोऽरेके- ना पति), अहगेण-, अहरत रके तु-द्रशेरात्रम्‌, भदहोकपमः, अरहो म्तरं साम

७६ एषसपरो व्यञ्जने रोप्यः पवसाम्शां पसे विक्तज्जनीयो क्ोप्यो मवति गन्गे दरे ०4

तोम शमः पावः ] सन्धि सिः। ७७

अरति, टीकते, धष शेते, पचति परस्वाप्वुर्वान्‌ बाघते प्रप्य. विकाश्‌ , स्वहपश्रहणादा--पषहः करोति, लकः करोति अनेषो गण्ठरुति भसौ गच्छति अकि नञ्समासे स्यात्‌

७७। विसर्जनीयलोपे पुनः सन्धिः वि तञ्जनीशलोपे कृते पुनः सन्धिने मवति भश्वरोपे तु मवध्येव इद्‌, देवा श्राहुः) भो भत्र विसञ्जनीयाधिकरे पूनविसजनीब-

प्रह्युत्तर त्र विसजजनीयाधिकारनिवृच्यर्थम, तेम--पष च्ठत्रेय, दि- मा: सिद्धः

७८। रो रे छोपं स्वरश्च पूर्वो दीधः

शो रे परे छोदम्रापद्यते, स्वर्श पूर्वो दीर्घो मवति अग्नी रथेन, पुना रात्रिः, उश रोति

७९ द्विभाव स्वरपरङर्छकारः सरा्यरश्छकारो दिम मापते वृक्षच्छाया, श्च्छति, अष्यधि- कारादीर्घाह्पदान्तादा-ङकूरीच्काया, कुरीद्काया अ'ङ्माभ्यां नियम - प्ाष्ठाया, माच्ददत्‌ इति दोगतिद्यां वु सन्धो पञ्चमः पादः समाप्तः

गब कर्दरिदिक्

अथ चतुष्टयवृत्तिः नामघकरणम्‌

१। धातुविभक्तिवजमथंव्िगम्‌ प्रथो ऽमिधेयम जातुषिभक्तिवज्ञप्ैवधिङ्गसंं मवति बक्षः, इृणदम्‌, मारी, डिरथः, राजञपुरषः, ओपगवः, कारकः घातुविभकि- वमिति क्षम्‌ प्रहन्‌ , वृत्तान्‌ र्थवदिति किम्‌! वृ ति छश्क्‌

वमे$रशो माभूत्‌, राजञनियुन्मसषचनस्य , लिङ्गपदेशाः -“शिङ्गा ग्तनक्ारस्य" ईस्येषमादयः

४८ क। तन्त्र [ नाम दाह

२। तस्मात्परा विभक्तयः तस्मादर्थं रतो लिङ्ग(त्पराः स्य(दयो विभक्तयो मवन्ति। सि, भो, अस.। अम्‌, ओ, शत्त.। टा, भ्याप्‌ , मिस.। ङ, भ्याम्‌, भ्यक्त। ङसि, स्थाम्‌, भ्ल ङ्त , जोस., चाप्‌ ` ङि, ग्रो , छुप. , इशत्‌ , दश्‌, टशदौ, शदः हशश्म्‌ , शदो, शवः शद्‌, दश ` द्रषाम्‌, दशद्धिरिव्यादि वं कुमारो, कुमार्यो, कूमाय्येः खरम, खट.ये, खर.याः भर्धेस्य विमञअजनादिमकतय इति

३। पञ्चादौ धुद्‌ स्यादरीनामादौ पञ्च धनानि पुट संक्ृकानि भवन्ति। सि, गरौ, अस, अम्‌, भौ धुर प्रवेशः "घुटि वासंबुखो"' इत्येवमाद्यः

४। जसरसौ नपुसके |

नपु किङ्ग जस.शसौ घुट संकटको भवतः सामानि तिष्ठन्ति | सामानि पश्य नपुं तके जसेवघुडिति नियमाद्‌ -वारिणी, जतुनी `

५। जआमन्विते सिः संबुद्धिः सिद स्यामिमुख्यकूरणमामन्तरितम्‌। तस्सिनर्ये विहितः सिः संब्ुदि ` शष मवति हे अम ! हे वृत्त ! सबुदिप्रेशाः-“सक्ुखौ खः, दधयेष- भमादयः

आगम उदनुबन्धः स्वरादन्यात्परः वहलिप्रत्यययोर नुपघाती आगमः भागम ढदनुशभ्यो शव्या सशत्र; परिभाष्यते पद्मानि, पयांसि भागम शति कमि! चिद्यः त्वान्‌ उद्नुबभ्च ध।गमरस्य लिङ्गम्‌

७। तृतीयादौ तु परादिः भागम उद्‌नुव्म्धस्तृतीयादौ विमक्तौ परादिरमवति। सर्वस्य, स्वेषाम्‌ , वृत्ताम्‌ तुशब्वस्तुतीयाथ धिक्षार निकूरपथ;

नात १अः पावः ] यतुश्यवुसति; ७९

हदुदभिः इडार उकार श्चान्निष्ंह्ो मवति धच्निम्‌, पद्म्‌ (दुदिति किम्‌ ! वेताग्यम्‌ , यवल्वम्‌ अभ्रिष्देशाः -“अन्नेरमो हारः ह्यव पाद्यः

९। हदत्‌ स्यास्यो नदी

१दृदिलयेष' रूाख्यौ नदी इक्तौ भवतः नये, वष्वै तपर कर्णमतम्देहाथम स्ञ्याख्याधिति क्रिम्‌ ? सेनान्ये, ववस्वे 1 नदीव.

देशा“ नद्या पे श्रात्ताकाम्‌"' इयेवप्राद्य।

१०।अआश्रद्धा॥ आकारो यः स््याख्यः शदाष'क्षा मवति भचा, माला। खयाख्य इति किम्‌ कीलालपाः धज प्रदेशाः- "धाया, सिल. पम्‌" स्येव पाद्यः

११। अन्त्यात्पूषे उपधा

लिद्गस धतोर्वान्तयाद्गाद्यः पूर्वो षयोः उपधासक्ो मवति रा अ्न्‌-प्ङारः, भिदु--दकारः, वुत्‌-पृकारः उपधावरदेशाः-''द्स्यो- पधाया दीघो बुदिनामिनामिनि चरे," इत्येवमादयः

१२। व्यञ्जनानोऽनुषद्धः छिङ्गस्य धातोर्वानस्याक््यञजनाद्यः पूर्वं नकारः सोऽनुषङ्गसंशो मवति विदुषः, भस्यते इति किम्‌ ऊभ्याम्‌ अनषङ्गप्रदेशाः-- "ध्र नुषङ्गधाक्कर्चेत्‌ ' ¶त्येवभ।वयः

१२। पुड्‌ व्यञ्जनपनन्त स्थानुनासिकम्‌ अम्तस्थानुनासिकवजितं श्यरूतनं धुर्‌संक्षं भषति पयाति, पपकत अण्तव्थानुनासिकव जेमिति सिम्‌ ? चत्वारि, भमंस्त घुद्‌- परदशा '-““घुर्च घुरि" ¶्येषमाव्‌य, 9

| 1.11 [ नात्र अ; शद

१४। अकारो दीर्घं घोषवति द्यकारो जिङ्गाम्तो घोषति विभक्तौ दीधपापथते। आभ्याम्‌ बुसाय, वुत्ता वाम्‌ घोषञतीति किम्‌ ? षुः

१५। जसि

अद्रो लिङ्गान्तो जसि परे दीधेचावचते खा; अष्छारे लोपे

प्रापि वचनम्‌

१६। शसि सस्य चनः॥

द्यकारो लिङ्गान्तः शति परे दीधमापथते, सस्य नो मवति। `

बुन्लान्‌ स्याधयधिकारः क्रिम्‌ ? दपशः

१७ अकारे रोपम्‌

विभक्तौ लिङ्गस्थाकारो शोषपमापद्यते, अकारे सामान्ये ब्दम्‌, युत्‌, यः, सः, इपराना

१८ भिसेस्‌ वा

अकारान्तरादिङ्गात्परः भिस पेस्‌ वा मवति। वृत्तिः धाशण्टः वच्चान्तरं सूचयति- पस रेस. वा पेस्करणाद्ति जरसे रिति केचिद्‌

१९। घुटि बहुत्वे त्वे

|

1

9

९.

अश्नारो लिङ्गःन्तो बहुत्वे धुरि परे दकारो अवति पदु, वृ्तम्यः।

परस्वादेत्व' स्यात्‌ धुटीति किम्‌ ? पृक्षालाय तुशष्डो विजावानि

वुरयर्थं; २०। ओसि भकरो लिङ्गाग्त भोसि परे एकारो भवति बृयोे : २१। इसिरात्‌

धकाराण्तालिङ्गत्परो ङसिर्‌ आ।द मवति वृ्तात्‌ दौर्षोशचार- शादतिज्जरसात्‌॥

नाम १मः पादः ] चलुषटयशृततिः ५१ २२। हस्‌ स्यः

अकाराण्ताहिङ्गात्परो त्त. स्यो भवति चृक्तस्य

२३। इन

अकारान्तालि्गात्परटा ध्नो भवति वृच्चेण येनेति सिदे ईनो- श।रणमप्रत इन पत्र तेन--द्रतिज्जरसिन कुलेन पृथरायोगोा वाक्लादवोध्नाथैः

२४। डेय्यैः

भ्रकाराम्ताटिङ्गास्परस्थ वचनस्य अदैशो भवति वृद्धाय

२५ स्मे सवेनाम्नः

अकाराश्तात्सर्वेनानज्ञो रिङ्गत्परस्य ङ्व चनस्य स्मेमैवति सवैस्मे, विश्वस सर्देषां नामेति किम्‌ ? विभ्वा नाम कथित्‌, विष्वमतिक्रा- श्वा विश्वाय, भति दिभ्वाय तीयादा वक्तव्यम्‌ - द्वितीयके, दिती- या तृनीयसि, तृतीयाय कि वरक्त्वनाम ? सर्वं विश्व उम इमय न्य प्रम्यतर ६तर इतर इतम दत्व नेम स्म सिम पुवांपरावर द्तिणाच्तर्पराघराणि व्यवस्थायमतसंक्षायाम्‌, खमहातिधनास्या- याम्‌, भ्न्तरं बदिर्यो गोपसं यानयोः, वृत्‌ वयद्‌ तद यद्‌ एतद्‌ अदस एवम्‌ किम्‌ एह हि युष्मद्‌ अस्मद. मवम्तः २६। इतिः स्मात्‌ जक।र।१तारतवेनाम्नो लिङ्गापपरा सिः साद्धशति व्वैखात्‌, किथलात्‌ अकारान्तादिति किम्‌ ? मवतः २७। डि; समिर भक्षारम्तारतवेनान्ना लिङ्गतो किः; सिन्मवति सवस, विश्वसन्‌ सरदेषां नामेति क्म्‌ ! समे देशे यज्जति २८। विभाष्यते पवादेः

पृश देगेषारशयोङेसिङ्थ। स्याने सातुसिनौ विमाष्येते प्रा

५२ कतित [ भाम श्मः पादः

विभाषा पुषैस्मात्‌, पुवात्‌। पूर्वस्मिन्‌, पूर्वे तीयाढ्वा वक्तव्यम्‌ द्वितीयस्मात्‌, दितीयात्‌, द्वितीयस्मिन्‌, द्वितीये ठृतीयस्मात्‌, तृतीया, ठृतीयस्मिन्‌, तृतीये

२९ सुरामि सवेतः॥

अकषारान्तारसवनाम्नो सिङ्गाह्सर्वत आमि परे सुरागमो मवति।

सर्देषाम्‌, फिवषामू, याताम्‌, तासाम्‌ इङारः परादि खये; प्रति

पदोकतग्रहणात्‌--रक्ाम्‌, युवाम्‌

३०। जसु सव इः

द्म काराम्तात्ववनाम्ना लिङ्गातारो अजस्र सवै दमषति सर्वे, विष्वे। :

अकारान्तदितिकिम्‌! सर्वाः

३१। अत्पादेवां

्स्ददेगेशास्परो जघ. सवे इमेवति षा अल्पे, अल्पाः, प्रथमे, प्रथमाः इमव ६ति नित्यः भाषायाम्‌ अषप प्रथम शर तय अवं कतिपय नेम भरे पृवौदयश्च

२२९ इन्द्रस्या

बन्ढस्य,च सवनाम्ना रिङ्गद्कारान्ताव्परो अस. कषवं मेवेति

वा कतरकतमे, कतरक तपा: ठन््कवमे, दन्द तमः

३२। नान्यत्‌ सावैनामिकम्‌ चकारोऽनुवसैते दन्दरश्यस्य सर्वनाम्नो लिङ्गस्योखमण्यक

सवेनामिष्' काय्यै मवति पूर्वापराव पूर्वावयत्‌ दक्तियोच- ने ^

३४। तृतीयासमासे

दृ्ीयावाः समसेऽलतमाल्ञे ोकमन्यश्च सार्बनाचिक्त काय्यत मति माखेन पूर्वाय, माल्लपूर्वाय मासेनावरः), माल्ताबराः।

नपर ११; पादः | चतुष्टयवुतिः ५५६

ध्तःव।रत्थैनामेव समासे दद स्पदक्‌-त्वयक्राङ्तम्‌, मय हृतम्‌ ३५। बहु्रीदी बहवीहौ समासे सार्वनामिक्क काय्यै भवति तस्वत्कपितको, प्रकपिवृश- भक्‌ स्यात्‌ वलाग्तरवसनान्तराः-अप्रधानादेव हरण्डख्याश्च तिषा स्यात्‌

३६। दिरां वा दिशां बहवीहौ समासे सार्वनामिक्र काय्यै मवति शा) उक्र पूरवस्ये, इत्तरपुक्षाये। दिशां वहनोधाविति ज्म? द्ञिणपूर्घायें ुग्धाये २७। श्रद्धायाः सिर्खोपम्‌ धचासंहकार्परः सिरो प्मापदयते। भा, माला। भयाय इति मि! कीलारपाः। लिरदिति कृते जरा अरस. स्यात्‌ ¦

३८ रौसोरे

रौसोः परयोः भद्धाया पत्वं मवति तुलया, तुल्योः `

३९ सम्बुद्धो भ्रदायाः सम्बुखो चेत्वं मवति हे धे ! हे महे |

४०। इखोऽम्बाथांनाम्‌ धर्पथनां भयासंहक्षानां सम्बुखो हस्वो भवति दे ञ्श | हे जक्ष ! प्रव्म्बा्थानामिति सिच ह्व रति संकापूर्वकस्वारघुखार्धम्‌ बहुम्वरत्वाहनङग्रत। स्यात्‌-हे म्बे ¡ हे भम्बाते | हे भर्क्कि।

४१। ओरिम्‌

भायाः पर ओौरीमाप्ते ध्ये | माहे दधेः क्रिम्‌ १? अरसी एति केचित्‌

५७ कातम्ते | नान शमः पादः

४२ उवन्ति ये यास्‌ यार्‌ याम्‌

भद्धायाः पराणि ङवन्ति वचनानिये यास. यास यामिति यथः संख्यं भवन्ति मालये, मान्नायाः, मालायाः, मालायाम्‌

४३ सर्व॑नाभ्नस्तु ससो दखपुवांश्च सवैनाक्ञः धद्धायाः पराणि इयन्ति वखनानिये याश्च. यास. यामिति यथासंख्यं सह सुना भव्न्ति दस्वपूर्वाश्च उद्‌ युबन्बः परारित्थार्थः सबैश्य, सवैस्याः. सवैस्याः, सवेस्याम्‌ तुशब्दः वाग भाधिकारनिवुस्यथैः

४४ दितीयातृतीयाभ्यां वा

धप्रति विभाषा दिकीयातृतीयार्भ्या पाशि वन्ति वखभानिवे यात्.याक्ष. यामिति यथाक्ख्यं सह सुना मवन्ति इदवपू्रश्न दिवीयस्ये, द्वितीयाये तृतीयस्यै, ठृतीयये तीय।दति षिद्धे हती. थाठ्तीयास्पामिति सायम्‌

४५। नया भास्‌ आस्‌ आम्‌ नदी्कृक्वात्पराि ङवन्ति वचनानिपे भातत. भाज. आमिति यथासंख्य मवन्ति। वाब स्मय्येते। नये, गद्याः, नद्याः, नचम्‌। वध्वे, वभ्तराः, वध्वाः, वध्वाम्‌

४६। सम्बुद्धो इखः नयाः सम्बुखो इस्वे। मवति हे नदि, हे बधु नचा इति रिषि हे प्रामदीः, हे खरपृ ४७ अमरासोरादिर्छोपम्‌

नद्याः परयोरमगशसोरदिर्लोरमाव्यते। नकम्‌, नदवौः। बधूम्‌, अभूः

भप १मः पावः | खतुश्यवृत्तिः ५५

४८ ईैकारान्तात्सिः नदीसंदङकारान्तात्परः सिर्कोपमापद्यते नदी, मही इकारो.ऽश्तो यस्मादिति किम्‌ लद्मीः ४९ व्यञ्जनाच ध्यञ्जनसह्ञात्परः लिर्लोपमापथते वाक्‌, तडित्‌ सयोगाम्तलोषे सिद्धं चेत्‌ नादेुटो लोपः श्यात्‌ शिङ्ग चानुवरौते

५०। अग्नरमौकारः प्ररि सन्नकषारपरोऽमोऽङारो लोपमापदते अभ्निम, पटम्‌, बुदिम्‌, धतुम्‌

५१। ओकारः पूवम्‌ अग्नेः पर ओंह्ारः पुव छरमापद्ते। अश्री, षट्‌, बुद्धी, घेनू

५२। शसोऽकारः सश्र नोऽखियाम्‌ अग्नेः परः शसोऽ गः पूवेस्वरमापथते, सश्च नो भवति भलि थाम्‌ भप्नीन्‌ , दन्‌ भसखियामिति किमि ! बुदी; घेनूः

५२।यना॥ अगे: परस्य टावखनस्य नादैशो मवति अद्नियाम्‌। द्ग्निना, पटना भसियामिति किम्‌ ! बुद्धयः, धेन्वा

५४। अदोऽयुश्र

भदसोऽपुरादेशे भवति टाब्भस्य नादेशः अलियाम्‌ धधा भल्ियामिति क्किम्‌ भमुया

५५ हरेदुरोजसि

लिङ्गस्य एद्‌ मवति $रोष् जसि परे भश्नवः, पटवः, बुद्धयः धेनः

५६ क।ततते [ माम १४ पाहः

५६ सम्बुद्धो संबुद्धौ लिङ्गस्य ररेद्धवति शरोश्च। हे भगे! हे षेनो!. अमेः सम्बुद्ावियङ्-हे नदि! हे षधघु। ५७। ङ्यि परतो लिङ्गस्य ररेद्रवति उरोश्च। श्मञ्चये, पबे, बडे धेगवे ईत्यविकृतनिरदशात्‌- बु ये, चेन्वे

५८ इसिडसोररोपरच

अमेः प२स्य ङसिङत्ोरकारस्य जोपो मथति हरेद्धवति उरो द्मभ्नेञ, भग्तेः, घनाः, धेनोः

५९ गोश्च गोशब्दारपरस्य ङलसिङूसोरप्य ङोपो मवति गोः, गोः ६०। डिरौ सपः भपनिस्कातयरो ङि; सद पूरयेय स्वरेण प्नौमेवति अप्नौ, वेनो ६१ ससखिपलयोदिः सज्जिपतिभ्यां परो कितै्मवति। सख्यौ, पत्यौ पुङ्गव कपूवेनिवुरथथम्‌ ६२। इसिडसोरुमः॥ सख्िपतिभ्धां दरो ङलिङ्कलोरक।८ उव्रावयते सख्युः सख्युः, पध्युः, ९व्युः अप्रहय यथासंक्यनिवुर्वयैम्‌

६३। ऋदन्तात्सपुषेः शशन्तादिङ्गत्परो कसिङ्लोरका९ उमापते सह पूर्वेन स्वरे पितु, पितुर, मादुः, मातुः श्श्न्तादिति छम्‌ ? स्त्रो धातोः

६४। सो सिरोपर्च

ऋदन्तस्य लिङ्गस्य भा मवति सो परे सिलोषश्च दिता, मासा

एना ~क जकन = ^ > =“ न्ष

नाम रमः पादः ] अधुश्यवृसिः #

६५। अग्निवच्छति शवन्तस्य टिङ्गस्थाग्नकद्भवति शति परे पितृन्‌ सत्रास्त्रिया- मिति भ्रतिपेषात्‌--मातृः॥

६६ अँ क्दन्तस्य लिङ्गस्य अवति परे पितरि, मातरि। योगविमा- गात्‌ पितश्स्तपेयामास ६७ धुटि श्दम्वस्य लिङ्गस्य प्रभवति घुटि परे पितरौ, पितरः घुटीति किम्‌ ! पितृन्‌ पृथग्योग उस्तरायेः ६८ धातोस्तृशब्दस्यार धातोविहितस्य वृशब्शूस्य ऋत आ्मेषति धुरि परे श्ररोऽववाद्‌;। कर्तारो, सारः। धाताविदितस्येति क्रिम्‌ यातसै, यातरः-यत कन्दश्च तृराष्ण्स्येति किम्‌ ? ननान्दरौ, भनाग्द्रः नमि नम्दैः। शुेश्तुन्‌ घुरि स्वरियां नास्त्योणादिकतवाव्‌ कोष्ठा, कोष्टरौ--तृचा सिम्‌ शक्दौ तु-तृजश्तस्य तुनन्तस्य प्रयोगः। कोषटन्‌, कष्टम्‌ कोष्ट, कोष्डुना दत्येवमादयः ६९। खक्लादीनां सखश्लादीरनां चूत पामेषति घुरि परे शतारे, नत्तासै। खसा शाघनेष्टा रद्रा लतां तयेक्च होता पोता प्रशास्ता जरो खसादयः स्मृताः

७०। सम्बुद्धो अदन्तस्य लिङ्गस्य सम्बुदधावार ध्याच भवति भर्थाद्रेष हे कशेः हे स्तः॥ ७१। इखनदीश्रद्धाभ्यः सिर्लोपम्‌

हलनदीभद्धास्यः परः संबुद्धिः सिरलोपमापथते ¦ हे बृश्च |

षातन् [ भाम शम वाद

दे ¦ हेचेनो) दे नदि)! दहे वधु! हेभटे! मे! सम्बुखिरिति किम्‌ वृकः नदीधदाप्रहणसमु्तरायैमि्ाये

७२। आमि नुः हृश्वनदोधरदाभ्यः पर आमि परे जुरागमो भवति वृह्ाकप्‌, अप्नीनाम्‌, षेनूनाम्‌, नदीनाम्‌, षष्ुनाम्‌, धडानामः मारानाम्‌ भडा- सहवरितस्थामो प्रहणाद्वा-- नद्याम; युवाम्‌

७३ त्रेख्यश्च बेस्बयादेशो मवति नुगगमन्व पामि परे त्रयायाम, वन्न यालाप्‌ ७9 | चतुरः | चत्वार. ्यतस्य ध्यामि परे नुरागमो मधति चतुम्‌ चर धानादेव अतिचतुराम्‌ ७५। सख्यायाः ष्णान्तायाः संख्यायाः षक्ारनकारान्ताया घ्मात्रि परे चुरागमो मवति,

षणाम्‌, पल्वानाम्‌। चयन्त्रहणाद्‌ भूतपृषेनान्ताया अपि--प्र्ः नाम्‌ संख्याय। इति क्रिम्‌ ? विप्र षाम्‌, यज्वनाम्‌

७६। कतेश्च जसृरासोटै्‌

कते; संख्याया वषङारनकारान्तायाध्व जस शसोद्वुग्मवति कति, कति, वट धर. पर्य, पर्व

७७ नियो डिराम्‌

नियः परे ङिरम्‌ मवति नियाम्‌, प्रामययम्‌

इति दोगेसिष्या वृतो नानि चतुष्टये प्रथमः पाद्‌ः खमराप्तः +

लाम रयः पदः | चतुष्टयवुल्तिः। ५५९

७८ सखिष्टादावागनिः सलिस्यः सखिष्ठादरौ स्वरे नाधिर्मवति सख्या, सख्ये

७९। पतिरसमासे वतिश्यः पतिष्टादौ स्वरे नाञ्निर्मवति भ्रलमाे। पला, पत्ये द्रक्षपाक्त £ति किप्‌? नरपतिना

८०। शली नदीवत्‌ ङ्गी शढ््‌ा नवी पवि पिमक्तौ हेलि! सिय, क्रीणाम्‌ | विकृत्पमपि बधते |

८१ स्रास्यावियुयो वामि रूथाख्या वियुव स्थानाकामि परे नदीवद्धवतो का श्रीणाम्‌, भिषाम्‌, प्रयाम, म्रषाम्‌ स्त्यास्याविति किम { यवृक्रियाम्‌, टप धाम्‌ ८२ इस्वश्र स्वति हस धदुदेव रूयासख्यचियुव स्यानो शख ङयति परे नदीधद्बतो वा बुख्च , बुद्धये चेग्वे, घेनवे भि, भिये भु, भुवे पट वै, पटवे ख्विये वेति केचित्‌ ङवतीति कमिह भीः, हैच्र;। अप्र सिद्धसुपमेथमिति [ि

८३ नपुंसकात्‌ स्यमोखोपो तदुक्तम्‌ नपु सकङिङ्गातपरयोः स्यमोलोपो मवति तदुक्त काय्यै भवति पथः, पयः तत्‌, तत्‌ छुसल्ि, शुसलि नपु"तकादिति किम्‌ ! चुपवा गोः ८४। अक्रादसम्बुद्धो युश्र भकारान्ताचनवु तडलिङ्ग त्पत्योः स्यमो्लोपौ भवति पुरागमश्य भसब्बुदधौ ङदडम्‌, अतिभरस भसम्बुदधाविति किम्‌ हे कुर

६१ 1311 [ भाम रवः पा

८५। अन्यादेस्तु तुः अन्पदे्मणान्नपु सकलिङ्गात्परयोः स्थमोर्लोपो भति तुशगप्च | , ध्मम्यत्‌, भन्यतरत्‌, इतरत्‌, कतरत्‌, कतमत्‌ तुश ऽकश्बुदिनिः

वृस्यथेः हे अन्यत्‌

८६। ओंरीम्‌

स्वैस्माल्लपु सकलिङ्ाश्पर श्योरोमापद्ते कुयडे, पयसी ८७। जस्रासोः शिः

सर्वस्माश्नपु' तक लिङ्ग रपर्यो जैस शसोः स्थाने शिभवति पर्चति पयांसि

८८ धुटस्वराद्‌ धुरि नुः॥ |

घुर पृ्ैः खरात्परो नवु'सक्लिङ्खस्य घुरि परे जुरागमो मवति। | परयांसि, पश्रनि, छुकसैणि, सुसखस्लीनि कथं छक जि, गोमन्त, | सखुवन्ति ? धुटो भ्यकहिततरात्‌ गोर्ड्क्षीति धुड तित्वाददोषः। बहूजि, वहर्जीति वा वक्तव्यम्‌ |

वि ८९। नामिनः खरे नाम््न्ान्नपु जिङ्ग।त्‌ स्वरे परे जुशगमो मवति। षारिखी | वारिणे नामिनः सवर (तिरि? कुलयोः॥ | |

९० अय्थिदधिसद्ध्यक्ष्णामन्नन्तष्टादो ब्राम्यन्तानां नपु'सश्लिङ्कानापस्थ्यादोनां रादौ सवरेऽग्तोऽन्‌ मवति अस्थ्ना, दघ्ना, सक्थ्ना, अद्णा, अत्यस्थ्ता, हतिदन्रा कान्य अकारोच्चारणं पिम्‌ धस्थ्नि, पस्थनि घः स्यात्‌ ९१। भाषितपुस्कं पुवद्रा भआषितवुस्कं नाम्वन्तः नवुसक्लिङ्ग' रादौ स्वरे पु'वद्वति व| | कतरा, कतना केन मृशते, मूदुते वलया भावितयुसकमिति

जापर रथः वः | चतुषटथवृसिः ६१

किम्‌ वारिणे नाम्यन्तमिति सिम्‌ ? सोमपेन कुततेन नवु'सकमिति किम्‌ कस्याण्ये मावितपुस्कोऽ्थं हति क्तम्‌ पोल्युने फनाय

९२ दीधेमामि सनौ नाम्यन्त' लिङ्क सनावामि परे दीधैमापद्यते अग्नीनाम्‌ , धेनू नाम, इवयाम्‌ सनोप्रह्यपुत्त पथेमिह इते स्वागमे दीर्घाय ९३। नान्तस्य चोपधाया: नाश्तद्य लिङ्कस्योपधाप दोर्घो भवति सनावापमि परे वञ्चनाम्‌, सानाम्‌ सनाविति किम्‌ ? वम्मेणाम्‌

९४। धुटि चासम्बुद्धो नान्तस्य लिङ्गस्योषधाया दीर्घो मधति घुटि परे भसम्बुयो राज्ञा, राजानौ, सामानि नान्तस्येति किम्‌ जनम्‌, जनौ भस मबुखाषिति किम्‌ ? हे राजन्‌ | |

९५ सान्तमहतोनोपधायाः

सान्तमहण्त्‌ त्येतयोनेकारस्यापधाया वीर्घो मवति धुख्यसम्बुयो भयान , मर्यासो, महान्‌, महान्तो भसम्बुखाविति किम्‌ ? हे चयन, हे महन्‌ सान्वश्येति किम्‌? दसम्‌ , सौ महतः सादयर्य्याह्‌ धातोनं स्य(त्‌-युहिन्‌ , सदिसौ

९६ अपरञ्च दयप इर्येस्य नोपधाया भनोपधायाश्च दीर्घो नवति घुख्यसम्बुखौ दाषः, स्वाम्पि, तडागानि भसम्बुखाविति किमि हे च्यर्‌

९७ अन्त्वसन्तस्य चाधातोः सौ धन्तु भस. इत्येवमन्तस्याधातो, छतस्यातः सावसम्ुखो दोषों भवति सवान, गोमाग, पुभोताः। दुस्यपि-दीर्घादो निदाघः

६२ क। ततत्र [ नाम र्वः पादः

अारोरिति किमि पिण्ड्रः, च्मैवः। असम्बुखाषिति किम्‌! छुभोतः

९८ इ्हर्पूषास्यम्णां शो इन्‌ देन्‌ पुषन्‌ अय्यैमन्‌ व्येतेषासुपधाया दीर्घो भवति शौ सौ परे असम्बुदो सखुदगडानि, सुश्त्रहाणि, सुपूषाणि, स्श्रयेप्राणि। यड, वृत्रहा, पुषा, प्रय्यमा असम्बुखाविति किम्‌ १। हे इरिन्‌ शौ स्ावेवेति नियमात्‌- गिडनो, बहशो, पूषणो, पर्यमणौ पाः देष हन इपधाया दीरषात्‌ क्िपि दौधेः॥

९९ उदानः पुरुदशोऽनेहसां सावनन्तः उशनस. पुख्व्‌ शस. अनेदस. ईत्येषाप्न्तोऽन्‌ भवति तावसम्बुयौ | छशना, पुख्यैशा, अनेहा भसभ्बुदाविति किमि? हे उशनः, हे पु देशः, हे अनेहः दे उशनन्‌, उशन नओऽनिष्यवात्‌ भका? हसथः १०० सुख्युर्च

सख्युरभ्तोऽत्‌ मधति सावसंबुदो सश्वा प्मखंबुखाविति क्म्‌ १। है सखे

१०१ घुटि ते

सख्युरभ्त पेमैवति घुरि परे सक्ञायौ, सखायः। सश्षायम्‌, सञ्ञायो धुटीति किम्‌ सखीन तुशष्द्‌ डचरश्रासनुदिनिवूस्ययेः +

१०२। दिव उद्‌ ग्यञ्जने विषो बहारस्य खद्‌ मति ष्यरजने परे चभ्याम्‌ , षु, दुगत, दुर्वम्‌ ये स्यत्‌-दिभ्यम्‌

१०३। सो

दिषो कारस्य सोमेति सौ परे यौः, दे यौः

नमि रयः पावः ] धतुषटपवूसिः। ६३

१०४ वाम्या दिको वकारस्य भा मवति वा अमि परे। चम्‌, विषम्‌, ्रति- चाम्‌, अतिदिवम्‌

१०५। युजेरसमासे नुटि युजिरः क्िषन्तस्यासमासे नुवति घुटि परे युङ्‌, युडजो, युञ्जः असमान इ्ति क्षम्‌ ? भ्रश्वयुकत

१०६ अभ्यस्तादन्तिरनकारः यमभ्यस्तं जस्ादिश्चति वक्ष्यति अभ्यस्तात्परोऽन्तिरनकार्को मवति घुरि परे। ववत्‌ , दधत्‌ , अक्तत्‌, आाप्रत्‌ भभ्यस्तादिति किम्‌ लिन्‌

१०७। वा नपुसके भम्यस्तात्परोऽम्तिर्नकारको मधति वा नपुंसके घुरि परे व्दति, दृदग्ति जाप्रति, जाप्रन्ति कुलानि

१०८॥। तुदभादिभ्य ईैकारे तुङ्‌ श्यदण्तो.ऽनुक्रियते तुदादिभ्यः परोऽन्तिरनकारको मवति वा ईकारे परे। तुदती, तुदन्तो स्वी, तुदती, तुदभ्ती के भाती,

माण्वी स्त्री माती, मान्ती कते तुदभादिभ्य इति जनिम्‌ रजन्ती, दीग्यग्ती

१०९। हनेर्हषिरुपधारोपे

दनेरपधाय। लोपे कृते हेः स्थाने पिभकति बृष्न बुजघ्ना। उपथालोप {ति किम्‌ ? बृत्रह्यति

११०। गोरो घुरि

गोघक्स्य प्नौमेवति घुटि परे। गोः, गादौ, गाबः। गोधटीति षम्‌ हे चिश्रगो हे चिन्रगवः

. कातन्ज [ नाम र्थः शाद्‌;

१११। अम्रासोरा

गाकष्दस्यान्त भआमवति अमशसोः परयोः गाम्‌, गाः दीष किम्‌ पुंसि सियाम्‌ आद्‌ भा स्यात्‌

११२। पन्थिमन्थुयुक्षीणां सो

` ¶थ्यादीनामन्त द्या भषति सो परे। पन्था, हे पन्थाः। मण्याः हे मण्थाः | आमुश्षाः हे आसुक्षाः

११३। अनन्तो टि

पथ्यादीनामम्तोऽन्‌ मवति घुरि परे। पश्यानौ, मश्वानौ, शमु लायो

११४। अघुदस्वरे रोपम्‌

एथ्पादीनापन्ताऽघुटस्वरे लोपमापचते पथः, पथा मथः, प्रधा आयुशः, ्चसु्ाः

११५ व्यञ्जने चेषां निः

वतो पथ्यद्रीनाप घुट्‌ रं व्वञ्जने निर्छोपमापथयते। पथः वयथिः, पथवति मथः, मयिङः, मथयति। पथिभ्याम्‌, पयित्वम्‌। भथिभ्पाम्‌, मयित्वम्‌ पवां प्रहयपघुद्खरभ्यञजनमात्रे निर्लोशार्थम्‌, तेन -पथिगतः, पथ्युसमः मयिगतः, मथ्युखमः

११६। अनुषगश्चाकुभेत्‌

क्ुश्य (श भूज्वेदिति तुप्तधिमक्तिकं पदम्‌ अनुषङ्गसंकदो नकारो लोपमाप्यते अचुटृस्वरभ्यञ्जनयोः ञ्चे रिदनुबण्धस्य मवति विदुषः, विदुषा, विदुषो, वेदुष्यम्‌ महतः, महता, महः गत्याम्‌ , म्ह, महत अक््‌.ञ्चेदरितिकिम्‌? कञः, ङ्भ्वाप्‌, घ्ुकुसः, पुदनभ्याव्‌

शत्र र्यः पादः 1 चतुश्यधृसिः ६५

११७। पुसोऽचूशम्दलोपः पमन. ह्येतस्य अन्‌ श्डस्य ढोषो मवति भ्धुदूल्लरण्यञजगयोः पुसः, धसा, पुम्पाम्‌, पुस्तम्‌, पौखम अधुटस्वरभ्यञ्जनयोरिति ढम्‌ पुमांसो ११८। चतुरो वाशब्दस्योतम्‌ चत्वार. £्येतस्य वाशब्दस्य उत्वं मवति श्घुद्स्वरब्यर अनयोः चतुरः, थातुरिकः, चतुथः, प्रियचतयति, खतुर्मिः, चातुध्यम्‌ ११९ अनड्दृश्च भग डबाह त्येतस्य वाशब्दस्य उत्वं भवति भवुरूस्वरव्यञ्जनयोः। परनडुहः, धनबुहा, भानडदिकः, अनङुद्धच।म्‌, अनङुद्यम्‌, अनडूही, भगड्वादी स्त्री वेव्येके १२०। सो चुः अभङ्वाह. शष्येतस्य सौ पे नुरागमो मवति अनड्वान्‌ साविति किम ! अनड्वाहौ

१२१। सम्बुद्धावुभयोदेखः उमयोश्चतुरनङुशेः संबु इस्वो भवति हे प्रिय्श्वः, हे अन. षन्‌ १२२। अदसः पदे मः॥

भदस! पदे सति दस्य मो मधति विभक्तौ भसुप्मात्‌, भघु- पिन्‌ षिभक्ताविति किम्‌ भवस्यति, अदस्रवम्‌, अदः वुचः भदमुयङ्‌, भसुद्रथङ्, अमुमुयङ्‌, भवृत्रघङ्ङिति षक्तभ्यम्‌

१२३। अधुटखरादा सेद कस्यापि वनूसेरव- शब्दस्योत्वम्‌

६६ 1.1 [ भाम एवः पादः

पुर्स्वरादौ प्रस्यये परे सेट्कस्याप्यदेरकस्यापि वनसेवेशष्दस्य हत्वं मवति पेशुषः, पेचुषा, पेषुषी, पेचुषम्‌ विदुषः, षिदुषा, विदुषी, वैदुषम्‌ ये धक्तव्यम्‌-येषुष्यम्‌ , वैदुष्यम्‌ +

१२४। शवयुषमघोनां

भवन्‌ युवन्‌ मघवन्‌ शत्येतेषां बशष्दस्य उत्वं भवति अधुटृस्वशद)ौ रत्यये परे शुनः, शुना, छन यूनः, यूना, यूनी मघोनः, मघोना, पम्रघोनी अप्यधिकारात्‌-शोवनं मांसम्‌, यौवने वर्तते, माधवन ख्थाटीपाकः तद्धिते लक्चतः--उपशुनम्‌ , शुनः सङ्कोचः - शोषः

१२५। वाहेवांशब्दस्यो वाहिर्वाशष्यस्यौ मेषति ध्घुट्‌ स्वरादौ प्रयये परे प्र्ठौहः व्र्ठहा परहठोही, धा्ठौहम्‌

१२६ अन्चेरलोपः पूर्वस्य दीर्धः अन्चेर शारस्य नोप! मवति अघुर.स्वरादौ प्रष्यये परे पूरवैस्य दीधः भ्रान्तरतम्यात्‌ प्रतीचः, प्रतीच, व्रतीची, धातीच्यम्‌ गोषः, गोया, गोखी, गौष्यम्‌

१२७ तिर्यङ्‌ तिरश्विः तिथ्यन्‌च. धवयव तिरश्िभवति अपुर स्वराशौ तिस्धः, तिरा, तिरश्ची, तेरश्च्यप्‌

१२८ उदर्‌ उदीचिः

इदन्‌ . इत्ययम्‌ इदीचिर्मवति भधुट स्वरादौ दीः, इदो, ढदीथी, ौदीथ्यम्‌ १२९। पात्पदं समासान्तः

समासस्यान्तः पष्डम्दः पद्मापचते अधुर स्वरादौ भ्य।त्रपदः, म्यात्रपदा, भ्याप्रपद, वेयाप्रपदयम्‌, पक्पद्‌ः, चुपदः, कुभ्मपवी भल.

बार श्यः वादः | खतुशटयवृक्तिः ६७

ब्रााग्व ष्यपि पशः वद्य पददपानार्थः पद्व्यस्तीति भतम्‌ १२०। अवमरसंयोगादनोऽलोपोऽटु्तवच पुवेविधौ

ध्रनोऽक्षारस्य लोपो मवति अधुर स्वरादौ वेद्मभ्तात्संयोगा- श्ये मवति चाल्वुप्वद्धक्ति, पूर्वस्य धयस्य विधो इत्तव्ये | रहः, राहा, दध्नः, दघ्ना, प्रतिदीभ्नः, प्रतिदीम्ना अकवमरसंथोगादिति किमि ! पवयः, यमेः

१३१। हैड््योवां

हत्वेतयोः परयोरबमसयोगाररस्यानोऽ हारस्य लोपो भवति वा, चा हूुप्तवद्धवति पवस्य वयस्य विधौ कशैष्ये। सास्ती, सामनी, राधि, राअनि। ङः साहवय्ाद्‌ राह्लीति निलयम्‌। भवम योगादिति किम्‌ ? पेयो, चर्मणो

१३२। धातोरघुदखवरे धातोशाक।रस्य रोपो भवति अधुर स्वरे। कीडातपः, कील्ला- @ पुनरपुर स्वरप्र्यं सञन्वाधिकारनिवुस्वर्थम्‌ , तेन शङ्खणः, शङ्भ्भा

१३३। हैद्तोरियुयो खरे धातोरीदृवोरियुषो भवतः विमक्तिष्वरे यथासतख्यम्‌ नियो, नियः, हषो, छवः विभकतिखर एति किम्‌ न्य्धः, दवः स्वायम्भुशमिति इलष्यम्‌ १३४ सुधीः

उषीशब्ड्‌ ध्य प्रापनोति धिमक्तिखवरे धियौ, धियः पुणी. रिति हिम्‌! प्रष्यौ, प्रभ्यः

१२५ भूरवषांभूरपुनभूः

६८ तन्वे [ गात्र र्यः वाद्‌ `

भूष" प्ापाति षिभक्तिप्वर अववोभूरपुनभूः मिन्रसुवो, भिर भुवः। अतिभुषो, अतिभुवः भवदर्वानूरपुनमूरिति किमि वर्षमे, | पुनर्वो

१२६ अनेकाक्षरयोस्त्वसंयोगा्यवो दमतेकाल्लरयारिङ्गयोर्थावीदृतौ तयोर्घातोर सेयोागात्परयोर.यदो मतः विभक्रिघ्वरे यथासख्यम्‌ प्रामरयो, प्राप्रययः। यक्षसरो, यथस्वः , ग्नेकान्नस्योरिति किम्‌ १? नियो, दुवो भक्षयोगादिति किम ! यथक्रियो, कटपुवो अप्यकारक्भ्यामेब्ाय' विधिः |

१२७। भरषातुयत्‌ ्रशष्दो घ।तुषद्भवति विमक्तिष्ठरे शुषो, शषः तिदेशे. ऽयम्‌ १३८ सी स्त्री शष्दो धालुवद्धवति विमकिस्वरे स्यो, स्त्रियः

१३९ वामूदासोः सखीशष्यो ऽमशसोः परयो्धातुषद्धवति वा स्त्रियम्‌, स्त्रीम्‌ स्वयः, स्त्रीः

१४०। भवतो बादेरुतं सबुदधो मवताऽवयवस्य वादेत्व मवति षा सम्बुदौ। हे मोः, 8 मवम. सन्िपातरुचणात्‌ सबुदरखोपो स्यात्‌

१४१ अग्ययसवेनाम्नः खरादन्त्यात्पूर्वोऽक्‌ कः

अध्यायानां सवनान्ञां चान्स्यात्‌ स्वात्‌ पूर्वोऽ कप्रत्ययो भवति ष, कपरतययद्च बहुम्‌ उकः, उच्चैः नीयकेः, नीयः सर्वकः, सवैः। विश्वकः; विभ्वः, युष्मकाभिः युप्मामिः। भस्मकाभिः, स्मामिः। विमकेश्च पूवे इ्यते-र्ववका, मया ध्राख्वातद्य श्-+पथतङि,

| `

|

रावि दयः वाः | चतुटयवृततिः 6९

अति, भिन्धकि, भिन्धि कप्रतययश्च-यावकः, मणिक: ध्रशने सायां च--अभ्वकः दथायाम्‌-वतलकः पङ, पहि पवते धामाकाः, गृहाद्‌ दूरं मा गाः॥ श्रस्पे-तेनकम्‌, इषवे -ृज्ञकः ¦ संक्षायाम--देषद तकः

१४२ कै प्रत्यये श्ीकृताकारपरे पूर्वोऽकार इकारम्‌

के प्रत्यये सीकतःकारपरे पूर्वोऽक्ार रकरमापद्यते सिका, इद्द्रिका, पालिका, पाटिष्ा। क्ति क्विम्‌! चेतना प्रल्यय इति किमि { तका खीति किम्‌ पाचक्ाभ्याम्‌। ङ्त इति किम्‌ पुत्र काम्या बहरायिकारात्‌- वका, सङा, जीवका, नन्वका-प्रारि- प्यकः

एति दौगसिष्यां लो नानि चतुष्टये ्ितीयः पादः समाप्तः

१४२ युष्पदस्दोः पदं पदात्‌ षष्ठीचतुर्थी- द्वितीयासु वसनसो

युष्मदस्मदोः पदं पद्‌ास्परं षष्ठीचतुथींद्वितीय।घु बहु्वे निष्पन्न थासंश्यं वत्त. नसो प्राप्नोति धा पुत्रो युष्वाकम, पुत्रोऽस्माकम्‌, पुत्रो व, पुरो नेः, पुज युत्मभ्यम्‌, पृन्रोऽसस्यम्‌-पुज्ो षः, वुन्रो तः, पुत्रो युष्मान्‌, पुज ऽसान्‌-पुत्रो षः, पुजो नः युष्मदस्सरोरिति किम्‌ ! पुज सत्षाम्‌ पदादिति जिम्‌ 1 युष्पाक्म्‌, अस्माकम्‌ ॥.

१४४ वामनो दित्वे

युष्पदस्मकशोः पदं पद्ात्परं षष्ठीशतुर्थीडितीयाघ्चु दित्वे निष्पन्न यथास्वं बामनाषिदयेनो प्रापनोति वा प्रामो युषयोः; प्रान आवयोः

धामो वाम्‌, प्ामो नो पवं दीयते, पातु आखिति किम्‌ ! मतौ युवाम्‌, मद्रावावाम्‌

७9 कालन्ते [ भाप देयः षदः

१४७५ तन्मदोरेकते तेमेलामातु द्विती यायाम्‌

पक्टवे घतेममयोयुर१द्‌ स्सदोस्तवन्मद्‌ भूतयोः पदं पदात्परं ष्ठी | जलु्थीद्वितीयस्विकत्वे निष्पन्नं यथासंख्य" ते मे श्येतो प्राप्नोतिषा। त्रा मा तु द्वितीयायाम्‌ पु्रस्तव, पुत्रः पम, पुत्रस्ते, पुत्रो मे, एव वास्यति पुलस्त्य, पुत्रो मा रातु

१४६। पादादौ |

पादस्थादौ वसेमानानां युष्मद्स्मदादीनां पदमेतानादेशान्नप्राभरोति। '

रो विशवेभ्वरो देवो युष्माक" कुरुदेवता। दव नाथो मगवान स्मा पापनाशनः, पावादाविति किमि ? पान्तु वो भर्िहदयत्यादि॥

१४७ चादियोगे |

खादिना योने वमानानां युष््दस्मदादीनां पवमेतागादेशात्र | धाभोति पुरो युष्पराक' च, पुत्रोऽस्माङ' पवमाद्-ख, व, | ह, मह, पश्च गोणयोगे स्यात्‌-प्रपश्चते सम्‌, नगरमे ` स्वम्‌ |

| १४८ एषां विभक्तावन्तलोपः | बिमको परता वस्तमानानसेवानन्तस्य छोपो मवति युष्पत्‌, | अस्मभ्यम्‌, यतितवान्‌, मतिमान्‌, त्वयि, मयि विमकाविति किम्‌ , युष्मत्युत्रः, त्ववीयः 1 |

१४९। युवावो द्विवाचिषु युष्मदस्मदोद्विवाचिषु परतो युवावौ मवतः यथासंख्यम्‌ युवाभ्याम्‌, ` द्वाभ्याम्‌, भतियुवामिः, अत्याबामिः। शुतयोर्दिवाजिषिविति किम्‌! त्वां युष्मानविक्छाभ्तौ ~ मतिखाम्‌, कतियुष्माम्‌ युवयोः पुज युष्मत्युल,, युवयोप्यम्‌- युष्पदीयः। प्रव्ययक्लोपल् जइशेनान्ताङ्ञोपत्‌

भा य; पादः | चतु्यदृत्तिः ! 9१

१५० अमो चाम्‌ युष्मदस्परवादिभ्यः परोऽम्‌ भाम्‌ मवति खाम्‌, माम्‌, युवाम्‌ लावाम्‌, द्विवाख्यधिकाराद्रा सादचय्यै स्यात्‌

१५१। आम्‌ शस्‌ युष्मद स्मद्‌ दिभ्यः परः शक्त भान्‌ मति युष्प्ान्‌, द्मस्पान्‌, ध्रतित्वान्‌., अतिमान

१५२। तमहम्‌ सो सविभक्तयोः त्वभ्मदोयष्मदसमदोश्च सा सविभक्तयोस्ूवमहमिले ती भवतः पथा्सख्यम्‌। रवम्‌, ब्रहम, अतित्वम्‌, लयम्‌ स्विभकधोरिति किमि धधित्वत्‌ अधिमव्‌, घ्लुक्‌

१५३। युयम्‌ वयम्‌ जसि रवन्मदोयुऽ्भदस्मशेश्च जसि सविमक्तथोययम्‌ वथमित्येतौ भवतः यथास्वम्‌ यवम्‌, वयम्‌ , अतियूयम्‌ , अतिषयम्‌

१५४। तुभ्यम्‌ मह्यम्‌ अयि प्म रोयुष््मदस्पदोश्च ङयि सविमक्तयोस्तुभ्यम्‌ म्रह्मिष्देतो मतः बथासंख्यम्‌ तुभ्यम्‌, म्म्‌, भवितुभ्यम्‌, घ्रतिमशम्‌ +

१५५। तव मम इसि धण्मदोयुप्मव्स्मदोश्च ङसि सविमक्योस्तव मम श्वेतो मवतः

पयासस्यम्‌ तव, मम, भतितव, यतिमम। युवावादिषु कृतेषु १अ/- दद्‌ -युवकाम्याम्‌, भावङ्ार्वाम्‌

१५६। अत्‌ पञ्चम्यद्विते युष्मद्स्द्‌।दिम्योऽद्विष्वे षत्तमाना पञ्चम्यदु भवति। स्वत्‌, मत्‌,

पुत्‌, अस्मत्‌, भतियुबत्‌, द्रस्यादत्‌ दिर इति किम्‌ युवा- भ्याम्‌, भाषाम्पाम्‌

७२ कातन्त्र [ ननि रयः पावः

१५७ भ्यसभ्यम्‌ युष्मदस्मदादिमभ्यः पर भ्यस_ अभ्यम्‌ भवति युष्मभ्यम्‌, भस्म. म्यम्‌, अतित्वम्यम्‌, अत्यस्मभ्यम्‌ धङरोच्चारया किम्‌ -घुरपेष माभूत्‌ १५८ सामाकम्‌ द्मभ्थां परः स्वागमयुक्त आम्‌ आकम्मवति युष्माकम्‌, रसा. कम्‌ सामिति किम्‌ प्रिययुष्पयाम्‌, यतित्वमाम्‌

१५९ एत्वमस्थानिनि स्यान' प्रसडो व्रा भस्थानिन्यप्रसङ्धिन्यनादेशिनि सयादविषाम ग्तश्य पतव मति सवया, मया, युवयोः, आवयोः, तवयि, भरपि धतित्वयि, भतिमयि अस्यानिनीनि जिम्‌ ? युष्मान्‌, भस्पन्‌॥

१६०। आत्वं भ्यञ्जनादो 0वामभ्तस्यात्व' मवति भस्यानिनि भ्यरूजनादौ स्यदो युवाभ्याम्‌, अवाम्याम्‌, प्रतियुवामिः, अलयावाभिः, अतित्वाघ्ठ, अहिमा द्मादिप्रहय साक्तादयतिग्त्यथेम्‌--तेन युष्मत्युत्र), भसमत्पुत्रः, भषि. त्वत्‌. भधिप्रव, लक्ष १६१२: रेशष्द्‌ आरब प्राप्रोति व्यश्जनाकौ ख्यादौ। शाः, राभ्यम्‌। अतिराम्वां तुक्छाम्याम सा्ादिति किम्‌ अतिरि कुलम.

१६२ अष्टनः सवासु

अष्टन ऽभ्तस्य भाषः भवति सर्ब विभक्तिषु दाभिः, दष्टाभ्यः, प्टासु, प्रियाः, प्रियाषछचे

१६३। तस्ाजसशसोः

तस्मषदषटनः हृताकारत्पर्योः स्वंवाजस.शसाः स्थान दौमेशति

नात्र श्वः पावः 1 धतुष्टयवृसिः। ७३

प्रतौ अष्टौ तसादुप्रणमालखस्यानिदयार्थम, तेन-भष्टमि,, भष्षु, वा ध्यात्‌

१६४ अर्वन्नपेन्तिरसावनस्‌ अषनराष्योऽबन्तिभेवति असो प्रयये परे, चेदनल.। भवै. त्तौ, अरधन्तः अर्वत्सु, आर्वतम्‌, भाषैतयम्‌, भवेती भसाविति ङ्म्‌ चर्व अनञिति किम्‌ अनर्वाणो

१६५। सो मघवान्‌ मधवा वा विभक्तो सो परत) मघवनशष्दो मघवम्तुमेषति वा मघवान्‌ , प्रघषन्तो, मघवन्तः, मघवत्पु। तदिते श्वरे ये खीकरि-पाघक- तप्‌ , माघवत्यम्‌ , म्रघवती पक्षे मधघव।, मघवानो

१६६। जरा जरस्‌ खरे वा राशब्दो अरस भवति धा विभक्तिस्वरे अरे, जरसो अगः, जरसः गणपाडाश्च उपजरसमिति निलयम्‌

१६७ त्रिचतुरोः शयां ति चतस विभक्तौ सयां षक्तमानयोलिचतुरोः तिख॒ चतस ध्यतौ भवतः विभक्तौ यथासंख्यम्‌ तिलः, चतच्ञः, तिखभिः, चतखभिः, परियतिख, प्रिय- तस कुत धा १६८ तो रं खरे

तौ तिसृथतस्लौ रं प्प्‌, तः विभक्तिश्वरे तिसः, चतसः बाध- इव।धनार्थोऽय योगः +

१६९। नामि दीर्घम्‌ तौ विसृबतस्तौ दी प्राप्नुतः सनाषामि परे। घतसृणाम्‌

९७० नृ वा॥ १७

तिसशाम्‌,

७४ कातण्ते [ भाम रयः पाश

बशम्डो दी प्राप्नोति व! सनाक्रामि परे नृणाम्‌ , चणाम्‌ १७१। यदादीनाम विभक्तो

लयदादीनामन्तद्य शङ्करो भवति षिभको। स्यः, द्यौ, सः,तो, वन्न, तत्र सधेनापरान्त्भेणो दिपय्यैन्त शह दयकशादिः। षिमकत।षिति ञमि ल्वदीयः

१७२ किम्‌ कः किमराष्य्‌ः को भवति विभक्तो हः, को, कदा धिमक्ताविति जिमि! शिवान्‌

१७२ दो्रेमेः ह्वदादीनां वकारस्य मो मवति विमक्ताषद्धेः इमौ, र्मको जे. रिति किम्‌ वो १७४ सो सः यवादीनां वकारस्य खो मवति सौ विभक्तौ भसौ, चरसनो। काल्लारसाषिति किम्‌ भसो पुत्रोऽस्येति भद्‌ःपुत्रः

१७५ तस्य व्यदादीनां वह्गारस्य सो मकषनि सो विमक्तो शः, व्यकः सकष: सातरलाविति किम्‌ ? तत्पुत्रः

१७६ इदमियमयम्‌ पुंसि श्दम्‌ ध्यम्‌ भवति भयम्‌ पुंसि सो विमक्तौ श्यं ही वं पुमान.। रद कृलपिति तदुखग्रतिषेषात्‌ साल्ञाव्साविति किमि! दद षुत: १७७। अद्‌ व्यञ्जनेऽनक्‌

वमो ऽण्वजितोऽद्धश्ति व्यंज्जनाद्ौ विमतौ अम्बाम्‌, दमिः।

} 11

नापि शयः पादः ] चतुष्टयव्सिः ७५

दरनगिति किमि ? मकः साक्षादिमक्तविति किम्‌ ? भस्य पुबः- एदपुत्रः १७८ गेसोरन एमोऽग्बजितक्य रौसो्विभक्तयोरनादेशो मवति भनेन, अनयोः। कनिति शिम ? हइमकेन, मकयोः

१७९ एतस्य चान्वादेशे द्वितीयायां चैन दतस्येदमश्च योलोविभस्योद्धितीयायां कथितस्येवानुकथन- विषये दनददेशो भवति पतं व्याकरणमध्यापय, थो एन वेद्भण्या- एय। ईम घटमानय, पथो दनं परिषत्तैय पतेन रात्रिश्धीता, अथो पमेना्रप्यधीवम्‌ एतयोः शोभनः शीलम्‌, अथो दनयोश्च प्रभूतं खमिधथादि योज्यम्‌ १८०। तस्माद्‌ भिस्‌ भिर्‌ तक्मादिदमः रईताकारास्परो भिक्ष. भिंभवति पमिः, केचिलसा- दिति किम. ! इमेशयेः सप्तषेयः स्वर गताः १८१ अदसश्च

परदसोऽग्धजिताव्‌ परो मिस. मिभवति। अमीमिः। भअनगिति ममि! अमुकेः चकार उसरवानन्निश््य्थः

१८२। सावो सिटोपश्च भरवसोऽग्तश्य ्नौमेवति सो परे सिलोश्च असौ, अक्को १८३। उत्वं मात्‌ दतो मत्परस्य वमात्रस्य उत्व' भवति अमुम , भू, भमून्‌ प्ादिति कमि! शपुहाभ्याम

१८४। एद्‌ बहूतवे त्वी

परवसो मात्रस्य बहते निषन्न पत्‌ मवति भ्रमी, भमीस्बः |

७६ क।तण्त [ नाम हषः पाहा

बहुत्व इति किमि थमू। मादिति किम. भरमुकेभ्यः तुशब्द उत. रथ बहुरवनिषृर्यथैः

१८५ अपां भे दः अपां विभक्तो मे दो मवति भद्धिः, स्वद्छ्याम.। विमक्ताविति किम. अब्भारः

१८६ विरामव्यञ्जनादिष्वड़न्नदिवनूसीनां

विरामे व्यञ्जनादिषु चानङ्वाहनदिवन्‌सीनां लिङ्खानामम्तस् दी भषति स्वनडुत्‌, अनडुद्धयाम. , उपानत्‌ , इपानद्धाम., छविः त्‌ , विद्धक्क्याम., व्यञ्जनमिह क्लामान्यम., चनडुक्ता, उपान, विद्वा येनेभ्यते--मनङुहाप , उपानयत

१८७। ससिष्वसोध जरसिष्वसोलिङ्कयोरन्तस्य विरामे व्वठज्नादिष्ु दो मदति। हखासरत्‌ , उल्ासद्घाम., उख स्त्कल्पः। पयोष्ठत्‌ , पयेष्वद्कपाम ., पयेष्वहेष्यः १८८ हराषछान्तेजादीनां डः

हशषद्धाम्तानां यज्ञादौनां जिङ्गानामन्तघ्य विरमे अ्यङअजनादिषु डो मवति, मघुखिट्‌, मघुनिड.स्याम.+ पधुरिरूपाशः। छषिर., छवि सथाम, छुषिर तरः पट. , षडम्बाम. , वडम्यः, बर.त्वम , शष्दप्रार., शब्दपाह.य्याम., शष्दधारत्वम. देवेट, देवे. भ्याम, देवेट.त्वम _, र्रर ., रजञ्तरह.ऽयामर , रञ्ज्ुखट.रवम.। यज्‌ ड्‌ मज राज. च्राज. वश्च. प्रस्ज. परिवाज. पते यजाव्यः

१८९। दादेदस्य गः

सिङ्गस्य हस्य ददेविरमे ष्यरज्जनादिष् गो मति गोधुक,, गोचुग.रवाम,, गोधुचमः |

नात्र शवः पादः ] तुष्टयवृत्तिः | ®

१९०। चवगेहगादीनां चवर्गाम्तस्य इश इत्येवप्ाकानां शिङ्गानामन्तस्व विरि व्यस्अदिषु गो भक्षति षाक. , वाग्ग्याम., वाक्षस्पः, तृष्नक्‌, तृष्यगभ्बाम. , तष्यलवम्‌ , दक. , हग्भ्याम,, दत्वम्‌. दश. स्पृश. सश. वष. दिश. उष्निह. ऋस्विज्ञ सज. अखज. एते गादः

१९१। मुहादीनां वा पुहादीनां शिङ्गानामग्तस्य विरामे अ्यर्जनादिष्रु गो मति धा। पुक्‌ , मुग.ञ्याम. , सुक्तवम , पुट. , पुडस्याम , पुट.ल्वम. ट. दुह. णह. स्णिह. नश. पते मुह।द्यः

१९२ हचतुथान्तस्य धातोस्तृतीयदिरादि- चतुथंत्वमकृतवत्‌

धातोरघयवस्य चतुर्थान्तस्य तृतीयादेरादिवतुर्धस्व' मवति विरमे ष्स्जनाशिष ख, तश्चाङ्तवात्‌ निघुट. , निषुड्भ्याम., निन्त दत्वम.। इानमुत्‌ , शानमुदुञ्याम. , इानमुरवम _। गदे नयतेः किष.~- गधेप. , गथेभ्भ्याम. , गधेप्ट्वम्‌ धातोरिति क्षिम्‌ दामल्िट. वती- वादेरिति कमि. ! विक्रत्‌। भङ्तविति किम. गोधुक्‌ # १९३ सजुषारिषो रः सन्ञुषारिषोरभ्तस्य विरामे व्यञ््रनादिषरु चरो मवति। सञ्ज

सजुभ्याम., सङः, सजस्ता। आशीः, द्माशीर्याम., नारीषु, भाशीद्ला

१९४ हरुरोरीरूरो ररोर्घातोविरामे न्वर्जनादुषुि यथासंश्यमोङूरौ मतः| गी गीम्बामर, गोष, गीस्सरा पूः, धूर््याम. , धृष, भूल्तरा

१९५ अहः सः

७८ कातन्त्र [ नाम दयः काद

अदन्‌ इयवस्थ धिरामे ग्यञ्ज्नादिषु सो भवति। भह अहोभ्याम, , भहस्त्वम

१९६ संयोगान्तस्य रोपः

संयोगाभ्तस्य लोपो भवति बषिरमेयनल्जनादिषु विद्ाब्‌, करचिकीः, पुञ्मचघाम्‌, पुखु॥

१९७ संयोगादेधुंटः संयोगददेधुरा नापो मवति विरामे व्यल्जनादिषु च। मस्जेः- साचरुमक्‌, साघुमग्मयान्‌, साचुमक्वम्‌ तसे-साधुतद्‌ साशरुतड- भ्याम्‌, साघुतगत्वम्‌ विरामे व्यञ्जना दिष्विति किम्‌ गोरछ्तौ पुनः संयोगप्रहयमिह पूषेसिश्चानियार्थम्‌ तेन मां सपिषक पूवस रारससेयव नोपः- ऊक्‌, उगे भ्याम्‌

१९८ लिद्भान्तनकारस्य

लिष्गान्तनका रस्य लापो सवति विरते व्यल्ज्ञनादिषुष। सला, राभ्याम्‌ , राजभिः, राजजघयु, राजट्वम.। लिङ्गान्तनकारस्येति किमि. अव्‌ पुनलिङ्गपरहयमुत्ररत्र सामन्यार्थम.

१९९। संबुद्धो लिद्गान्तनक्ारस्य नोपो मवति सबुदो हे राजन्‌ पृथक्च रणाघ्नवुसकस्य वा--दहे साप, हे सामन्‌

२००। नसंयोगान्तावटु्रवच पुवैविभो ` नकारसंयागान्तौ लघ्ताबप्यलुत्तवद्धवतः पूवैविधौ लिङ्गान्दीषो- दिके करेष्ये राजभ्याम्‌, रामः, राजजष्ु, विद्धान्‌, घुकन्भ्याम्‌.

२०१। हसुसदोषां घोषवति रः ध्सन्तस्य हतम्तस्य दोस.ाष्दस्य घोषवति परे शो भवति। सपिम्याम_ घटुर्यात,, दोरम्यापर. घोववतीति किमि सर्पिन्ु

चनुण्वु दोध्बु। मेर रति सिदे पोववतीप्युराय

नपि देयः वादः ] वतुषटयवृ्तिः ७६

२०२। धुटां तृतीयः रौ बर्जाना वृक्तयो मवति घोषवति सामान्ये योषिद्रचाम. , चित्रलिग्मिः, भञ्जति, लज्जते, भञ्जति

२०२। अधोषे प्रथमः अधोषे परे पुरां वर्णानां प्रथमो मवति षट छु, क्ानयुल्, १७़ति, गश्छुति

२०५४। वा विरामे

विरामे धुटां वर्णानां प्रथमस्तृतीयो भवति वा विप. विधव. , वाङ्‌, वाग.

२०५ रेफसो्िंसजनीयः

शेकतकारयो्विसजनीयो मवति विगर शब्द च्ठेदे घोषङत्यघोके गीः, षूः, ¶ृत्तः, पयोभ्याम. , पयःसु वाधिक्राराद्िमङ्िष्यञ्तने रेफ स्यात्‌ गीषु, धूषु ¦ मवति च-संङुषुः, आशीःषु

२०६ विरामग्यञ्जनादावुक्तं नपुंसकात्‌ स्यमोरपिऽपि

विरामे ष्यञजनादो यदुक्तं नपुतकलिङ्ग(त्परयोः स्यमोलेपिऽपि तद्धबति। तस्येव श्चततवात्‌ सुवाक्‌, सुषाग., सुपथि, सुवित्‌, एम , छुखतुः, सुय पवम. ठसाख्त्‌, देवेडित्यादयः पिग्रहण प्मिचारा्ेम , तेनेदमसवे स्यात्‌

इति दोधसिद्यां वृत्तो नानि खतु्ये सृतीयः पादः समाप्तः

च्ग्ग्कतिन् कन्द

कातन्जे [ कारकवाद

कारक-प्रकरणम्‌

२०७। भव्ययीभावादकारान्ताद्विभक्तीनामः मपञ्चम्याः

द्भ्ययीमावत्तमा तादकारन्तादिमक्तोनां स्यानेऽपम_ मवति धय. म्या डपङ्म्मम अभ्ययोमावादिति किम ! कषटधितः। विम शोनामिति डिम. उपकुम्मता अपञ्म्य। इति किम ? उपकुम्मात्‌

२०८। वा तृतीयासघरम्योः अष्ययीमावस्तमासादकारान्तास्परयोस्वृतीयासत्तम्योः श्यनेऽनर. मवति थां दपङम्मम , उवकुम्मेन, डपङम्मम. , उपङुम्मे

१०९ अन्यस्माल्छुक्‌ अकारान्ताद्योऽन्योऽष्ययीमावसमासस्वस्सादिभक्तोनां लुग्भक्ति। हपवधु, ठपकश्‌ २११० अन्यया अव्ययतरसंस्यम्‌ ' अभ्ययाच विमक्तीनां ह्ुगमषति स्वः, प्रातः श, वा, द, द्म पवमग्येऽपि पदसंशार्थमिद्द्‌

२११। रूढानां बहूतवेऽखियामपलयप्रययस्य अनपद्‌ समानशब्दानां चत्रिया्णां रूदसंक्ा रूढानां बहुष्वे विहि तस्यापत्यप्रत्ययस्व!खूयमिधयस्य छग्मवति पञ्च लस्य पत्यानि पञ्च ल्लाः, दव विदेहाः, भङ्गाः, वङ्गाः, कलिङ्गा, मगधाः, चुरप्रसाः, भवो दक प्रतथप्रथाः, कलकूटाः, अग्वक्षाः, ध्य द्लक्‌ बहुत्व इति किम्‌! अङ्गः, भङ्गो प्रियषाङ्ग। ति समासोऽत्र बहुस्वे प्रत्ययः अलिः यामिति किम्‌ कारिकः अपल्यप्रव्ययस्येति किम्‌ पञ्चाढाना- भिमे भृत्याः-पाञ्जानाः॥

२१२ गगेयस्कविदादीनां

हारकपादः ] तुश्यवृत्तिः ८१

गर्गादीनां यस्ादीनां विदादीनां बहवे विदितल्यापलप्रयय. स्याखपमितेयस्य लम्भ ति गर्गाः, वहसाः-- गयस्य लुक्‌ यस्काः, हद्यः--भणो घ्वक्‌ विदाः, उकः --अत्राप्वखा लुक यस्कादयो नानापलयपरलययाम्ताः, विदादयोऽपि पोश्राद्यन्ताः प्रिवगगेः, प्रिय यकः, प्रियविद्‌ः, प्रत्यय).ऽत्र बहू्वे र.§ 0 स्याटेष। गाग्यकुढम्‌, गगै- कुलमिति--पाग्येस्य हि यत्‌क्कुक, गगस्य गगानाप्रपि तत्कुलमिष्य- मेदेनोश्यते

२१३ भृग्वत्रयहिरसकुत्सवसिष्टगोतमेभ्यभ्र

भृग्धादिभ्यो बहुस्वे विदहितस्य।पल्यप्रलययस्यारूग्रमिधेषस्य ग्म वति अत्रेरेयण. , इतरभ्य ऋषिभ्योऽण. भगवः, अत्रयः, अङ्गिरसः, कुःताः, वसिष्ठाः, गोतमाः अस्यामिति जिम्‌ ? मागेन्यः

२१४। यतोऽपेति भयमादत्तेवा तदपादानम्‌

यक्च।दपेति यस्माद्भय भवति यस्मादावत्त वा तस्कारकमपादानसंश् मति वृह्त।त्पयो पतति, उधाघाह्धिमेति, चोर युद्धि जते, उपान्यायात्‌- धीवे, इपाभ्य।य।द्‌ागमयति यत ददयक्षथिमान्रार्बेम्‌, तेन धावतोऽभ्वा- पतितः तथा अधर्माञ्जुगुप्ते, पधमाद्धिर्मति, धर्मात्थप्रा्ति। भध्ययन।त्परा जयते, उवाध्यायादश्तयत्त, शङ्गा स्हुरो जायते, हिमवतो गङ्गा प्रमति प्राज्ञाद्‌ यक्षते, सनास्वत्तते कुतो भवन्‌ ! पार-

छिुत्रात्‌ २१५। हृपूतितं रक्षाथानाम्‌

रल्ञधानां धातूनां प्रयोगे यवीण्षितमनीप्सितं तरकारकमदाद्‌।- नस्क भवति यवेभ्यो गां रक्तेति, यवेभ्यो गां निषेधति, शालिभ्यः धडश्वारयति, प्द्िभ्य आत्मानं रस्ति, कूपादन्धं व।रयत्यपि र्ते क्मषक्षा बाधते अपाक्गग्रदेशाः -“भपादाने पञ्चमो" विषपराद्यः

११

८२ कातन्त्र [ कारकपाद्‌ः

२१६ यस्मे दित्सा रोचते धारयते वा तत्‌ सम्प्रदानम्‌

यक्मे दातुमिच्छा, यस्मे रोचते, धारयते, वा तरकारकं सभ्द- नरस" मवति ब्ह्यणाय गां ददाति देवदत्ताय रोचते मोदकः बहद्‌ साय स्वदते दधि विष्छामिघ्रायगां धारयते कथं देवदतसाव दनाघते, दवश्राय ते, छाजाय तिष्ठते हमारी, कराय शपते, पुष्पेभ्यः स्पृहयति, क्ान्राय राध्यति, ङाजायेक्षते, दाघ्राय प्रतिश्छणोति, दत्राय श्टणोतीति त।दथ्येचतु्या सिद्धम्‌ ¦ क्वात्राय ध्यति, मित्राय द्र ह्यति, मित्रायेष्येति, भिज्राया वसुयति,- यस्म कुप्यतीति वक्तष्यम्‌ हातुमिच्देति किम राक्लो दरडं वद्‌।ति सम्प्रदानप्रदेशाः- “सम्प दाने चतुर्थी" व्येवपादयः

२१७। आधारस्तदधिकरणम्‌॥ आधियन्ते क्रिया यसिन्नियाधारः। भचारो यस्तद्‌ धिकरणसंहं षति कटे आस्ते, तिलेषु तैलम्‌, दिवि देवाः तथा गङ्कायां घोषः, द्महूुख्यत्र करिशतम्‌ अधिङरणव्रहेशा --“द्रधिकरे सत्तमी"' व्येष- माद्य; २१८ येन क्रियते तत्‌ करणम्‌ कत्रा येन क्रियते वदूकारक करणसंक्ञं भवति दात्रेण धान्यं नाति मनसा मेरुं गच्छति तथा प्युना सद्र यजते ष्रहत्या मिङ्पः प्रायेश याकि गोज्रण गाग्यै; समेन धावति विषमेण धाक्रति दिद्रोणेन धान्यं क्रीणाति पञ्चकेन पून्‌ क्रीणाति शवेन परिक्रीतः शनाय प्ररिक्रीतस्तं मासं क्म करिष्यसीति-प्रधा- नक्रियाचेन्तं ताद्थ्यम्‌ करणप्रदेशाः "करयो तृतीये? व्येषमाद्यः॥

२१९। यत्‌ क्रियते तत्‌ कम

कजा यतुक्रियते तत्कारकं कर्मसंहं मवति, कर करोति

कारकपदः | चतुष्टयवुत्तिः ८३

नोदनं पचति भादिलयं प्यति तथा- श्रि लङ्कयति। भामं बष्डनयृत्तमूलाग्युपकसर्पति तथा स्ताक पचति गां दोग्धि पयः। कैरवं गां याते गामवरुणचित्रजम : इत्र पन्थान पृच्छति तैरथ गां भित्ते वृत्तमवचिनाति फलानि शिष्यं धरम च्रूते शिष्यं धम मनुशास्ति। अजां नयति प्रामम्‌ प्राम वहति मारम्‌ दरते कम्मं भासम्‌ भ्रामं द्वातरशते जयति ग्गांज.शते दण्डयति ्रा्मयिरोते प्रामपमधितिष्ठति बृत्तमध्यास्ते धम्मेनभिनिविशते त्रिरज्ञतुपवसति प्राममयुवसति पव॑तमयिवसति आषसथमा- वतति। धक्ञान्दरीभ्यति। अक्ते्ुव्यतीति करणविवन्नः। मासं गुड- धानाः क्रोशं कुरिज्ा नदी मव्तेगम्यम्रानेतात्‌। कम्पेप्रदेशाः - ५“$््ैणि हितीषेः स्येवमादयः

२२०। यः करोति कतां

यः क्रियां करोति क्तसंक्ञा भवति द्वत्रण हन्यते चेत्र हृतम्‌

२२१। कारयति यः हेतुश्च तम्र कसौरं यः काशयति हेतुसंक्षा भवति चकारारकतृसं - इद्य हारयति, पाचयति देतुकवश्रदेशाः--+"घातोश्च हेतो इत्येव. मादयः | क्रियानिमितं कारकः लोकतः सिद्धम्‌

२२२ तेषां प्रमुभयप्राप्तो

तेषां कारकाणापुभयप्राप्तो सदयं यत्परं तद्भवति प्रामाय धनं दा तीय गतः, सम्पदानमेष कस्यवात्र चां भुङ्कते, अधिकरण- मे मृदुभा धनुषा शरान्‌ क्षिपति, करणमेव तरं स्यज्ञति खगः,

कमेव तथा गां दोग्धि पयः त्य्जति दण्डं दण्डाति कतव एवमश्येऽपि

२२३। प्रथमा विभक्तिरिङ्गथंवचने

८४ कातन्त्र [ कार्कपावः

भअव्यतिरिकतलिङ्।धश्रचने प्रथमा विभक्तिभ॑वति। उच्चः, नीचैः, वृदः, कुरडम्‌, कमारी द्रोणः, खारी, प्रादकः, हस्तः, वितरत; क्षम्‌ काम्‌, घृतम्‌. पकम्‌ दकः, दो, बहवः सर्वेऽप्यमी विका अभ्वयितरात्‌ पष्मर्धं दौ दहन्वा वक्तीत्यन्बथेसंकया एकसिश्रष वकवचन' दथोदिवचनम्‌, बहषु वदध चनम्‌। सम्पज्ञो य्व एति आता- वेकलखनम्‌ सम्पन्न! यवा ति व्यक्रिमेदेषु बहुवचनम्‌ वयमिति वाहाष्या सिमकेषु मावेषु, यथा-गुष्षु अहमिति पुनर मेशविवक्षाया- मेकवखनम्‌

२२४। आमन्वणे च॥

आमन्त्रणे चथ प्रथमा तरिभक्तिवति,। हे पुत्र, हपुत्र, धिष

पज्रौ, हे दशाः षष्ठययवादो ऽयम्‌

२२५ शेषाः कमेकरणसम्पदानापादानखा- म्यादययधिकरणेषु

शेषा द्वितीयाद्या; षड.वमक्तयः कमादिष्वर्थषु षटु यथास्य भवन्ति कम्मेणि- कटं करोति करणे--परश्युना द्विनत्ति समः वाने- गुरवे गां ददाति अपादाने बुकाद्धयम्‌ स्व।म्यादौ--देष. दलस्य खामी, यहदत्तस्य स्वम्‌, दिष्णुभित्र्य सम्बन्धः अधिजगणे - कटे द्मास्ते, अधीती व्याकरयो तथा साचुर्मातरि, प्रसाघुः पितरीः व्येवमाद्यः निमित्तातृकम्मसंयोगे सघ्मी वाच्या चम्मण द्वीपि हन्ति, दम्वयो्ैन्ति कुञ्जरम्‌ केशेषु चमरीं हन्ति, सीलखि पुष्कलको हतः

२२६ पयेपाङ्योगे पञचमी परि अय भ।ङ_ पमियेगि लिङ्गाट्पञ्चमो मति इहाद्परो वञते। लाङ. मयथाशमिविध्योः परि त्रिगरसभ्यो वृष्ट देवः। भप पारलिः पुत्राद्‌ शृ देवः धया पाटलिषुश्रादुक्टो देवः

हवारकषादः | चतुशटयशृत्तिः ८५

२२७। दिगितर 7ऽन्येश्च

दिद इतर ऋते अन्ध पमि्योगि लिङ्गाप्यज्चमी भवति पूर्वो प्रपात, तरो प्राम।त्‌, पूरो प्रीषप्ादतन्तः, प्यस्य: पू दिक्‌, (तरो देषदत।त्‌. प्राते देव उवत्तात्‌ ऋते देचदत्त मिति दितीश्रपोष्टा। प्रणयो देवदत्तात्‌, भिन्नो देवद तात्‌

२२८ दितीयेनेन

पनप्रत्ययाम्तेन योगे लिङ्ग।द्‌ द्वितीया भवति द्तिणेन प्रपरम, उ्तरेण हिमवन्तम्‌--अद्रे पने.ऽपश्चम्यःः चकाराधिक्रागद्‌ निक्षषासप्रयाहाचिगन्तरान्तरेण युक्ता द्वितीया- निकषा प्रामम्‌, छया प्रामम्‌, हा देवदतम्‌, धिग्धेवदत्तम, अन्तरा गादपत्यनाहवनीय वेदिः, भन्तरेण पुरुषकारं किञ्चिलुभ्यने

२२९। कमेप्रवचनीयेश्च

कर्मप्रवचनीये्योगे लिङ्ग।द्‌ द्ितीया। भउति वृक्षमभि विद्योतते विदत्‌, वृक्तं वृक्तममि तिष्ठति, साधुरेवदत्तो मातरममि, यदत्र मां परि स्यात्‌) यदत्र पा प्रति स्याद्‌, वृक्षमनु विद्योतते विच त्‌, पवेतमवु वसिता सेना, द्मन्वज्ञन योद्धारः, उपाजन याचारः ““लच्खवीप्वेत्थ- म्भते्ठ ऽभिमगि परिप्रती पनुरेषु सहा हीने उपश्च कथयते" प्माधिक्ष्यार्थोपशष्वयाने सप्तमी वाच्या, उपलाय्यी द्रमः वलवाम्वया- धियोगे च--भ्रपि ब्रह्मदसषु पञ्चालाः, प्रधि पञ्चेषु वह्मदस इति

२३०। गलयथेकमेणि द्वितीयाचतुर्यो चेष्टा

यामनध्वनि पद्यथानां धातूनां वे्टक्रिथाणां कतेरवस्ववजिते द्वितीया अतुरध्यों मवतः प्राम गडङ्गति, प्रमाय गच्छति प्राम वज्नति, ब्राबाय वबरति। वेष्यामिति क्रिमि मनका मेदं गच्छति अनर्वनीति

८६ कातन्त्र [ कर्कपदः

म्नि अध्वानं गञ्डति, पन्थानं गच्छति, पश्यानं वडति मुख्योऽ-

व्रार्वा गृह्यते

२३१। मन्यकमंणि चानादरेऽप्राणिनि

मन्ते: कमणि प्राणिवर्जिते हवि तीय चतुय मवसः यनाद्रे तम्ब. माने नत्वा तृणं मन्ये नत्वा तृणाय मन्ये। नता बुषम्भ्ये। ते त्वा बरुषाय प्रभ्ये श्नादर इति जिम ? चयश्मानं हशद्रं मन्ये प्रायि सज्ञा नदेरिति-नसत््रा नावमभ्ये।नलाङ्ाङ प्रभ्ये। त्न मण्ये। नत्वा श्टगालं मन्ये स्थयदेषव-ने त्वा श्वन'मस्ये। त्वा श्चुने मन्ये यदि युष्मदः स्थाश्चतु्थी, तदानादरो गम्यते

२३२। नमःखस्िखादाखधाखंवषडयोगे चतुथी

नम द्िभियनि लिङ्गाश्चतुधीं भवति भमो देवेभ्यः खस्ति प्रजाभ्यः स्वाहाग्नये स्वाधापिवृभ्धः। भरं महो भह्याय समर्थो मल्लो मह्छाय षषडिन्द्र।य

२३२। तादर्थ्ये सोऽर्थोऽस्येति तस्म इदमिति वा त्यै; तदथमव चयोध्ये जिङ्का- चतुथी भवति यूवाय दाद रश्यनाय स्याली धाद्धाय निग हते युदयाय सन्नह्यते पतये शेते तथा मूत्राय सन्पधते यकामः ` मूलाय सङ्क्पते घाताय कपिलिका विथ॒त्‌

२३४ तुमथांच भाववाचिनः

तुमा समानार्थमाववाचिनः प्रष्यय।श्तादिङ्ग(तुथीं मवति। माववाविनन्चेति वर्यति पाकाय वति पक्ये वजति तुमर्था

दिति किम्‌ ? पाङ्स्य, यागस्य पथेभ्यो व्रति, फलेभ्यो वजजति-~ वावुथ्यविकन्ल। #

हारकपाषः ] अतुटयवृततिः

२३५। तृतीया सहयोगे

स्येन योगे जिङ्खासृतीया भषति पुत्रेण सगत: पुत्रेण सयः पुत्रेण सह गोमान्‌ पत्रेण साकम्‌ पुत्रेण साम्‌ पुत्रेण समरम्‌ तथा पुत्रेणागतः स्थूलो गोमनिति तृतीथापि षषठीवदप्रधा- तदिव

२३६। हेत्वर्थे

हेश्वय वसतेमानालिङ्ग तीय। मवति धनेन कुलम्‌ भन्नेन बत्तति योम्यत।मात्रविवत्तया करणेन सिध्यति

२३७। कुत्सितेऽङ्गः

कुरिततेङ्ग वसमाना लिङ्गा चृतीया भवति धदण। काणः पदिन खज पृष्ठेन कुभ्जञः प्रक्षि काणमस्येति प्रधानतादथमेव

२३८ विरोषणे

विधेषयो वरपानादिङ्गानृतीया मचति जरामिस्तापसमरद्रा्तीद्‌ शिक्षया परिव। जकमपश्यत्‌ विहोषण ति किम्‌ ! वृत्तं प्रति विद्योत. नम्‌--क्षणमाते स्यात्‌ नीटमुरपलमिति- लिङ्गमात्रे प्रथतेव

२३९ कतैरि

कतरि कारके वसेमानालिङ्ग। चती या भवति देवदसन इवम्‌ देत्रेण ह्यते

२४० काभावयोः सप्तमी कजमावयोधिशेषणभूतयो्वतमानाहिङ्ग। सत्तमो मवति \ शरदि प१य्पग्ति सतच्छदाः गोषु दुह्य मानास्वागतः दुग्धाक्वागतः काल. माबयारति क्षम्‌ यो जराभिः भुङ्भ्ते। यो भोक्त दैषदस

एति साह्र््याद््‌। प्रलिङध। क्रियिव हि विशोषणम्‌ स्वतः प्रावाजीदिति सम्बभ्वविव्षापि

८८ तन्त्र [ क।रकपाद्‌;

२४१। खामो शवराधिपतिदायादसारषप्रतिभू प्रसूतेः षष्टी छामिन्‌ इश्वर अपिपति दायाद्‌ साक्षिन्‌ धतिमू प्रसूत पमियोगि लिङ्गत्‌ षष्ठो मवति सक्तमी गवां स्वामी, गोषु स्वामी गबामीः भ्चरः, गोप्वीश्वरः गवामधिपतिः, गेष्वधिपतिः गवां दायादः, गोषु दायाद्‌; गवां सान्ती, गोषु सान्ती गवां प्रतिभूः, गोषु प्रतिभूः गवां प्रसूः, गोषु प्रसूनः सम्बन्धोऽनज्र स्फुर शति वचनम

२४२ निधांरणे निर्धारणे चाथ वत्तमानाहिक्लङ्ात्‌ षष्ठी भवति सप्तमी ! पुर वाणां स्त्रियः शुःः, पुरषेषु क्षत्रियः श्ुरः ¡ गदां ष्या सम्पक्न्षीर गोषु ष्णा सम्पन्नत्तीरा गच्डुर्ता घावन्तः शीघ्राः, गन्तु धावन्तः शीघाः

२४३। षष्टी हेतुप्रयोगे

हेतः प्रयोगे वन्तेमानादितङ्घात्‌ षष्ठो मति भन्ञस्य हेतोर्वसति हेत्व तृतीया प्राते वचनम्‌

२४४ स्मृत्यथकमंणि

स्मरणाथौनां धातूनां प्रयोगे कर्मणि वष्ठी भति भातुः स्मरति पितुर्येति उचरत्र निल्यप्रहणादनिलमपि प्रकर यो ऽसिन्‌- भिर स्मरति कथं माता स्भय्येते उक्तार्थत्वात्‌ प्रथतेव प्रातः स्मथ्वेत ठि यदि सम्दन्धोऽश्र विषद्यते तथा सर्पिषो दयते मधुन षषे। सर्पिषो आनीते मधुनो जनते संम्रान्ति्ठाने सर्विषऽपततः करण त्वामा प्रारतम्वन्ध प्च ष्टो एवमन्येऽपि

२४५ करोतेः प्रतियते

सता गुणाग्वराधान प्रतियल्लः। कराते; कर्मयि प्रतियन्च शम्ब माने वष्ठी मवति पथोदकस्योपर्कुदते पधोदकमुपस्कुश्ते #.

हारकपावः | खतुटयदृत्तिः।

२४६ हिंसाथानामञ्वरेः हिसार्थानां धातूनां उवरिवतितानां प्रयोगे कर्मणि षष्ठी मवति चौरस्य जति वास्या आमयति चौरस्योञ्ासयति वोरस्य निहन्ति चौरस्य प्रतिहन्ति चौरस्य प्रणिहन्ति चौगस्योन्नारयति दौरस्योलुक्षाथयति चोरस्य पिनष्टि भनिस्यमपि- चौरं अती. दाहि हिसार्थानापरिति किम्‌ धानाः पिनष्टि। भञ्वरेरिति किम्‌? चोरं ञ्चरयति चौरस्य सम्तापयतोतोपष्यत पश्च

२४७। कृतुकमंणोः कति निलयम्‌

कलकमेखोः इश्योने नित्य" षष्ठी भत्ति मवतः शायिका मतं प्रापिका कमणि च--अपां स्रष्टा, पुरां मेता इतीति किम्‌ तद्धि- ठ्रयोगे पाभूत्‌-ङतपु¶ करम्‌

२४८ निष्ठादिषु

कतृरूमेणोनिघठादिषु षष्ठो मवति देवग्सेन कृतम ओदनं भुक्तवान्‌ भवम पचन्‌ ओदन पमानः तत्र निष्ठादयः-क, कवन्तु, शन्र, भान, घनत, कि, उद्ष्त, उक, अभ्ययखनर्थतृण _। दिषः शत्रौ वा वकष्यम्‌- चोरं द्विषन्‌ चौरस्य दिन्‌ |

२४९।षडो णो ने

वो खो मवति विभक्तो ने ५२। षणाम्‌ विमसाविति कमि? वड.नयनम्‌

२५० मनोरनुखारो धटि मनोरनरवयोशनुलखारो मवति घुरि परं पैलः, शान्ति, उङिङता, ुभ्ञो, स्वाग्ि भनन््ययोरिति किम्‌ धरशान्‌ करोति स्यादि धुटि प्ाप्तवत्‌ पुम्भ्याम्‌ पुर्या, प्रशानूभ्याम्‌, छेक्न्‌ञ्याम्‌ चुटोति ङ्गम्‌ ! व्यते, इभ्यते १९

१४ कातच्ते [ कददीवाप। २५१ वर्गे वगोन्तः

द्मनन्त्योऽनुश्वागे वर्गे परे वस्याग्तो भवति शङ्धिता, इह्हता, वञ्चिता, युञ्जौ, ्वाम्पि। वभ एतििम्‌ प्याक्रस्यते

२५२। तवगंश्रटवगेयोगे चटवर्गो

वबर्गोऽबन्यश्चटरव्रमयोगे चरवगां प्राग्नोति भम्तरकतस्याह्‌ मल्लि, जज्ते, भजति, यक्षः, या, राहः। रवगयोगे च-षरणाप, धड्डति, हृति, प्ट्ते चरवगेयोग इति श्रिम्‌ {। विश्च, प्रभ ध्यनर्त्य इति किम्‌ मघुखर. तरति

२५३। नामिकरपरः प्रययविकारागमस्थः तिः नुषिसजंनीयषान्तरोऽपि

भामिकरेभ्पः परः प्रययविक(रागपस्थोऽनन्तयः सिः प्रश्वमापच्चते वुषितज्जनीयषान्तरः। भयपिशष्व्‌ादन>रोऽपि बामिषरस्ताक्त्‌-ज- प्रषु, वायुषु, कपरः--दिश्वु रपरः - गोषु, धृषु विकारस्थः -पवः। आगमस्थः-स्ेषाम्‌ युविष्वज्जनीयबाग्तरः- सर्पीषि, धनृषि, छपीःषि श्ुतुःपु--प्रङतिरनामिपरोऽपीति रष्वे वा पश्चादीश्य। सपिषूषु, घनुपएषु प्रपिशम्दस्य बहुलायत्वात्‌ समासे अहुः सङ्गस्य - ह्ुलिषङ्धः। तथः मीरः स्थानस्य-मीदछानम्‌ अन्नः स्वुतः- भ्रिष्टुत्‌ ' वीर्घारतोमस्य~-प्रप्रीषोमो उ्योतिगप्युकयी स्तोमस्य - ग्योतिष्टामः जयुषटामः, अन्निशमः समा ई्येक~-ज्यातिः स्तोम दुरीयतीस्येषमःवयः॥

२५४ रषुवर्णेभ्यो नो णमनन्त्यः खरहयवः कवगेपवगांन्तरोऽपि रेफवक्ार ऋवर्येभ्यः परोऽभन्स्यो गकारो समाप्यते स्वर्दवव कवग पवगन्तिराऽपि : स्वर,ग्वरस्तावत्‌-- रणम्‌, पुर्वे, माक हाम्तरः-अर्देण वाम्तरः- पायेण वाम्तरः पवा ककान्तर-

जशकवादः | चलतुष्टयवृत्तिः ९१

हेव, मूद्ण पवरगाग्तस--दवंय, रेकेण भनश्तरोऽपि--शीयोम्‌, तिदवाम्‌ छरस्वादनुस्वारविखष्ठाभ्याप्रपि-वृदणम, छरःकेण, उश्मचेण, विह्ज्ननीयोतचाशद्‌ जिह मुलीयोपध्मानीयाम्यामपि- उर > केश, इर भ्य अनश्तय इति करिम्‌ ? वृह्ञान्‌ कथम्‌ मध्भिनेयति ? यद्येवा गतयो नक्ारस्तस्यैव रषृषणां गृह्यन्ते धर तत्वात्‌ अपिशब्दस्य बहुला ईतवात्‌ पूवैश्दस्येभ्यः संहयाम-सूपेणल्रेयाद्यः

२५५ कियामादा

लियां वसमानादलिङ्गादक्ाराश्ताद्‌ याव्रल्ययो भवति स्ीपुनपुंस. हानि लोकरिङ्गाजुशासनगम्यानि अजा, दडका, चटका, मूषिका

२५६। नदाद्न्‌विवाहयनूस्यन्तृसािनान्तेम्य

नदादि प्न्‌चि वाह.उदई धनति भन्त्‌ सखि नान्तेभ्यः किर्या वरेमनिभ्य ईपरलयथो मवति नदी, मही, मषी, प्लवो अनजि-- प्राची, प्रतिप्राची वाह प्रो उवन्त~-पटू्री इदन्त-दात्ती अनूसयन्त- विदुषी, भरतिविदुषी भ्रन्तन्त--पशन्ती, अतिषचन्ता, भवतो, मघवती प्चशन्त-- शी, धतिक्षत्रीं। सखि, सखी नान्त दरिश्नी उत शुशवचन।द्‌ ल्लदसंयोगोरघाद्व। - पदु, पट्वी बहुरित्यपि स्य।त्‌। खहरियम, पागङ्करियमिल्यतो स्याद्‌ इतश्च किवजिताद्वा- जिः, धून्नी कस्तु स्यात्‌--पड किः स्वसा, दुहिता, नतान्द्‌, याता, माता, तिष्खः, चतस इति पत्ययेन विना क्लीत्वामिजानात्‌ पञ्च सतेति खोप्यामावादेव्र भव्रति। सश्लीति निद्यत्येम्‌। नदादिराङृतिगणः

२५७। हकारे स्ीकृतेऽरोप्यः

करे स्त्रियां कृतेऽ श्रो लोप्या मवति नदी, मही जयामिति ममि ! करदे रत इति किम्‌ कुगडे्ा

२५८ खरो इखो नपुंसके

६२ क। तन्ते [ सपासवाष्‌ः

नवतके वसेपानः स्वशन्तो इषो भषति सोमपम्‌, सेनानि, यक्षह्ु. अतिरि, अतिनु, कुतम्‌ स्वरो हृस्व इति योगविमागाद्‌ गोर प्रचानस्यान्तस्य स्विय।पादादोनां चेति हलः - चित्रगुः, अतिखट्वः निश्डोशाम्बिः, अतिकरभोङः

इति दोगसिष्यां त्तो नाकि चतुष्टपे कारकाद्‌; समततः

समास-पकर्णम्‌ २५९ नाम्नां समासो युक्ताथेः

वस्तुवाचीनि नामानि, पिरिन युक्तघुच्यते नान्ञां युकू्षः समाससंज्ञो मधति ततोऽन्यद्वाक्यमिति श्दम्‌। संश्येधषाषिषि रन्वाख्यातः, पुनरभिधानात्‌ कचि द्विकलपः कचिक्निल्यः, कचन व्यातं तथा षद्यति॥ २६०। तत्‌स्था छोप्या विभक्तयः तदस्या युकर्थमात्रस्या विभक्तयो लोप्या भवित नीरोष्पनम्‌,

गाश्रपुरुषः, रात्ता, पुश्नोयति। कचि लुप्यन्तेऽभिधामात्‌--कयटे" कालः, इरसिलोमा (च्येवमाद्‌यः

२६१ प्रकृतिश्र खरान्तस्

स्वशन्वश्य लिङ्गस्य युकतार्थस्थस्य लुप्ताघु धिमकतिचु प्रतिश्च मरति सखा प्रियोऽस्येति सलिप्रियः सखायं प्रात त्िप्रातः। पितरि साधुः- पितृकताघु गांगतः- गोगतः। शक्षारो जोषमवेष्य देवेश्वरः, खरोदः इति सन्धिः स्यादेष

२६२ व्यञ्जनान्तस्य यत्सुभोः ध्यर्जनाम्तस्य लिङ्गस्य युकाथैश्यस्य लुमाघ्ु विभक्तिषु ुमोये- कं तद्गश्ति। शपि धुरः कायं नास्तोति घुमोयुगप्दुकं स्वात्‌

घगसपादः 1 अतुष्टयवृत्तिः ६३ विदववगम्रम्‌, दिखातः, वडाङृतिः, हानमुदायश्चयः अतिदेशोऽयम्‌ २६३। पदे तुर्याधिकरणे वित्ेयः कमेधारयः

यत्र सपरासे दे पदे तुस्थाधिकूरणे भवतः क्मघारयो विवयः गहं शवुत्पलं वेति नीलोत्पलम्‌ कचिक्नितयतमासः- कष्णसपेः, तोहिदशालिः। कचिदसमासः-दाघश्चारायणः, रामा जामदग्न्यः, व्यासः परशय्यः, अञ्जनः कारैवीय्यः। तथे शाधिकर यत्वात्‌ हष्टनवी- कृतः, द्वि्षपरश्दः, ९७पुदषः, स्थानम्‌, जरस्ती, पुराण घान्यम्‌ , नवो- वम्‌, केवलान्नम्‌ तथा-पूर्वेुकामसमी, संक्षयम्‌ संस्यापूवेप- हेऽपि--सक्तषयः, पञ्चाघ्राः तथा--याक्चिकहि तवः, एवं पाष््ुलानः, प्रनकनापितः। कचिदुपमानभूते विशेषणम्‌-शसख्ीव श्यामा, शीः श्यामा ङचिदुपमानभूतै विशेषं १२ स्यात्‌-पुखुषो व्याघ्र इव, पुहषष्याघ्रः, पव पुदबतिहः। तथा-पूवैपुडषः, प्रपर पुरषः, प्रथमपु- इषः, चरमपुदषः, जघम्यवुदषः, समानपुह्षः, मध्यपुरुषः मत्यमरवुखषः, वीश्ुरषः पवमधेणयः घ्रणयः कताः-धेणोरूताः तथा- ङ्त तम्‌, सुकतापसुकतम्‌, गतधत्यागवम्‌ , यातानुयातम्‌ , प्रितानदहिवम्‌ , हिशङ्धिशिदम्‌, कयाक्ृयिक।, कल्ाफजिषा, वुरवुरि सा, मनेोश्मा- निका तथा-सत्युदवः, महापुख्षवः, परमपुरुषः, डतमपुरुषः पुरषो- चम इति विहोषया व। परं स्यात्‌, उद्रश्पृखषः तथा- गोकृण्वारकः, गोनागः। अश्वकुञ्जरः, कतरकठः, तक; हि राजा इम्यपारा, ध्ययुषतिः थप्रिस्तो इति विशेषणं वा परं स्यात्‌ पव द्थिक्ति. पवानि, गोगु्टि, गोे जुः, गोबशा, गोवेहत्‌ , गोदष्कयगी, कटप्थक्ता, इठथोत्रियः, कटाष्य(पङः, कठटभूकः गोपकरारडम्‌, अभ्वपरतहिक्षा, युश्छलतिः, युवसललती, युषपलितः, युवपलिता, युववलिनः, युषब- हला, युकजरन्‌ , युय त्ररती भोज्योष्णम्‌, तुल्यश्वेतः, सहशश्वेतः, एहकष्मः शष्धदह्कः, कुमारो सा भरणावचेति कुमारथवया, एुमापवजितः, कुपमरथ्रवरजिता, कुप र१ण्डितः, कुपारपविडता।

१४ कातन्ने [ लमासतपादः |

योभमिक, भजगमिणो मयूर शव व्यसकः- पयूरध्य तकः, मए स्येव विगत। वख।वस्येति वा विग्रहः पवं द्वारस्य खकः, कम्बोज पुरषः, कम्बाडमुरडः उश्च तद्वच चेव्युखावचम्‌ पवपुकनीः चम्‌ किञ्चन-अकिञ्चनम्‌। नास्य वा किञ्चनास्तीष्यङ्िञ्चनम्‌। पूवेश्वासो कायश्चेति पृर्वङ्ञायः। कयिकदेशे कायः। चवम्‌ घषर कयः, अधरकायः, उत्तरकायः, मध्यक्ायः, मध्यमक्ायः, मच्याहः। अध ततिपप्पलो चेत्यधेपिप्पली पिप्वस्यधंमिति ष्ठी समासोऽपि हश्यते हि चेदय द्तिणं मेरोः शराश्रम, चापार्धम्‌ , बुह्िकषेः मिति। असमप्रविमागेऽपि-न हीदमधज्ञरतीयं लम्धपिति। एवं हितीयभिन्ना, भिन्नाद्धितोयम्‌। वृतीयसिन्ञा, भिन्ञावृतीथम्‌ चतुषे निचा, भिह्ञाचतुथेम्‌ तुरीयभिक्ञा, भिन्ञातुरीयम्‌। तुथ्यैमिक्षा मिचतुर्यम मासजातः, क्ंवत्सरजातः, इति बहुवोहिणा सिद्धम्‌ ब्राह्मणः, प्ब्राह्मयः क्मेघारयप्रदशः-“कमेषारयसंले तु पुषद्धषो विधीयते” इत्येवमादयः इति कमैधारयः

२६४ संख्यापुवां दियुरिति हेयः कमेघारय हति सम्बन्धः पञ्चघु क्पाक्तषु सस्त धोद्नः कपालश्रोादनः, पञ गावो धनमस्येहि पचपवथ्म्‌ पञ्चानां पलाना

समाहारः पञ्चपुजी तदितार्थोक्तिर पद समादरेशु संचत्‌

२६५ तत्पुरुषावुभो डमो विगुक्घमघारयो तत्पुख्षसंशो शेयो तस्पुरुषद्देशाः- “नस्य तरवुख्षे टोात्य* इत्यधिकारे कूष्ट्‌ इति कद्ध(वो बहवीहौ श्यात्‌

२६६। विभक्तयो द्वितियाद्या नाम्ना परपदेन तु समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः

यदक्लमास दति सम्बन्धः हितीया--कटः द्वितः, कनि 6: एत्र कान्तारातीतः, नरकङतितः, प्राम पतः, तरद्गाद्वस्लः, हश्जप्रत्ति

शासाः ) वतुटवकृत्तिः ११

हुःाप्लः प्रामगमी, ब्रा्नागामी, ओदनबुभुसुः खट.वारूढो सः ्रहरतिखता मुहः, आहः संक्रान्ता, रात्रचाह्ढाः मास प्रमि्न्नमाः, मुहत्तषघुखम्‌, स्ेरात्रकश्यायी कविद्ाश्चमेष- प्रोदन युरकन ` हृतीवा--गिरिणा काणः, गिरिक्षाणः पव धान्यार्थः, मासपुवेः पिस, पिठ्समः, मासोभः, मासिकलः, श्र सकन लदः, वाङ्गनि- पणः गुडमिश्रः, बत्कम्छर्णः तथा राजहतः, नसवनिरमिननः, काकपेया त्वी, सष्यष्ठद्यानि तृणानि कजिन स्यात्‌-काकेन पातव्या कचित्‌- लात्‌ बुषोपेश्ध्यम्‌ घनधास्यम्‌ वप्नोपसिक्त प्मोदनः--दध्याव्नः गुडेन मिश्रा घानाः--गुडधानाः।

अतुर्थी गेभ्यो हितम्‌, गोदितम्‌ पड' गोद्धसख्रम, कुवेरवेिः, गोरदवितः, धूपा द्‌८, युपदाड देवदेय' पुष्पम्‌, ब्राह्मणदेयं घनम्‌, वष्देया कन्या कचिन्न स्यात्‌ --ब्रह्मणाय दातव्यम्‌, ब्राह्मभा्थः

पृपः, ब्राह्मणार्था प्रपा, ब्राह्मणाय पयः- नित्यसमास पव स्षेलिङ्गता

पञ्चमी-वुकाद्धयम्‌- छक मयम्‌, वुकमीतः, ुरुमीतिः, वुकमीः, प्ामनिगेतः, खुखपेतः, कटपनापोदः, चक्रमुक्तः, मञखपतितः, तश््ग॥* एकल) बटो--रा्ः पुरषः -रासयुङषः। एवम्‌ ारमषष्ठः, भिस्ञाहितीयः करेपानतामीव्यम, चन्दनगन्धः, नदीधोषः, कन्याङूपम्‌ , स्तनस्पशेः फ्ग्लः ब्राह्मथस्य कन्तेष्यम्‌। वुसिर्पोप्यते ब्रह्मस्य कुवन्‌, ब्राह्य- ण्य कुर्वाणः, वाक्यत्रेव तथा कलानां ठृत, द्भ्रस्योच्चगृहमिति सापेहञरवात्‌ पलाशशातनम्‌, मावस्मरणम्‌, सुरेभवरः, रा पूजित (त्यादिषु सम्बन्धषहघा समास एव एवम्‌ सत्मी--अक्तषु शोरडः- मन्नशोशडः, यसशु्ः, परस कितवः। कन्तचेसति-वनान्तर वसति तथा--काम्ित्यसिद्धः, छायाश्ष्कः, रम्भीपकः चारकदम्धः, तीथष्वाकन्ञः, तीर्थकाकः तथा पु्वाहमेषं

१६ कातग्य [ सीसंवाद! साम, मा पदेवमणम्‌, पुवाहङ्‌तम्‌, अपराहङृतम्‌, पृवैरात्रहृतम्‌, अप्रः रात्रङतम, दश्रमभ्येऽपे। परपदेनेति किम्‌ गतो प्रापम्‌ कर्थप्र्तो जीविज्ाम्‌--पाप्तजीविष। एवम्‌ अ।पक्जीविकः | पल्याद्यः कऋार्ताधर्ये हिनीयया--भतिक्ानतः खट वाम्‌--अतिखट वः पवादयः छाद्य तृत्ीयया- भवन्‌ कोकिलय --अवकाकिल' बनम्‌ पवम्‌ अवमयूरम्‌ पर्थादयो ग्लानः दर्थे चतुध्या--परिग्कानोऽध्ययनाय--यथ्यैष्ययनः निरादयो गता

, च्य पञ्चम्या--निगेतः कोशम्ब्याः--निस्ौशाम्बिः ? सस्यम्‌ हत समासे पूषैनिपातोऽभिधानात्‌ यथा--दम्तानां राजा राजदन्त एति। कुत्राह्म रट्थादोनां क्मघास्यः

२६७। स्यातां यदि पदे द्वे तु यदि वा स्यं न्यपि तान्यन्यस्य पदस्यार्थे बहुत्रीहिः

यत्र समस धति सम्बन्धः| श्राङूढो धरानरोऽय~-त अ।ङद्वाने बुन्लः रतः प्रणामे) येन कतप्रणामो जनः। दवं दचमोज्जनोः' तिथिः, उच्छुन्न त्रनपदा दक्षः, चिश्वगुद्‌वदशः | बहद्का नदी | ,( + ऽपि-प्रचहूमातद्धं वनम्‌ तथा उपगता वश दषाम्‌-उकदशाः। ध्वम्‌ भापश्द्रुशाः, यासन्नवशाः, अदर दशाः, अधिकदशाः ते पुने वैकादश वा | त्रिदश परिमा शमेषाम्‌- -त्रिधशाः। दशशब्दः संख्याते वक्ते परिमाणशाम्दे सान्निष्यात्‌ यथा पञ्ज परिभाणमेवाम्‌-पञ्चराः शकुनयः दौ वा त्रयोवा परिभाशमेषाम्‌-द्धित्राः भिन्नाधिकरथेऽपि इरसिजोप कग्टे कालः। उच्चतैखः चभ्यवदाये प्रथम ग्तेऽपि- पुञरेणागतः सपुत्रकः सह टोज्ना वसते सलोमकः, विद्यमानलोम$ इयथः पवं सपश्चकः, सकषटडः | सहैव दशभिः युन्र्मारं वहति गदेमी द्यनमिधानात्‌ केशे देरोचु गृहीत्वा युद वृतम्‌- केशाकेशि वरश्च द्ण्डेश्च प्रहत्य युं खम्‌- -दयटाद गड | 4 हिप श:-- “बहवो हो?” ह्येवमादयः

क्तपादः चतुश्टयवृत्तिः ९७

२६६ विदिक्‌ तथा तथा विदिगमियेयो बहुवीदि्ेयः। भयोरिग्वाचकयोः शम्यो; घाते सति दक्षिण्यश्च पुवेस्थाश्च दिशोयदन्तरालं, सा दस्तिण- ूरवादिष््‌

२६९ दर्दर: सम्यो नाभ्नोबहूनां गापि यो भवेत्‌ यन्न समावते इयोा्ना्नोबहनां वापि ना्ञां यः समुच्चयः ब्रन््ो

भवेत्‌ देवद सयक्षद सो धवसखदिग्पजाशाः वागादटशवम्‌ पीडच्ड-

न्रोपानहम्‌ इतरेतरयोगः समाहारश्च समुश्चयस्येव येद्‌ ति

२७० अरपसखरतरं तब पूर्वम्‌ तश्र न्दे समासे यदल्पस्वरतरं तत्‌पुवे निषतति। प्रत्यग्रो धम्‌, धवान्वकणेम्‌ तरश्रहणं द्विपदनियपरर्थम्‌, तेन-शङ्खदुम्दु मिषीणाः प्यभिचरति च--उकखलजपुषने तगङुजकिवे सिद्ध रथवाहीको ¶त्येवमाव्यः

२७१ यचावितं इयोः

तत्र इश्व समासे दयोयैद्चितं स्पूं निवतति देषदेष्यौ, वासुदेवाजंनो व्वमिचरति ब~--तरनारायशो, उमामहेश्बरो, काड-

मथूरो + | | २७२ पूवे वाच्यं भवेद्यस्य सोऽव्ययीभा वृहृष्यते

समासस्येति सम्बग्धः कारके खोप्वधिष्कस्य कथा ववृत्ा-- धधिलि सम्रीपे--डपकुम्मम्‌ ऋटदौ--घुमुदम्‌। भभावे--निञ- हिकम्‌,। तथा गबदिकानामृदोर्विगमः--दु्वदिकम्‌ शोतानाच्- तिक्रमः-प्रतिशीतम, अतितेखक्म्‌, वेखक{भामाष्डाद्मानां

तम््हयुपमोगाङ्ः गब्यपातुभविऽपि-दतिपाणिनि, तैत्वायिनि १३

| ________ "व

&८ कातन्त्र [ सपरा पाः

पञ्चावर्थ--+नुरचम्‌ यथाय---चनुरूपम्‌, रूषश्य योम्यरवम्‌ प्रदे. मर धरति-प्रयर्धेम्‌ ययाशक्ति, यनुञ्येष्ठम्‌, राक्यनतिक्रमेण, अय नुक्मेगोदययैः सादद्ये-ङ्किख्याः सदृशम्‌ सक्िखि साङव्ये- सवुणमभ्यवहरति, साप्यधीते एवमन्येऽपि अध्ययोमाषप्रदेशाः- “अम्ययीभावादक्ारान्ताह्विनकीनाममपञ्चम्याः'' ईयेवमादुयः

२७२। नपुसकलिहं स्यात्‌

सोऽधष्ययीमावसमासे नवुस लिङ्क स्यात्‌ तथा चोदाहत्दाः हवियते समत्व भूमेः-सममूमि, समर पदाति। तथा--दुषषम्‌, विषमम्‌ , निःषषम्‌, दुःषमम्‌ , अपरसमम्‌ शोभनत्वं समस्येष्यादि वाश्घम्‌ तथा व्रमृगम, प्ररथम्‌ , प्रदद्िणम्‌ पवरयपू् पदस्वादलिश्गतव प्रातिति वचनम्‌

२७४ दन्दरेकतम्‌

इन्दस्येकतवं नपुंसकलिद्धं स्यात्‌ व्रयष्ठत्कट हालापम, उव्गा- व्कटकौथुपम, अक ्वितरेधम्‌ पदकक्रमकम्‌ च्ाराशल्ि गङ्गशे- लम कुख्क्रष्ेतरम्‌ मथुशपारिपुत्रम्‌ अहिनकुलम्‌, तन्चायस्श- रम्‌ पाणिपादम्‌ मादेङ्गिकपणविकप्‌ हस्यभ्वम्‌ यूकाजिश्षम्‌। वदरामरक्म्‌ अज्षन्यप्रोधम, धवाभ्वरुणेम्‌ , कुशकाशम्‌ तिलगा- षम्‌ ररपृवतम्‌ हंसचक्रवाकम्‌ दधिघृतम्‌ घछखदुःखम्‌

अनुवादे चरणानां, स्थेशद्यतनीध्रयोगविषयाणमम्‌

अनवुलकजिङ्गाना, यज्ञःकतूनां निकरपाडानाम्‌

अप्रायिज्ञातिविसदश,-लिङ्कनदोदेशनगराणाम्‌

शाभ्वतिकवेरिणाम्‌ धथ, कारणां परािरुय्येकाङ्गानाम्‌

सेनाङ्गानां बहुत्वे मवति सुद्रजम्तुकफलान।म्‌।

वृच्चतृण्धाम्यम्गशकु, नि विरोवाणां विमावेष |

व्यञ्जनविशेषकाणां जद्भ्याणां विर।यिगां स्मता।

वेषां समाहारो, दधिपयषां खलु मवेदुन्यः॥ २॥

पकत्दमिति कषमि हक््यश्वो, धिचृषाः

हासपादः | चतुषटयशृततिः।

२७५। तथा द्विगोः तधा व्विगोर्येकषत्वं नपुंतकलिङ्ग स्यात्‌ पञ्चगवम्‌, चतुष्पथम्‌ ~~ हो्नपरिति विशेषणात्‌ पकवमिति किम्‌ ? पथकृपाल शोदनः। न्पात्राहिर्डरतोऽय स्यादग्ता षा दिगुस्तथा अनन्तश्च समाहर गहिषु निगद्यते ॥"

२७६ पुवद्वापितपुंस्कानूड्पूरण्यादिषु शियां तुव्याधिकरणे

ह्ञिपां वशेप्रानो माषितवुस्कानुङ. पुंवद्भवति खयां वसमान हुस्वाधिकरणे पुरण्यादिवजिते पदे प्रतः शोमनभायैः दीङः धर्थातषेसय परस्य खया मिति विशोषशात्‌-प्रामयि कुलं द्टि- रस्येति प्राभणिद्िः कत्याणी प्रधानमेवाम्‌--हल्याणीप्रधानाः। भाषितवुतकोऽथे इति म्‌ द्वोणीमायः अनूडिति किम्‌ ब्रह्म क्पूमयेः अपुर्णयादिष्विति किम्‌ ? कव्याणीषञ्चमा रात्रयः पुख्यपुरणीप्रहणात्‌ कश्याणपञ्चमोकः पत्तः धादिप्रहण।त्‌--इल्या- फीप्रियः। प्रिया, मनोहा, सुभगा, दुभेगा, मक्ति, सखिका, खा, कन्त, समा, बार्या, वुहिवा, वामन

२७७ संज्नापुरणीकोपधास्तु

पुषम्मानर वतेते संक्ापूरणोकोपधास्तु पुंव दूषा मति श्तामायेः, गुप्ामायेः, पञ्चमीमा्ः पञ्चमीयते, पञ्चमोमानिनी कविकामायेः। पद्रिशाभ।यः कथं फकमायेः, मेकमायेः, श्ष्कमायैः एयमिधामात्‌। वृदिनिमिलस्यारकविक्षारस्य ख॒ तद्धितस्यापीष ¶लला दस्य तवमानिनि, तथा जातेः

, २७८ करमषारयरङने पुवद्भावो विधीयते

तपुर%।चृश्परतिषे षव।धकाऽयम्‌ शटी सा भार्येति क्डप।भ्यां रवं दतमार्या, फञ्चममाय्या, पालकमार््या | मारित

१०० कातन्त्र ( समास्तपाहः

पुस एति क्रिम्‌ खटूषावृन्दारिका। भनुड्ति किम्‌ ब्रह्म्षपु द्‌।रिक्ा॥

२७९ आकारो महतः काय्येस्तुल्याधिकरणे पदे

महादेषः। मह्‌।वक्त्‌ः भन्तरब्गतान्ननोपे सल्याकारः ष्यस्व मवति- मश तश्चन्दरनाः योगविभागात्‌, मदव्वाघासः--्ह" घाक्तः। पवं महाशरः, महाचिषहिष्ठः

२८० नस्य तत्पुरुषे रोप्य: नस्य सम्बन्धिनि त्पुरुषे नस्य सम्बन्धी नकारो लाप्यो मवति। द्विनकारो वा पाठः सवेः-असवणेः विद्यते घोषो भवनिरय्षा तेऽघोषाः ब्राह्यनस्यामाव्रः--भत्राह्म णम्‌ तत्‌ पुदष ईहोपलन्तक्म

२८१। खरेऽक्षरविपय्ययः

मस्य वत्युषमे स्वरेऽल्रविवयययो सवति अननः, भनजम्‌ भनजकः॥

२८२। कोः कत्‌ कशब्दस्य तत्‌ पुरुषे स्वर कढवति कुरिसितोऽग्वः-- कश्यः | फं कदुष्ट्रः तत्ुखष्र इति क्रिम्‌ कृष्टरो देशः

२८३। का त्वीषदर्थऽक्षे

कुशब्दस्य तत्पुरुषे हषदथं वसेमानस्य कदेशो भवति, अशरणे

परतः दैबह्टवणम्‌, कालवणम्‌, काठम्‌, काक्षेण धीते ष्य स्वरे तु परात्‌ कदेश पव

२८४। पुरुषे विभाषया

कशब्दस्य तत्‌ पुखषे पुदवशष्दे पर॒ विभाषया क।देशो भवति कापुरुषः, कुपुरुषः इयमपि विमवेड ईषदुष्णम्‌, कोभ्यं को, कदुष्वमिति वक्भ्यम्‌

हटि ] चतुष्यवृलिः १०१

२८५। याकारौ श्रीकृतो दखो कचित्‌

आकारश्च याक्तारो, याक्रारो खीङृतो हृस्वो भवतः समासे कवथिहदयःनरोधात्‌। रेषतिमित्रः, रोिणिमिबः,'मरयिमित्रः १४४. चितम्‌, १विक तूलम्‌, मालभारिणी कन्या, चवयन्येऽपि

२८६। इखस्य दीधता हृखस्य दोधत मवति समासे चिलदहयानु रोधात्‌ वात्राकशेः, हिविधायः दिगुणाक्षणेः, क्याङुलाङणः--चिहस्येव को दीर्घः चिन्न स्यत्‌-अष्टकयः, पि्कये; नहित तिवृषिन्यधिरचिसरहितनिषु किवरतेषु प्रा विकारकाय्‌।मेव दीधेः--उपानत्‌, उपावृत्‌, प्रात्र, पर्भा- विष्‌, नीक, ऋनीषट + परीतत्‌, पवमग्येऽपि

२८७। अनव्ययविमषटस्तु सकारं कपवर्गयोः भनव्ययविसृष्स्तु कपव्गयोः परयोः सकारमापदयते, समा वे कचिष्- ह्यानुरोधात्‌ अयस्पाशम्‌, पयररट्पम्‌, भयरकम्यति, यस्भ्म्‌- पाशकरपकाम्यकेषु दभ्यते रप्ररतेः काम्ये भवति- मीः ाभ्यति | पूःकाम्यति प्यस्कारः, भयस्कामः, प्रयस्कसः, भयस्कुम्मः "रन कामिकसकुम्मेषु सपा तेऽयमतःपरः। धनुर कुशाकगर्योमास्करादिषु लद्यतः ना निदि्टनिल्यम्‌ नमस्स्सम्‌ पुरस्करैमित्यादयः इति दोगेसिष्ां बलो नानि चतुष्टये समासपादः समा्तः 9

तद्धित.प्रकरणम्‌ २८८ बाणपले

षष्ठपन्ताननान्नोऽपत्यऽभिघेयेऽया पर्ययो मवति वा उवगोरपत्वम्‌- पग पव (पादहवः, स्वपतः, शः, प्रष्ठः अवत्ववामाभ्य- दिवायाभाचव्रृतेरे4 परो्ादेस्तु प्रशस्पे दवापरे सीवजितेऽजाद्‌°

१०२ कातत्त [ तद्धितपद; योऽमिधीयम्ते वाप्रश्णाद्‌ डपगोरपत्यम्‌-- ३१०३१९४ स्यत्‌

२८९ ण्य गगोदेः गर्गा मणाद्पत्येऽभिघेये गयप्रत्ययो भवति गग्स्यषलम्‌- गाभ्यः पवं वातृस्यः गोध्रादिभूतादे पोश्रादा वे्ापश्येऽमिधानाद्‌। अन्यत्र--गार्गिः | अनभ्तरोऽपि। रामो जाप्दण्यः, व्यासः, पारशव, अजुनः, कासतवीय्यैः इयपिदटश्यते जाप्रदग्नः, पाराशर तिव गगर साङतिगणऽ०म्‌

२९० कुञ्जादरायनण्‌ स्मृतः कुखादेर यादो दिभूतात्पौत्राद्‌ वेष ।पत्येऽमिचेय दयाय णन मषति यश्च स्मृतस्तदन्तान्प्राङ डदेरव हुः्वेऽद्जिय।म्‌ तदेतत्‌ कथ स्मृतप्रहद स्ये्टविषवत्वात्‌ क्ौञ्ज।यन्यः, कौजायन्यौ, वाघ्नायण्यः, बाप्रायन्यो लिवां तु--होज'यनी बहते तु कौञ्जायनाः। नदृ देस्तु-नाद।यनः, चारायणः, मोञ्ञायनः कुञ्जो नाम कथित्‌ , त्वा. पत्यं कोञ्ञिः | प्रथपाप्त्य कोज्खः। कुर्जादिरषतिगणोऽयम्‌

२९१। स्त्यादेरेयण्‌ लिया विदितत्वात्‌ सी खियामादादिभ्यो ऽत्रचादेश्वापःपे ऽभि्ेये पयण. मवति वनतेयः, सौपर्ययः, काभयडङेयः, योवतेयः अत्रियः, शोचेयः। आ!दिब्रहणात्‌ - शोग्रथः, वै्टदुरेयः अत्रिरयपरप्र्ययेऽदण्त. हिष्वरोपटटश्षयम्‌ तेन~--मरोचेरपष्यं मारीयः, वाचेरपल्य वाल्ञाकणः। अक्यादिरङविगणः

९९२१ इणत्‌ः भङराम्तान्नाल्नोऽप्येऽभिचेये इश. भवति ददरयया स्थं दाहि, रातिः, अश्यापत्यमिः। ९ति किम्‌ ! केलालपः शतै. का क्लशदराअवुरषपयुर्कारकेन्यः स्ंश्थादिभ्यो मबल्यननि धानात्‌ कथ "प्रदीयतां दाशरथाय मे यिङी"” ति ! वश्देष्‌ मिशन,

तितपावः चतुष्टयशरसिः | १०द

२९२। बाहवादेश्च विधीयते शह दि्यादपरछेऽभिघेय दण भवति बाहविः, श्रौपवाहवि,, विष्विः, प्मौपविन्दविः गोत्रादिभूतदिवेष्यते-वाहुनाम कथित्‌, ह्यपत्यं बहवः इहा दिशङूतिगण।ऽयम्‌

२९४ रागाननक्षवयोगाच समृहात्सास्य देवता तद्‌ वेक्तयधीतेवा तस्येदमेवमादेरण्‌ इष्यते

शगयोगाद्रागः कौसुम्भम्‌, हारिद्रम्‌, कखुम्मेन हरिद्रया वा रहमित्य्थः इथे काषायौ गदेमस्य कर्णो शारिद्रो क्ष्‌ रस्व पादा- विति तहुणःप्यारोषात्‌ नक्षत्रस्य योग !्दुनेव, तरतम्बन्धारकालो- ऽभिधीयते अन. विधिस्तु श्चतादेषव नत्तत्रशबष्दात्‌ पोषम्रहः, पोषी शत्रः पुष्येश चन्त युक्तेन युक्ता रात्रिरिव्य्थः। “कृतिश सु विशा. हपु मधाघु भरणीषु चे"ति नन्तव्रशब्द्रेष।मेदापचारात्‌ यथपि हामिधाने ताप्य. नासित विकृर्पनात्‌ धंमिणो ह्यभिन्नः समूहः धायसम्‌, काकम्‌, येत्तम, यौवतम्‌ शिवो देवतास्येति दोषः चष - नरं हविः, चेन्द्रा मन्त्रः लुन्दो वेरयधीते वा द्वान्दसः पवं वेया- र्णः भुगस्येदम-- पा मरंक्लम्‌ पव ` शोकरप पषमादिथस्वेति शणाषेयोः सम्बन्धेन गणो गृशते चज्ञुष। गृहते-खाञ्चुपं सपम्‌, एं भाषदः शब्द्‌; दशादि पिशाः--दाशदाः सेत: उक्षवृले वरुष्याः- मोखला मुद्राः भवरुहाते-ध्याश्वो रथः चतुर्भिश्ह्यते--खातुर शम बतुदेश्यां दश्यते - चातुरम्‌ ्ः। तजन मवस्तन्न आतश्ततो वागत पत्यादिविप्रहः कयैः आङृतिगणोऽयम

२९५ तेन दीव्यति संसृष्टं तरतीकण चरलयपि पण्याच्छित्पानियोगाच ीतादेरायुधादपि

तेन दीष्यति, तेन संखष्म्‌ , नेन तरति, वैन चरल्यपि, अथेदोष. शापतः परवा सितिर्यान्नियोगाश्च यथासर्बन्ध कीतादेरायुध।दप्यमे-

१०४७ कातत्त [ वदितपादः

दोपवा वृत्तेरिकणप्रत्ययो भेवति प्मसतेदीव्यति-आच्तिक्षः दप सखष्टम- दाधिकम्‌ रवं मारीचिकम्‌ गोपुच्छेन तरति गोपुच्डिहः पवं कायडप्ुविकये नधयाः। आश्वमेधिको ब्रह्महत्याथाः। शके चर ति--7कटि कः, घयिदकः, शगवेरेण चर ति--शाङ्गिवेरिकः। ताम्बूजपगययोगात्‌--ताम्बूलिकः मदङ्गशिट्पयोगाद्‌--पादह्िक, एवं पाण चङ; ह्वारनियोगाद दौवारिकः, पष शोटकशालिकः हि पेण क्रोतः--द्विशोपिकः, एव सा्टखिकः कार्वापणमहे ति-काषाव- सिकः | तोप्ररायुघयोगात्‌--तोमरिकः, एव चाक्रिक; क्रीतादेरष्यमेः दमचेद्य पञ्चमी, क्रिवाषिर्मावश्च स्पटर्थः कुदाङ्ेन खनति-कोद। शिकः ओज्जःसहाऽम्मस्ता वरेते--प्रौ सिकः शुरः, साहसिकश्चोर, शाम्मसिशो मत्य इत्यादि

२९६। नावस्य विषादध्ये तुया सम्मितेऽपि

च, तत्र साधो यः॥ नावस्वृतीयान्वात्‌ तार्येऽये विष।लृतीयान्तादू वथ्य्ये तुरयेति तृतोयाम्तत्‌ सम्पितेऽं तत्रेति क्षप्तम्पन्तास्‌ साधवे यप्रत्यवो भवति नाव ताय्य~- नाव्यम्‌ विवेश बध्यो-चिष्थः। तुका सम्मितं--तुरथम्‌ कमणि स।धुः--कमगयः। अपि चेति वचनाहु- गिरि तस्यो दस्ती-गिरितुर्थः, तुल्यः सष्टश श्यभ्ये कशा धोग्यो हितश्च स। घुरच्यते

२९७। हैयस्तु हिते

हितेऽर्थे हैयधत्ययो मवति वस्तेभ्यो एतो वत्सीयो गोधुक्‌ पवम्‌ अश्वीयः योगविभागात्‌ स्वराकामादावादृश्रुचिमठः शेषेऽ ईयः स्यात्‌ शालायां मवा जातो वा शाङीयः। रेतिक्षायनस्पेपर होन्राः पेतिकायनीयः दवम्‌ प्मोपगवीयाः पवमन्धेऽवि २९८ यदुगवादितः

इवणान्ताद्रवादिम्यश्च हतेऽ यथ््ययो भवति इकव।कम्मो

लदडिदपदिः 1 चतुश्यवृत्तिः १०५

हिति पयः ऋकष्वाकब्यम्‌ वुभ्यो हितो देशो-- भ्यः गोभ्यो हित बं -रध्यत्‌ वं दविष्यास्तगडछाः सुगभ्यम्‌ भतिगभ्यमिति तद्‌ शषिधिरिद्ः गो इषिस. भटका बहि. मेधा सुच (्यादयोऽप्यवु- सक््वाः। विहृतिवाविनः शण्डा श्रकृतावमिषेयारयां यथोक्त हिचे ऽथ प्रययो मम्तष्यः अङ्गारीयाणि काष्टानि, पिचध्यः कापाक्ठः

२९९ उपमाने वतिः

इपितिरपमानम्‌ उपमाने ऽये तिप्रत्ययो अवनि राजेव धरते--राअवव्‌ ब्राह्मणस्येव वृल्तिरस्येति-ब्राह्मशवत्‌ मथुराया" मिष पारल्तिपतर प्रासादः प्रथुराषत्‌ याज्ञे व्यवहृतमनेन -- श्न वत्‌ देवमिष मवन्तं पश्यामि--देववत्‌ पवेतादिवासनाव्वरोदति- फवेतवत्‌ ब्राह्मणायेव दे बद्ाय धनं ददाति ~ ब्राह्मणवत्‌ अत्रापि तददमिति पररेष्टडप्मेव गुण साम्ये पिदेवद्‌ स्थुखो- देवद - वत्‌ गुशदीगादपि--अन्धवत्‌ , जडवत्‌ द्रव्यसाम्येऽपि देवस ईष गोमान्‌-देषद्लधत्‌ सद्भावात्‌ क्रियासाम्यमस्तीति सवेत मवितम्व- मेव

३००। तत्व भावे

शष्दश्य प्रवृत्तिनिमितं भावः भवेऽभिधेये वस्वो मवतः शुद्धस्य परथ मावः--शह्धत), चङ्कल्वमिति शुङ्कगुणस्य मावः शङ्खस्य गुणय भाषः~-हुङ्कता, शहस्वमिति श्ुङ्वगुणजातिः गोता, गोत्वमिति गोज्ाहि।। एवे पाखकत्वम्‌, दरिडरनम्‌, विषािस्वम्‌ , राजवुखुषत्व- मिति कियादरिकलम्दर्धितवम्‌ देवदसलत्वम्‌ , चन्द्रत्वम्‌ , सूय्येत्वमिलयव- द्थामेदात्‌ भाकाशतवमिति प्रदेशमेद्‌॥त्‌ अभावस्वमिठि सम्बन्धि. भेदात्‌ नातेद्यस्य भाषो भानास्वम्‌

१०१। यण प्रकीतितः

भावेऽभिषेये बण. प्रोतितः, वहारात्‌ तस्यो अद्य १४

१०६ कतनत [ हडिषवाद)

आबो आङ्यम्‌, अडसा, अङ्स्वम्‌। ब्राह्यणस्य भावो -आ्दवष्‌, जाह्मदता, ब्राह्मणत्वम्‌ पव मानभ्यम्‌, वाडष्यम्‌ भरषठीसितनहव लद्वातुरोधा्थैम्‌ तेन गुणवचनब्राह्मणादिभ्योऽश्येम्योऽपि क्भियावा पि दश्थते अदस्य कम्पं जाद्यम्‌ ब्रह्मजस्य कमं ब्राह्मबयम्‌

३०२। वदस्यास्तीति मन्तवन्तीय्‌

तदिति प्रथमन्ताव्‌ अस्यास्तीद्यस्सिन्र्थे भन्तु, अन्तु, चिन्‌, हत्ये प्रयया भवन्ति गावो विद्यन्तेऽस्येति गोप्रान्‌ पवम्‌ यु मान्‌ , लदमीक्षान्‌ , शिवान्‌, धियुत्वान्‌ + पयस्वान्‌ माखन श्यै वान्‌, षुचतवान्‌, मानवान्‌, तेजस्वी, पयस्वी, दयडी, मायी, मावादी। इति शब्दो विषच्रार्थंः

भूमबिन्दाध्रशच्चाचचु नित्ययोगे ऽतिशाथने

संश्मऽस्ति धिवल्तायां मभ्टडादयो भवन्त्यमी १॥

तथा मोपधमान्ताण्च चुङभ्वाद शिडन्ततः

भवर्खोपयतश्चापि वन्तुरवणेत त्तथा २॥

मायाशीषात्स.्ङूपाचच वोहेर्थातस. वरूपतः

थथा वीहीति शाजीति न्ननेकस्मराशरतः #

मायास.मेथाखजो विन्‌ स्याद्वाधिकारादविभास्तया।

विहिताः स्वे पवते शेयेभ्यो मन्तुरिष्पते ॥४॥

दण्डनिष्वितिरागेन्यः प्रासिस्येभ्य शनेव हि।

कटकवत्तयो कुष्ठी स्यात्काक्ताह्लुकी यथा + ५॥

स्यतस्वाङ्गार यथाप्राप्तं स्तनके शवती यथा

कः स्वाय नि्यतेवैवां वातोऽस्याश्तीति वातकी

दमती सारक्यपीदक्‌ स्यात्‌ पिशाचकी तथा स्मृतः।

करयक्षसागप्रसत्त्े पिशा चशभ्शोऽभिधीयते ®

वयसि गम्यमाने पुरणान्तादिनेब हि

दिनानि माता वा पञ्चमी वाछका यथा॥८॥

तदधितदादः ] चतुष्टयश्सतिः

हुशादिभ्य सिव स्थाद्‌ बाह हम्यां बारपि। घुल दुःक्षी प्रलीक्षी करणी कपणी दलो कृपी ष्ठी प्रतीपी सोव्य। सस्नीत्युष्राह््तम्‌ बाह श्यूदलो सवादिनित्यमिस्तथा १० रियं स्ैदीजीति सषैकेशीन्युद'ह्तम दखर्मशीक्तव्यान्तादिक्नेवेति विषक्षया ११ ्रह्यषमीं सुशीली ब्रह्मवर्यप्ुदाहतम्‌ . जआतोतु शस्तव्भ्ताभ्षां करिव इनेव हि\१२॥ हस्ती दृश्ती करी हेये वर्खादिन्‌ ब्रह्मचारिणि ुतरशरचर्णद्धितोर्ेणिनो प्राह्मणास्जयः १३ ब्ह्मवय्यै षिन'पि स्युः सम्मवादुन्राह्मणा हति १०४रोघल्पश्ेभ्य नङषिसतमाकतः १४॥ हपिरथक्ुमुदास्यां मूणारार कद्‌ पादयः श।दूककरीषेरपश्च हिर याद्‌ दशत १५॥ विषक्षायाभिन्नवेति यथा पुष्करिणीति | म्म्तमाम्तशब्दे4ः संक्षायामिन्नवेष्यते १६॥ धप्रात्ति नियमाय दापरिनी सोमिनी यथा। एन्विबयव ईको वाच्यः प्रागुकान्नियमार्थतः १७ छाथ इः स्यान्न वाष्योऽय रङेयव यिडको यथा सं्ामारेऽएडावोणामेखलाधडवारिखा १८ दताकभ्यिः पताकाया {न्विभाषा विधीयते धा कम्मवम्मेवम्मभ्यश्यु लोरसाहबलोद्‌।म १९॥ मूलदखङचायापारोह प्रयात उवयाम

म्‌॥

प्यायामादरोहाण इ्वम्तानां सदैतेषां लाय को नेष्यते बुधः २० एषमभ्देऽपि

३०३। सख्यायाः पूरणे इमो

१०८ कातन्त्र [ दद्धितपा

संख्यायाः पुर्णोऽय इमो म्तः ष्यवस्थितवाधिङाराहा लः देर्बान्तायाश्च मो मवति, दोषाश्च डः पकातशान पूतनः रषः धक दशी पवं पञ्चमः, पमी संखूवायाः पुर्ण ध्तिरिम्‌! काद शाना पञ्चानां षोद्टकाणां पुरशो घटः॥

३०४ देस्तीयः॥ वः पृश्णेऽय तीयो भवति दयोः पुश्णः- हितीयः २०५ तेस्त्‌ षेः पुर्णोऽथं तीयो भबति, ्र देशश्च लयवां पू. णः--तृततीयः।

२०६। अन्तस्थो र्षः

र्षोरन्तस थो भवति डे परे तुरगा पूरणः चतुर्धंः, पष ष्टः, आगमस्वद्वितो इत्य स्थात

३०७। कतिपयात्कतेः

कतिपयात्कतेश्च पुरणोऽथे थो मवति कतिपयथः, कतिथः

२०८ विंशलयादेस्तमद्‌ विशत्यदेः पुरणेऽय तमड._ भवति विंशतेः पूरणः-रविंशतिलमः, विंशतितमी, जिशलमः, त्िश्षलमी उलरश्र नित्यप्रहणाद्िश्ययो लम्यते- विः, निशः

३०९। निदे शतादेः शतैः पूरणेऽथ नियं वमड, भवति एकशततमः, पडला कतमः, पककोरितमः

२१० ष्टधाद्यतत्यरात्‌ तस्याः परस्तत्परः, संख्यायाः पर रत्यर्थः वह्यादेरसतंस्यापरा र्य तम. मवति पृरणेऽये षरितपः, सप्ततितथः, अशीतितम, नवतितमः अतत्र तदिति न्रिम्‌ पष्य, परलत्ततः

हद्धिहवादः ] चतुषटयवृसिः। १०४

३११। विभक्तिसेज्ञा विज्ञेया वक्ष्यन्तेऽतःपरं तु ये, अद्रयादेः सर्वनाभ्रसते बहोश्रैव पराःस्खृताः

ुतेतातत्वनामक्षाय प्रलये विभक्तिकंक्ञा तेन यद्‌ कदेति भषति वीः बहुशररोऽत्र संस्यावचनः पस्वेनप्र साहचयात्‌

३१२ ततेदमिः तेषु विभक्तिसं्ाकेष्विदमिकारो भवति धतः, शदः इदानीम्‌, भुना ३१३। रथोरेतेत्‌ रथोः परत ददम पत इत्‌ ईस्येतौ प्राप्र।ति यथासंख्यम्‌ पति, ह्यम्‌

३१४ तेषु वेतदकारताम्‌

तेषु तक्ारादिष्वेतद्‌ कारतां प्राप्नोति अनः, अत्र तकारादिष्विति क्षमि एतथा॥

३१५ पञ्चम्यास्तस्‌

सवेना लनोऽद्गयदिवेहेश्च पश्चभ्यश्तात्‌ तक्त.धस्थयो मवति वा स्वेश्माद्‌ सवतः तस्मात्‌ ततः बहुभ्यो बहुतः 1 भद्पादेरिति क्म ! द्वाभ्यां मवतः) उगवादितः प्रयोगतश्चति क्षापकाद्तवेनान्नो. ऽप्यकधिम्रात्रे तम्‌ षक्तम्यः। प्रामात्‌ प्रामतः। हागदशोरवधो मषति~- युष्पद्धीयते, साथाखीनः, ९वैताद्वरोहति

३१६ स॒ष्ठम्याः सवेनान्ञोऽद्वचदेर. बहोश्चिव सप्तम्यन्तात्‌ अ्रधरत्वयो भवति षा। सचेखिन्‌ खवेत्र वहुषु बहुत्र द्हवादेरिति किमि! हयोः, सवयि, मवि। भाच्य(दिम्इत, तत. वक्यः- जादो, दयादितः | मध्ये, मध्यतः

११० कातन्त्र [ तधितकषर

दन्ते, न्ततः। पृष्टे, पृष्ठतः मुखे, मुखतः पार्थ, पाणविनः भह. तिगणोऽयम.

३१७ इदमो हः दभः सप्म्यन्ताद्‌ हा भवति व। अस्मिन्‌ , इद ३१८ किमः किमः सप्तम्यन्ताद्‌ हो मवति वा कसिन्‌ . कह ष्दस्येचचत्यभय ३१९ अत्‌ क्च क्षिपः सप्तम्यन्तादरद्‌ भवति, कादेशश्च कल्िन्‌ ३२०। तदोः कुः

तकषारदकारयोः परयोः जि कुमवति कुतः, कुह

३२१। काठे फिंसवेयदेकान्येभ्य एव दा वम्यः काति वचेमनेम्यः सप्तभ्यन्तेभ्य। दाप्रस्ययो मवति कसिन्‌ काले कट्‌ पव सवद्‌!, यदा, पकदुा, अन्यदा काल शति किम्‌! सवेश्र देशे ३२२ इदमो हयधुनादानीम्‌ काले वतसेमानादिदमः सखप्तम्यन्ताद्‌ हि, अधुना, - दानीम्‌ , स्तयते प्रलवपा भवन्ति श्रसिन्‌ काले दति, चचुन, इदानीम्‌

३२३ दादानीमो तदः स्मृतो काति वसमान। तव्‌: सप्तम्बम्ताद्‌ दादानीमौ प्रत्ययौ स्मृतौ तस्मिन्‌ काले तदा, तव्‌ानीम्‌ ३२४ सद्या निपालन्ते

खमानेऽहनि सथः समानस्य समाव चन्न परबिधिः। ¶र्सि- शदनि- परेद्यवि, परादेरेयवि भस्िश्रदनि-- प्रय, श्दमोऽज्नावो

वैडितपादः ] अतुषटयवृत्तिः १११ प्रविधि; | परत , परारि--पुचैपूव्रतर्योः पर दारी अस्मिन्‌ हंवर्छरे -रेषपरः,-- ददः षमसिण. पूवस्मिन्नदनिः-ूरवेयु,- पृषदिरु्. , पवमपरेचुः भ्रधरेचुः, उलरेधुः, भ्येयुः, भन्धतरेदः, (तरेदः, भवेद्यः, उमयदुदुश्च फिमन्ययत्तद्धयो ऽनयत नवुलिभ्यो- हिं करिपिन्‌ काते 171 कव्‌। | अन्हि, भ्रश्यब्‌ यहि, था | तर्हि, तक्‌, प्रधतनेऽपि पव पुरस्तादादयो.ऽप्यनुसत्तव्याः

३२५ प्रकारवचने तु था सकेनालो ऽदहषादेः धरहारवचने तु थ। प्रत्ययो भवलि सामाभ्यस्य मेषः प्रकारः सर्वेश प्र रेण- सबथ। एवं यथा, तथा भनग्यथा। काक्व चैवरोन सवे विमक्िभ्यो जेयः था इति बहुवचनं षा तेन ~ संव्वायाः प्रहारे धारकाः हिधा, त्रिधा, चतुधा, वञ्चघा, सत्तणा द्वित्रिभ्यां घुण. एधा च-द्वेषम्‌ , द्वेधा, त्रेधम्‌ , त्रेधा एक द्पुन. वा--रकभ्यम्‌ दकघा

२२६। हदमकिम्भ्यां थमुः कायः विदम्‌ हिभ्भ्वां ककारववने यपतुः कथ्यः सनेन प्रकारेग---इत्कम्‌ देष परारेन-- इयम्‌

२९७ आस्याताच तमादयः नान्न आस्याताश्च तपाद; प्रलया निपात्यन्ते आख्यात विय वादम्‌ श्रज्तरः, आज्यतमः, प्ररु ङ्य उच्यते निफासनस्येष्किष. पयत्वात्‌ तथा पक्चतितराम्‌ , पखतितमाम्‌, ङिन्तराम, क्िन्तमाप्‌, पषाह वरम्‌ पूवा तमाम. उद्चस्तराम. , इच्ेत्तमाम ३२८ प्माश्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणवरर्षेषुसिम्य धव तरण. दयाम, +

३२६ तथा एयादिष्ठयन्‌स्‌ वा पटिष्ठः, पटीयान्‌ पडत, पदतभः॥

११९ कातन्त्र [ तदधितपादः

३३० प्रक्ये पः प्रर पथति पवतिरूपम.। प्रष्ठ वेया$ः रणः वेवाकूग्यरूपः॥

३३१ १षद तमराप्तो करपदेभ्य देशीयः पदुकटवः, पटुदेष्वः, पटु" देशीयः, पचतिकश्यप. . पचतिदेश्यम, , पचतिदेशीयम.

३६२ कुरितितवुसेर्मान्न एव पाशाः कुत्सितो वैयाकरणः वैया रथपाशः

३३६ भूतपूर्ववु सेश्वर. भूत पृषे आढ्यः भ्राठ्यचरः, भ्य असे

३३४ षषठ्न्ताद्‌ भूतपूर्वेऽभिधेये रष्यश्च देषदसस्य भूतपो गौः देवद सर्प्यः, देवदत्तचरः

३३५ बहलपार्थात्कारङाच्छम. वा मदङ्गे गम्यानि बहु देहि, ५५ देहि पं प्रभूतं देहि, प्रमूतशो देहि भस्शो देहि, स्तो$शो हेहि

३३६ संख्येकार्थाभ्धां वीण्तायाम_ हौ हौ देहि, दिशो देि। एवं कार्षा पणशो देहि कुडवशः, पादशः

३३७ कतिगशरन्तूनां संख्वावत्‌ कतिशः, गणशः, तावण्डः।

३३८ वारस्य सख्यायाः र्रवस्त. पञ्च वारान्‌ भुङ्क्ते, पञ. हःवः, ति्कःव:, गणरःवः, तावत्कृत्वः, शतवारान भुश्के, वाराणां वा शत मुङ्श्वे, शतरूत्वः

३३६॥। बहारविप्रक््पं धाख॥ बहन्‌ वारान भुङ्के दिवसथ,- वहथा, बदृङत्वः

३७० दित्रिषतुभ्यः षच. ढा वासै युङ्क्ते -दिभुर्क्त त्रियुङ्‌कते चतु सुङ्कते

३४१ प्रस्तुतवृत्तर्मेयट. भन्न प्रस्तुतम्‌- भल्मयम्‌ पकं यथा- „५1.18,

३७२ प्रहृते रिऽवयवे वाभसाच्छावनयोः अन्ममयम्‌, भल

मयम्‌, छवशपरयम्‌ महाख््ादनयोस्तु-- मोदः सूपः काषांसमाण्डा दनम्‌, प्रयराऽण, बाध्यते

तमितपादः ] चतुशयवृततिः। >

३४३ एकललराभभितयम्‌ बाङ्‌पयम्‌, तङ्यम, मयम्‌ | + ३४४। भभूततद्भावे इम्वसितिषु विाराडिखः भशुङ्क शह इरति-दहङ्को्रोति भश श्व भ्ति-शल्लोमति। छक अदमैनश्वधरुश्चतोर्होरजोभ्धः कुव षलोचेभ्य पवायं विधि, निपातनस्येष्टविषयतवात्‌ सनहररः करोति- अङ रोतीद्यादि !

३४६ अमिन्यापतौ तम्प्चतो साति वर्षाघ्ठु लवर्णतुदश तम्ब्यते--उ तारसम्पचते उदक सात्करोति इद कसाद्भवति षइ ताष्स्वाद्‌

१४७ खाम्य्थादायत्त राजाय रोवि--राजसालकरोति राजवद्रवति। रा अर ताद्यात्‌, राजक्तारम्पथते

१४८ दैचे श्रा देवाय देयं करोति-देवन्रा करोति देवत्रा भवति देवत्रा दयात्‌ देधन्रा सम्पद्यते पवमभ्येऽपि

३४९ अव्यतानुकरणादनेकस्व ९द्नितो शख. श्रपरश्वरत्‌- इरोति--वरटपडाक्रोति परपटामबति परर्टाखम्धद्यते पदषरा- शात्‌

३५० दवित्ीयतृतीयशम्दवीजेभ्यः कषिविषये करोतौ दितीवा- करोति तृतीयाशशोति शम्वाकरोति वीज्ञाकयोति

३५१ संखादेगोणत्‌ दिगुणा करोति जिशुख। करोति हेभम्‌

१५२। समर्याद यावनायाम्‌ सप्रयाकषरोति

३५३ सपत्रनिष्पज्ञाभ्याम तिभ्यथने सदज्ाकरोति निश्वक्ा, इरति मृगम्‌

४५४ निष्कुजाननिषकाषयो निष्कुलाकरोति द्‌ाडिभम्‌

३५५। प्रियहुखाभ्वामाुक्क्ये प्रियाकराति घुखाकरोति

१५६ हुःलाधातिक्दये वुःल्ाकरोति

२५१ शूनाष्वाके१। एकेपवतिःमा तमन्यो ततिः)

११७ कत्त [ कडितषाद।

३५८ सष्यादशपथे सद्याकरोति बणिग्भाण्डम्‌ ३५६ मद दा््यां घपने मद्रा ङरोति, भद्राकरोति

३६० समापान्तगतानां वा राजादीनामदन्तता

समक्तासान्तगतानां धा राजादीनामकग्तता निषालयते अत दययो काऽदन्तो वा येष'मिति धिग्रहः। अवयवायवोऽपि समाक्षथा- वयषः, तेनोपराजम्‌, द्रध्प्रासम्‌-च्रभ्ययीमावाद्‌ विभक्तीनातरम्‌ दविषुरी, त्रिपुरो--द्विगानेद्‌ादित्वादी सक्त्वचिनो,-इन्निम्दितिरोगेभ्य £तीन्‌ पथमनभ्येऽपि

प्रणम्य रुद्रस्य शरेभवाम्था वाशया गशोशश्य पादनम्‌ तनोति रज्ेभ्वर चक्रवतीं राजा दिष्रतति पठतां हिताय

३६१ राज्रच्न. दन्‌ सखि प्रागुक्तो विधिस्सत्‌वुदष पव वद्यति पते तत्पुरुषे शाज्ावयो भवन्ति राजादिष्वाददन्तता स्य।दित्यथः। महाराजः परमाः क्यः विद्ुधसश्जः ततु एति किम्‌ ? शोमनराजा मणधः दीर्घाहो निदाघः वाधुतक्षा राज्ञा

३६२ गोरतद्धितामिषेये तद्ितामिघेयं वञयिर्व। तस्व गो राज्ञादिर्मषति राज्जगवः। परपगवः॥ श्रतद्धित्ताभिथय इति किम्‌ पगु; न्यत्र चित्रगुः

३६३ उरश्रधानाथम्‌ ३॥ प्रधानार्थं उरःशब्दा राज्ञाहिमवति। अभ्वारत्तम्‌ शस्त्युरसम्‌ अश्वानां हरितनां प्रचानमिष्ययः। प्रधानथैमिति किम्‌ श्रदवोरः, अभ्वानां वक इत्यथैः

३६४ अनस. अश्मन्‌ प्रयतत सरस _ आतिसंकइयोः ४॥ जतो सकषाया पते चत्वारे राज्ञावयो भवन्ति इपगतप्रनः--इपानसम्‌ जनातिः महानसम्‌ संश अमृताएमः जातिः हशाश्वः संश पिरडायसम्‌ आतिः लोहितायसम्‌ संका परहूकसर सम आतिः अशसरलम्‌ सकञा ्ननयोरिति किम्‌ ! इदम पव्वादि

हद्धितवाषः ] चतुश्यवूततिः ११५

३६५ ध्रामकषौराभ्यां तक्षन्‌ ५॥ द्ाम्यां तक्ता राजादरिमवति ्ाततक्ष, कौटतक्षः भाभ्यामिति क्षम्‌ ? राजतच्ता

३६६। अतेः भवन्‌ ६॥ शतिपुषैः ष्वा राङ्गादिमैषति ध्रतिश्वो वराहः, वेगवानिल्थेः अतिश्वः सेवकः, खुस्वामिमक्त दय्थ॑ः। द्रतिभ्वौ सेवा, निङृररेयथः

१६७ उदमानादप्रायिनि ॥७॥ भप्णिविषय उपमाने यः, शाद्ादिमवति प्माकषेः एवेद--भाकषेभ्वः फलकः इवेव, कलक्श्वः। जजधाङिनीति कमि व्याघ्रः ध्वेष, भ्याघ्रभ्वा

३६८। सृगपूर्षोशरेभ्यश्च सक्थि पर्व उपमानाच्च सक्थि राज्ञादिभषषति | मृगसक्षथम्‌ पूते्कथम्‌ उत्तरसकथयम्‌ फल सक्थम्‌

३६१ प्रतद्धिता् दिगोर्ना; ६॥ तदचिताय वञ्यिध्वोस्तरषवे सपमाहरे दिगोः सम्बन्धिनी नो राज्नादिर्मवति द्विना घनम्‌। फ्चनावं धनम्‌ पतद्धित।य इति किम्‌ १अबनो; दविगोरिति किमि. ? परयनौः

१० भाश्च १० अधश्दाचच परान्नो राजादिभवति भरधनावम .। लिङ्गस्य लोकाभयत्वाननपु सवमेव

३७१ धा खारी ॥११॥ धअधौत्परा भसतदिवाथ -दिगोललासी रजादिभवदति धरा भधल्लादम्‌, भर्घखारी अदिघधानवलान्र सीर्वम्‌ 0लारघनम्‌, दविखासे पतद्धितायं द्विगोः खीव्रष्ययस्य निकृत्तरनास्ति ावृत्तिः पञ्चमिः खरीरभिः गितः पञ्चलारः॥

३७२ हित्रिभ्यामअजद्िः १२॥ आभ्यां परोऽअलिशष्दो .राजा- द्भवति वा द्रपञलम्‌, कपल, चऋपञ्जनलम्‌, चपरि, छ्पञ्जलपरियः, इपलतअनिप्रियः ऽपर जअलपरियः, रपर टिप्रियः। उखरपदेऽतखिताय भतद्धिता्थे दिगारिति किम्‌! हषरः, ज्रध-

३०३ अनपद्‌।द्‌ ब्रह्मन्‌ १३ अनपव वाख कार्दम्‌ प्यते ब्रह्मच

११६ कातन्त्र [ तद्धि्षादः

शज्जादिर्मश्लि श्रबन्तिषु ब्रह्म! ~ दन्विश्रह्मः वा रेते एए वाप्रहणात्‌

३७४ कुम्रहद्च। वा १७ आभ्यां ब्रह्मन्‌ ाहिमक्षति वा। क्ुरिततो ब्रह्या--कुत्रह्ः, इूब्ह्म। प्रहाब्रह्यः मद।व्रह्मा द्याभ्वामिति किम्‌ ? परमन्रह्म।

६४५ उक्तेषु खीत्व तम्मवे भद्‌ादो व्र्व्याः १५ तेऽद्य. धता; लियं षसेन्ते चेच २। नदादो दषव्याः, हंप्रत्ययान्ता भषन्तीः त्यर्थे; यथा राजानमतिक्रान्त(--द्मतिराज्ी १व्यारि। सम्म {नि ह्मि धनम्‌, अषलारम्‌।

३१६ संख्याव्ययादयह्ुलिः ६६ सख्यन्ययाकादी यस्येति विप्रः संख्याग्यचाहुलिशष्डो राजादिर्मेवति वयोरङ्गरपोः घमा शरः-दषहुनम्‌ द्वे शहरी प्रमाणमस्य इषह्ुज वर तद्धिता- मिधेये द्विगुरयम्‌ तेन तमादिविषहिताः प्रभरे इवसट बदनर सार ` धत्यथा मवन्युक्तार्थत्वात्‌ यथा शदुडिः प्रमाणम धद्ुढि हयसम्‌ हुलिद्नम्‌ भहुलिपात्रम। भग्यय।दि-निश्टुल्म्‌

१७७ अदः सर्वकरेशसंख्य।तवुययवर्षदीघादिश्च रात्रिः १७। पतेन्यः संख्याव्ययादिन्यश्च रात्रिशण्डो राजादिर्मदति भहारः। सवेरा; पूवेराश्रः | अपररात्रः। एकदेशो वसेपानस्य पूर्वादिशण्‌ हयेकदेशतवारकम्मेषारयः। दमन्यत पृवेरातरिः- अतिक्रान्ता रारि हवे; संख्यावरात्रः पुययरात्रः वर्षाराज्ः दीषराजः संख्याः ध्ययादिश्च, दिरात्रम्‌, त्रिरात्रम्‌ पम्ोऽहोऽति नलोपो हदते पुरवा प्टयादि। संव्यातादहा- संख्याताः स्ख्याताहः समाहर. द्विगौ लोए हप), यहः

११८ प्रागुक्तो विधिस्तत्वुडव दव १८ राञन्नहन्‌ सक्षी. दर्यो विधिः ततूपुदम पव राजादिर्मऽतीति ददिवष्यः। तेन शु

ब्ीह्यादो मवतीव्ययेः इणः सन्ना यद्य द्रतला इपर , ९।श्ाहवजशावः दद्यादि

हदधितपादः ] छतुश्यदृततिः "क

१७६ एन्थ्पषुरः १६ पते सप्रालमन्रे राजाद्यो भवन्ति| लासो वल्श्चति-स्थललपथः विमला भाषो यत्र-विमलाप करः लनां पूरिष-नलाटषुरम्‌

३८० धुरनश्चस्य २९ अत सम्धनिधिनीं धुर वजयित्वा चुर.” शमो गद्ादिभवति सश्घुरा महाघुरा। भनक्ञस्येति किमि ! धतुः, ददधुरसः।

१८१। श्च २१ सपासमरात्र श्रकशम्‌। राज्ञादिमवति अपचः, स्यः

३८२। नशबहादिश्च प्ाणवकद्रणयोः ॥२२॥ वकारः सप्रुखयमन्र नभ्‌ ब्हदिश्च श्क्शम्दो राजञा दिभद्ति प्राणवकचरणयोः। अनृचो आवक: बह बुचश्चरखः अनयोरिति किम्‌ अनृक्क साम, बह शृं सुक्तम्‌ शोषाद्धेति कप्रत्ययः

३८३ प्र्यश्ववेभ्यः स्ावलोप्रनी २३ प्रति अनु थवरन्यः तापमलोपनी रज्ञादी भवतः प्रतिसापरम्‌ , प्रतिलोपरम्‌ , युका म्म्‌, अनुलोमम्‌ भवतसापम्‌ , भवलोप्रम्‌ प्रतिगतं साम शव्यादि वाक्यम्‌

३८४। अबश्चुरत्ति २४ अदश्चुविषये वतेमाभम्‌ द्त्ति राजादि. मेषति लवणमर्लीव--लवदा हः गवाहः। अशश्युरिति किम्‌ ॥॥.4।

१८५ ब्रह्महस्तिरा त्परवेभ्यो वचस. २५॥ पन्यो वथो रात्रादि- मवति। षरा दाति, -बरह्मयो वै;-ब्रह्यवसम्‌ , दस्सिबखसम्‌ , वेत्‌, परयबथेतम्‌ | पस्य इति किम्‌ ! देववचः

१८६॥ भर्वसमवेभ्यस्तपरत. २६॥ पम्यस्तमो रज्ादिभवति भ्यं करोतीति-प्रश्षम्‌ अन्धं तमन्नति-प्ग्यवमसम्‌

सन्ततं तमः--सन्तमखम्‌ न्रषत्तीय हमः--भषतमसम्‌। धम्य श्ति षम्‌ ! प्रहतः

४८७ ।बतोऽदतीबत्त. २७ भवस इत्वस्यार्परम्‌ अवसीयो

११८ क] तन्न [ तञितषादः

रा जादिभववि शोमनमवसीयः, श्वोऽबसीयस कट्याशमिति।

३८८ निहाश्च श्रेयस. ॥२८॥ चकारः श्वसोऽनुक्वेणपः। निसः श्वक्षेश्च परं घ्ेयो राज्ञादिमेवति निश्रवसम्‌ श्वाप्रयहप्‌। कल्याखमियर्थः

३८६ अन्ववतततम्यो रदव. २६ पभ्यो श्हो राज्ादिमेशति। रनुरदसम्‌ वरहसम्‌ न्तर्दतम्‌

१६९० प्रतेशरख . भ्रधारदचेत्‌ ३० यच(धारः स्यात्‌ तदापः पर हरस शब्दो रा जादिभवति इरसि वरेते- प्रश्युरसम्‌ इरी ह्यधः आधार इति किम्‌ प्ररसयुरः

३६१ प्रनुगवमायाप्रवति ३१ भायामो देष्येम्‌ भटुगषम्‌ धत्यष्ययान्वं निवास्यते देश्य चेत्‌ गवाभनुयातं शकटम्‌- -प्रनुगषम्‌ धायामवतीवि किम्‌ गवां पश्चात्‌--ग्रनुशु प्चदथेऽग्ययीमावः।

३६२ उपसगादध्वन १२॥ प्रादेः परोऽष्वन्‌शम्डो राशदि मवति प्रगतोऽच्व्ामन्‌ -प्राष्वो सथः। भव्यध्वं शकटम्‌ पसे. प्रहडं सुखाय प्रादेरिति सिदत्वात्‌॥

६६३ उदक्पाण्डुृभ्यो भूमिः ३६ दभ्यो भूमी रजजादिः 1 उदीची मूमियच्र-डदग मूमः, पवं पायडुनूमः, कृष्म

३६७ संङ्याय। भद्र गोदावर्यो ३७ दकाय संला। पस्य; पस नदी गोदावरी भूमिश्च राज्जादयो मवम्ति। पञचनवम- पश्चगोदावरम्‌। नदीवाणकनां समाहारे भव्ययीमावो शध्यते भूमी यस्थ-दिभूमः प्रसाद्‌;

६६५ शकष र्वसम्मवे क्ियामादा , ३५॥ इक्तेषु १न्‌थ्यप. धुर त्यादिष्त्पस्ययान्ते खीत्व सम्मते सति द्ियामादा मवतीध्यवः | श्यनः प्या यस्याः सा स्थुत्तरया नरो श्ोरबसम्बव इति किि्‌। कलार पुरम.

१९६९ खमाशारहम्दश्यवदरदाग्ठा ३६ समादण्डन््वपात-

तद्िहपाद; | चतुर्यषसतिः ४११

ह्या्चव्र्णान्तकान्तषान्तशान्ता रज्जादयो भवस्ति 1 वाकत्वखम. ) ्ीह्महप्‌ दकारान्त समिद्‌ दशम. वाश्त--वागदिषम्‌ हान्त - पहद्ध्तोपानहम, समाहारहद्रश्यादिति किम. रसवज |

३९७। इतोऽश्ययीमावः ३७ ईतः परो बहुवोहेः प्राग-या.- विधिः शक्नादयो वद्यन्ते। तेऽस्ययीमावसयासे मवन्तीत्यधि- क्रियते

३६८ शस्टूविपाश अयस चेतस.मनस.उपाग्.विद्‌ः सहयम. ३८॥ एतेऽध्ययीमाव लमा लान्ता; सहाया राज्ञादयो मबग्ति शरदः सपरीपर --उपशरदम.। उपविपाशम., उपायलम., उकचेतसम, , पमनम. + उपोपानदम. , उपविद्‌,

३६६। हिमवन्त द्विध ३९ धतो रात्रादी मवतः , उपहिमव- हप. , उपदविषम.॥

४०० अनड वाह विश. चत्वार. यद्‌ तद्‌ ४० श्रव्थयीमाव- पपा पते राज्ञादयो मवर्ति उवानडश्म., उपविशम., उदवतुरम. इएवद्म.; इपतदम.

४०१। अरा जग ४१॥ जराशष्नो राज्ञादिभेवलि निर्दिष्टस्य अराशण्स्य अरसादेशश्च उवज्नरसत.

४०२। प्रतिसम्रजुभ्यो ऽस्ति ४२ पभ्योऽस्िश्चष्दा राजादि भेवति परत्यक्षम. , सपरक्तेप., भन्वत्तम॥

४०३ उपजन्‌ ४३ इपादेव 'अनशब्दो राज्ञादिभदति, नाण्व- स्मादिति इपशुनम,.। नियमः किम. अधिश्

४,४ सहरज्ञस. ७७ सहात्परो रञ्जस शष्टो दाजाविर्मषति। सरज्रसमम्यवहरति सादये ऽव्ययीभावः

४०५। द्यन्नग्तः ४५ अन्नन्तरष्नो राज्ञादिरमबति अष्यासम्‌। इपराज्ञप,॥

४०६। नुंलकं वा ४६ नवुसकलिङ्गपनन्त राजादिरमवति वा इपशम्पम , उपश्चर्म

१२०. कातन्ते [ हद्धितपाहः

४०७। घुडभ्तः ७७ नपुंसकमिति षरेते अधिकारे विषयत्वात्‌ घुडण्तशब्टो राजाविभिवति षा छपसमिघम., इपतः मित्‌, उपदशदम., उपररात्‌ +

७०८ गिरि नवौ पौशमासी प्ाप्रह(यशणी ॥४८ दते चतारो शाज्ञादूयो मवन्ति वा। उपगिर., इर्गिरि, उपनद्म , बपनदि, पपौणेमरासप., हपपोणैमासि, डपाग्रहायणम. , पाग्रहाययि

४०६ इतो इषटुव्रीहिः ७४ दतः परं चयदम्ता बद्यन्ते ते बहुबरीहौ समासे मधन्तीघ्ययैः

४१० सकथ्य सिखी स्वाङ्गे ५० पतो स्वाङ्गे वत्तमानो सजी मवतः बीच सक्थ्यस्य--दोष सक्थः पवं विशानान्तः खङ्ग एति कमि { वीधेसकयिः स्थूलात्तिरिक्चुः अधायिस्यत्वादस्वाङ्गत।

४११ द्‌।दगयहरुलिः ५१ दाख्णि वसतेमानोऽङ्कुश्यन्तो वई बरीहो रा्आादिमवति। वे भट्रुजी यस्व द्भ दास

४१२। हतरिभ्यां भूदन्‌ ५२ आभ्यां मू्ैनशण्ो बहुत्र राज्ाविमेषति। द्वौ मुद्धानौ यस्य द्विमूर्धः पवं तिथेः

४१३२ इक्षु सखीत्वस्तम्मवे नद्‌ वित्वा्ी ५३ उक्तेषु सक्थ्व- ह्िखी स्वाह इश्यादिषु अदश्ता्तेभ्यो नद्ाहित्वाद्‌ {त्र्यो भवतो. ह्यं! दध तकथी, विशाल।सील्यादि

४१४ पूरणीप्रपाययो ५४ पुरणप्रत्यथान्ता ली पृरशी पर कीप्रमादीशग्दो राजादी मवतः सः चेददुत्ीदिस्तस्यामेव पुरणयनर- भ्यववार्थतवे वतेते तदेतन्वुक्वपृरणोप्रहणात्‌ कदयाणीपश्चन, राच्य। पुख्यपुरणीति किम्‌ कल्याणव्चमीकः पलः दत्रीवमणाः

कुटुम्बिनः प्रम्ाखशम्देनेवर सिद कथरत्ययवाधनार्थो ऽवम्‌ यथा कल्या. ¦ ।.; 1.1, 18., 4,

७१५ अभ्तवेदिर्म्या लोमन्‌ ५५ भ।रां नोत्रन्‌शम्ना राजादि. भवति अभ्तर्नोपिः, बहिर्णोवा

} ५१६ नक्ष्रञेत्‌ ५६॥ नङ्मन्विन्वादि नक्रथाजलाणडे

शितपादः ] वतुश्यवृततिः १२१ त्प तृ राजञादिमेषति सुगेतरा, रात्रिः पुष्यनेजरा न्त- ्रादिति जिम्‌ ! दैषदश्नेश्रकः

४१७ नघ जुब्युपत्निम्यश्चत्वारः ५७ पभ्यश्चलार.शष्डो भवति भवतुरः, सुचतुरः, विचतुरः, उकचतुर+, भरिचतुरः एभ्य ¶्ति किम्‌ पञ्चचत्वारः +

४१८। संक्ायां नाभिः ५८॥ बहवीहौ नामी शओआदिभवति हायां गम्यमानायाम्‌ पद्मनाभः, वज्जनामः। सं्षायामिति किम्‌ एचनाभिः

४१६। सुदुभ्येः सक्थि षा ५६ पम्यः सक्थि राजादि. भवति षा प्रसक्थः, असद्यिः, घुसक्‌ थः, एुसकयिः, दुःस्थः, दुःपक्षचि) #

४२० संख्याया अवारभ्यरादिलोपश्च पञचयाः, उपदशाः

४२१ किमः सेये किराज्ञा

४२२ खस्ति््या पूज्ञायां प्राग बहुतरी: घुरज्ञा, भतिशाजा

४२३ नस्तत्‌ पुरषे ध्रराज्ञा, असन

४२४ पथे षा अपथम्‌, अवथाः

४२५ पेग्नहहाद थश्च पेगवनहूदो, ऋपुग.यज्ञुषम्‌

इति रङञेभ्वत्चक्रवत्तिविरचित राजादिवृत्तिः समाता

राज्ञादिर।रुतिगणऽयम्‌

४२६ डानुबन्धेऽम्यखरादेर्सपः

दनुश्च प्रह्यये परेऽग््वस्वरादेरबयवधस्य लोपो मवति चत्वारि

शद पृषवः--खत्वारिंशः। पवे पञ्चाशः सरसिजम्‌ जलजम्‌ स्त- पीपश्चग्यम्ते अने रः

४२७ तेर्ंशतेरपि १६

१९२ क्षातश्वे [ वडितवाद

डाजुश्ये प्रत्यये परे विशतेरपि तेर्लोपो भवति विरतेः पृरवा~ विशः ४२८ इवणावणंयोलोपः खरे प्रत्यये ये ३।

इ्वर्णावरायोरखछोप। भवति तद्धिते वरेये प्रत्यये परतः आत्रेयः, दरोणेयः, दालिः, श्वाक्षिः, गाङ्ेयः, गाग्यैः, तुम्यः पुनरलेोपिग्रहणावष्यया. नामभ्यस्वरादेर्मोपो न्यतः सायंप्रातमवः- सायव्रातिकः पोबः- पुनिः, बाहामित्यादयः

४२९ नस्तु कचित्‌ गकारस्य छोपो मषति कचिर्यानुरोधाव्‌ तद्धिते खरे पएर। प्नोडुजोमिः, आन्निरामिः। दे अनी समाहते- दयः, वरप

४३०। उवणेस्त्मोत्वमापा्यः इवगोस्त्वोत्वमापादमीयः तदित खरे ये दस्यये परतः भोए गवः, बाच्रन्यः

४२१। एयेऽकद्रास्तु टुप्यते

छषयेस्तु लुप्यते पय प्रत्यये परे, तु कदूशमष्य कामरडनयः माद्वद्दियः। यकद. वा इति किम ! काद्रवेया नागाः

४२२ का्यांवयावावदेशबोकारौकारयोरपि ओकारोकारयोः स्यानेऽधावावादेशौ क्यो तद्धिते स्वरे ये प्रह्ये परे ओपगवः, गध्यम्‌, नाप्यम्‌

४३२ बृद्धिरादौ सणे स्वरार्णा मध्ये ध्याद्‌) स्वरस्य वृखिमवति सण क्षारानुवण्च हदते ध्रस्यये परे रवः, रौ पगवः, कापैययम्‌ कथ वासिद्ठः द्यतरावित्य कारपदढेषात्‌ कचिद्धिकारादुलग्पदस्यापि द्यतः धथयवादतु, भाप्‌--वुेवापिकम्‌, जपै मनम्‌ वर्दकदेशो देमन्तेषदेणे वदिन्त

११ पदः | आस्वातवुत्तिः १२३

दुतदर्धिभ्यो अनपदस्य सुपाञ्चालिकः स्ववाञ्आाटिकः, अधवा. अटिक्षः। कथिदुमयपदस्यापि- सौभाग्यम्‌ , सोदादेम स्तुभ नाः सिभ्ववः, तत्रमवः-साक्तु सिन्धवः पवमन्ये ऽप्बनु सतेभ्याः

४३४। खोः पदाोवृदधिरागमः

{ह प्रहिबेधो षिषिश्च गम्बते आदिशब्दः समीपववनः पद्‌ ाचो्करवक्षार्योः समीपे वुचिन मवति, तयोश्ादौ शदधितममो भति, सणकागानुषश्ये तदिते स्याने ऽम्तरठ्म इति न्यायाद्‌ यक्षा- धैष्ठारो वकारद्यौ कारः व्यसने मवः-वेयसनः ्युक्यस्यापत्यम- युदय खभ्वस्यापलयम्‌-सोवभ्विः व्याकरगो वेस्यधीते वा वेया इरः रोः समीप इति ङ्म्‌ ? वाध्यश्विः, माध्वश्विः। तज्निमिसो बृद्िरागमो श्यात्‌ पुनकेदिग्रहं बधनाद्ढ्द्धिरिति हापनार्थम्‌। चिद्धि काराट्‌ रादीनां चापदा्योरपि वृद्धिप्रतिषेधो षूदिशगमश्च रे नियुक्तोशोकरिकः ववार, द्वारपाल, स्वर, ष्यत्कस, स्वस्ति, सखर.+ छगेमन, स्प्यहृत, स्वादुमृदु, ध्वन्‌ , स्व पवमन्येऽप्युक्ततेबणः

एति दोगेसिद्चां कृतो नान्नि चतुष्टये वद्धिवपाद्‌; सपाः

भ्रथाल्यातच्करणम्‌

१। अथ परस्मेपदानि जथानम्तरा णि व्यादीनि स्यामहि पय्यन्तानि वरस्मेपद्‌ स्कानि मदन्ति “भव पराण्याःमनः” इत्युकतिषाधया पूर्वाणि नवेव वचनानि हसा षिमक्तीनामिति अर्थस्य विमञजनादिमरय शति ति, वस , भष्ति सि, चल. +थ। मि, वस. मस.। दवं सर्वत्र परस्मेद- पदेश “शेषात्‌ कलेर परस्य पदम्‌” इत्येवमादयः ` २। नव पराण्यात्मने

भष पराणि नद नब वचनान्यातमतेपव्‌ तक्षकाति बन्ति | ददानीति

१९२४ कातश्वर [ १४ काद

गम्यते तै, आते, अन्ते से, ध्याये, ध्वे द, वहे, महे पव प््। द्रात्मनैषद परदेशाः-'"अआ। त्मने पकानि भावकर्मणोः” ¶त्येषप्रादयः॥

३। तीणि तीणि प्रथममध्यमोत्तमाः

परस्मेपदानापास्मने पदानां च्रीणि श्रीणि कजानि प्रथपपरध्या' शपसक्लङानि मकषन्ति यथासंख्यम्‌ ! ति, तस्.+ अन्ति इति परथमः। सि, थस.+ इति मध्यमः। मि, षस, मस इत्युत्तमः ते, पाते, अले इवि प्रथनः। से, आयेध्वे ईति मध्यमः। द, षे, महे ्युरपषः। पवं सर्वन्र दाक्षाप्रदेशाः-- "भान्ति प्रयुज्यमानेऽपि प्रथमः युपि मध्यमः” 'धस्सथुततमः' इत्येषमादयः

युगपद्रचने परः पुरुषाणाम्‌ युगपदेककालार्थे; युगप वनदकक्रियाकालामिधाने पुषा म्ये यः परः पस भवषति। सथ त्वं चाहं पचामः सवं वाहत चाप्य त्व चाह वयाप्रः वथनप्रतन्ड्‌। सचत्वं पथयः। तवे याहं पचावः युगपद्रचन शति प्‌ पचति, तवं पर्यसि, प्रहम्रपाच्मिति भिन्नकालोक्तौ वयमपि माभूत्‌ वखनप्रहगां युगपद्धिषये माभूव्‌। पथति, श्वं पथति,

दहं पलानि पथामीव्येव प्राप्नोति अपदृलौ पर्यय वा धाति परि मषेवम्‌

५। नाति प्रयुज्यमानेऽपि प्रथमः भानि प्रयुज्यमानेऽप्रयुज्यमानेऽपि प्रथमः पुखषो मवति पषति, तो पचतः, ते पन्ति, पथते, तौ पचेते, ते प्ते पव प्यते धरः, पच्येते घरौ, पश्यन्ते घटाः यप्युञ्यमनेऽपि-पञ्चति, पबत, पथन्ति पवं सथेत्र। प्युज्यपमानप्रहयं क्म्‌ ! धातुना युक्ते यथा स्याद्‌ तेन-देवद्तन ग्यते त्वम्‌, मध्यम पव युष्महुयोगाद्‌

युष्मादि मध्यमः

शदः ] आक्पातदृसिः १८५

षद युस परनि ऽधरुश्यमानेऽपि मध्यमः पुरुषो मवति त्व (ति, युवां पचथः, यूयं पवथ द्प्रयुज्यमनेऽपि--पथसि, पचथः, गथ एवं स्र पयु्यमानप्र्ं क्म्‌ ! तवा पञ्चते भोदनः

७। अस्मयत्तमः रसादि प्रयुज्यमानेऽ्रयुञ्यमानेऽप्यु्तमः पुरुषो भवति धह पामि, मावा पादः, वयं पामः धप्रयुञ्यपरामे पिवामि, (शवः, पापः एद सेतर अतं तवं सम्पचते, अनह मदं सम्पथते, त्वद्भवति, म्रद्धशतीति भवितष्यमेव-युष्प्रदसदोरगोशःवात्‌ स्वश्पदो तु शब्मात्राश्चयर्वात्‌ एहि मर्ये रथेन यास्यसि यातस्ते पितेति सविषय धव मध्यमोखमो

८। अदाब्‌ दाधौ दा दापो वज्यित्वा दाचावित्येतो दातो मवतः दीयते, पीयते अदाबिति किम्‌! हायन्ते वीयः, निदायन्ते पाञ्ननानि। एारोऽये गणे प्रतिषेधार्थं पथ निदिभ्वते

९। क्रियाभावो धातुः

यः शयः क्रियां भावयति प्रतिपादयति धातुसंश्ो भवति मवति धति, जुतोति, शीष्यति, सनोति, हदति, णद्धि, तनोति, णाति, चोरयति क्रियत ईति क्षिया सा्यपुश्यते, सा पूर्वापरौ मूतावयवेव कथं तदं भरित, नभ्यति, भेतते प्रासाब्‌, संयुरते, समवैति, सला नित्यता, भमावो नाशः भ्वेत्तयोगादि गुणो, मवायोऽप्यर्थाण्रम्‌ ! सल्यमिह हि साधनायलोकयं स्म्‌ ग्रत. लद्धीनतया सिद्धप्रपि क्रियास्वेनावभासते ज्रियाकार करववहतेवुदप- व्यानिक्धनात्‌। तथा गतिषदनेकदेरो, विष्यशयवेऽयि आयत एति ज्र चाभूत्‌ प्रादुमोव पव भवा ति--विशेषेखोष- धरभते, जतोऽङ्रडय कलुर्वन्‌ तथा बोरम्‌-

१२६ कातन्त्र [ एमा पह |

"“याधत्‌ सिदध प्रसिद्धः वा साध्यत्वेन प्रतीयते द्याधितक्रमरूपत्वात्‌ सा क्रियेलयभिधीयते ॥" धातुप्देशाः--“"धातोश्च देतो" इत्वेवमादयः

१०। काटे

“काल ईति तप्तम्यन्तम नुकृतम्‌ “कालः \व्यधिक्तं वेदिवध्यम्‌। तेन साधने वसेपानेऽ तीते मविष्यति चन स्यात ध्रमं गतो णमि ष्यति चायं देषदत्तः, शमो वनमगचहकत्‌, बलिरिन्द्रो मवष्यति। वरेपानादिभिः किम्‌ ? धातोरिशचेषखं द्भ्यस्य वेति स्देहेऽयमषिः कारः निलयो व्यापो सम्प्रतिमूतमभविष्यत्क्रिया योगाकाकषशक्य पको दभ्यस्थो मिध्ते कालः

१९१। सम्प्रति वते माना

सम्प्रतिक्ात्े वन्तमाना पिमक्तिभरवति पचति, यते खसंब- वैव कान विशिष्यते सम्प्रवोति क्षम्‌ तस्थु, स्थास्यति गिरियः।

१२ स्मेनानीते

छशब्देन योरोऽतीते काले वसमाना विभरसिंमवति दहति स्स तिषुरं हरः, इति स्म जनः कथयति भतोहविषयार्णां बाघधकषोऽयम्‌

१३ परोक्षा ध्मतीते काले परान्चा विमक्तिमवति अधान कंस किल वाघ देवः कटे चक्रे देवद्शः १४। भूतक्गणवत्यश्र भूवक्ालः $रप तरद्ि्यते य।सामिति पारिशेष्याद्‌ शयस्तन्यद्यतनी क्रियातिपच्य पव रूढाः पतः भूतकरणवध्यस्तिखो विमकयोऽकीति क12े मन्ति धकरोत्‌ , अकर्षत्‌ , अकरिष्यद्‌

१५। भविष्यति भविष्यन्त्यारीः शवस्तन्यः॥

(१; पः ) आंश्यातथुसतिः। १४४

भविष्यति अविष्यम्टाशोःवस्तभ्यस्तिच। वमक्तयो मवन्ति हरं हरिष्यति, षभ्यात्‌, ओदनं भोक्ता

१६। तासां खसंनाभिः काटविशेषः

तातं वल भानादीनां सवसंह्ाभिः काजनस्य विशेषो हेव; तेन वतेः गति हाते बततपरनिति, धरतैत एति षतेपरानः प्ररम्भोऽपरिसमातिः, रातं खादति, कुमायः क्रीडन्ति, तिष्ठन्ति पवेताः, इदागतो- ऽति, पष शागस््कामि कदागमिष्यसि, पथ गञ््ामि परोहेऽ- तीहे इले परोक्षेति, अन्नाणां परं परोक्लम, एन्दियाणामविषय दत्यय इय पुोऽहं विललाप मतोऽ षिचचार, चित्तस्य विषते वात्‌ नाई कलिङ्गं जगाम (ति गमनहोषमयात्ल्द्चमप्यपहूते परह नो$विद्ठाते प्रयोक्तुर्॑शीनयोग्यर्वात्परोक्ष्या विवक्षाया धस्त पि-अयञल्‌, प्याज सतोऽपि चाविवन्ञा, यथानुदरा कम्येति

दत्ते ऽवीते काले ह्यस्तनी, होमः कानो शस्तनः धच चो शपुदीति व्यामिषे सन्निघानाददचतनो भद्चतनेऽतोते मात्रऽ ` दती अद्मावोऽद्तनः--द्रान्याय्यादुत्थानादा न्याय्याच्च संवेश- ताद्हः। डमयतोऽदैराश्र' वाः लोकतः सिद्धम्‌ कथम्‌ अमुबाशाततं पलां रत्रि जागरिहः रज्रप्रमातसवादथतनमिव ऋं मन्यते पुहसेमपि पुतः, सो ऽनद्यतनं जानन्‌ प्रमुत्रावसमिल्याह अगमात्र धोषान, अशम एय ईति हयस्तनस्याविवक्षव ह्योऽगमाम घोषानिति एदाचंहासतते हास्तती, वाक्याथ हवि मतम्‌ कियातिपत्तादतीते के क्ियातिपस्तिरिति पथाद्यिदल्नप यत, भ्ोहनपमपरयत्‌ मविभ्यति क्रियातिपलने विष्यभयेव,

मदिष्यति हाते मबप्यिश्ती मविष्यत्शालस्य भविष्यदधिशेषखात्‌ | भ्य भ्वो वा तमिष्यतीति भ्वस्तनीत्रपि दाषवे। धाशोयुश्ते मदिष्यति पे आशीः अतागतस्या्स्य का मेनादिष्करणमाशीः। अ्थाद्ः पिभद्ठिषपष, यदस्यां मदिष्यद्धिषाने तव्‌ घुशप्रतिपस्वयप्‌

१४८ कातन्त्र [ १; पाश

शोभथः कालः श्वस्तनः, चार्याद्ध विष्यन्‌ यद्‌ स्या भविष्यद्विषां तरतामान्य मषिष्यत्‌ प्रतिषस्यथेम्‌ श्वो गमिष्यति मादन गमिष्यतीति पदसंस्कारात्‌ भर्वथेसंक्षायाः प्रयोश्रसिर्वात्‌ शङ्करः स्याहिति एर माषेयम्‌

१७। प्रयोगत

प्रयुज्यत इति प्रयोगः प्रयोगदधचेः कालस्य विशेषो हेयः, अधौ प्वदाभ्तर सभ्बण्वे याषदूमुङ क्ते ततो बञति, मकिष्यत्ताव गम्यते। मदिष्यभ्ती विवश्ार्था तु सावष्डगुस्या प्रयोग पव अघीष्ठ पराणः धर, पुरा विद्योवते विदत्‌ ्ञित्र कुड करटं, वुरा गच्छसि प्रामम्‌ वसेमानसामीप्यस्य तदुग्रहोन प्रणम्‌, पुराशष्दाद्धविष्यदकगपे सति तैवा तस्व वसेपानता षा कदाकर्ियोगे वशेमानामविष्यन्तीष्वः स्तभ्वः - कटा भुङ्‌ कते, कता मोदयते, कव्‌। भोक्ता, कहि भुङक्ते कहिं मोद्यते, कटिं मोक्ता मदिष्यति परोक्तादयो पि--कद्‌ बुमुडे कद्‌ भुरः, कठ्‌। भुक्तवान्‌ तथा ज्मो विभक्तिडतरडतामम्तस्य वरथीगे लिष्तायां गम्यमानायाम्‌ मदिष्यति साप्राश्ये-को मवतां मिला ददाति, दास्यति, दाता षा। कतरो भवतां, कतमो मवतां मिना द्वाति, दास्यति, शाता वा भुतविदहिता रपि दशयन्ते-को मवतां पाटक्िवुत्रमगस्ङगत्‌, अगमदिति वा तथा छिप स्थमानाद्‌ सिद्धवपि- यो मवतां मितां ददाति दास्यति दाता वा, सख डो याति, यद्यति, याताषा। यो मवतां भिह्लामदा्‌ सख लोकमगमदिति पवमम्ये ऽप्यजु सन्तन्याः

१८ पञ्चम्यनुमतो कश्मिष्डतेऽनुष्ानुमतिः, सा वक्ततानमदिष्यद्धिषयेष अदु"

भतो कलभानाद्धतोः पञ्चमी यथति। पं कुट, कटं कुर, दुष चनद, मज शमाम्‌, कड दयाम्‌

118 मा्ातवृरि

१९। समथनारिषोश्र

फरेगशक्यख बस्तुनोऽप्यघसायः सथेमना, ह्टायेस्याशं समपाशोः छार्थनाशिषोश्च व््रानाचातोः पञचमी मति प्वतमप्युत्पाटयानि, हुद्मपि शोषयाणि कश्चिदाहद- समुद्रः श।षयितुमशक्थः, भाद हषुद्पपि शोषयाशोति समर्थयति मतप्रस्य ध्माशिषि च-जीवतु मन्‌ , शष्वतु मवान्‌ , अपि शिरसा पर्वैत भिन्धाद्‌, रपि सिञ्चग्पू स्मिति विधौ समो, अपिशब्दोऽश्र सम्भावने प्रयोगतश्चति सिद्धम्‌ मन्विष्टाश सनमपि प्राथेनमेव ? पयम्‌, अशीविमक्तया धिता पञ्चभी यथा स्यादिति षचनम्‌

२०। विध्यादिषु सप्तमो

धिष्यादिषु घल ानाद्धातोः सप्तमी भव्ति पञमी च। विधिर ातद्वापनतेष षटं कुय्यत्‌, कटं करोतु भवान्‌ यश्च व्रह्वाख्याने र्यवायत्तन्निमन्त्र थम १६ भुज्जीत, धद युङ-क्तां भवान यन्र प्रत्या- खाने कामथारस्तरापन््रणम्‌ ! १६।सोत, रशष्तां मवान्‌ सत्कार. एवेशो व्थापारोऽच्येषणम्‌ माणवकमध्यापयेद्‌, भध्यापयतु मान्‌ निदपशा सभ्धर्चः। जि नु खलु मो व्याङ्रममधीयीष, उत च्छन्दो ऽधोयीय, रि नु खलु भो भ्याकर्णमष्यये, उत दुग्दोऽध्यये। यज्ञा रथेना जलमेव भित्तम्‌, देहि मे भिन्नम्‌, त्रष्यप्रा्हालयोरपि सप्तमी पचमी स्येवेति मतम्‌ प्रषितस्त्वं प्रामं गच्छः, प्रामं गण्ड प्रस्ते कलः कटकरणो-रट कुर्यात्‌ कटं करोतु भवान्‌ कथं चिदष्ात्‌, निमन््ेत्‌, घामन््येत्‌, भधीष्डेत्‌, संपृष्ेत्‌, धयेत्‌

एयस्पेषु दिभ्यादिषु तयोविषानात्‌ यदा तु प्रहल्ययैसय कसग्यता तदा िदधातीत्यादयः सिद्धाः

९१। क्रियासमभिहारे सर्वकारेषु मध्यभक- वचनं पञ्चम्याः॥

१३० कातत्े [ वादः

क्रियायाः समभिहारः पौनभ्वुभ्यं भृशार्थो बा क्रिशसपरभिषः वस्पानाद्धातोः स्क्रिथाक्ात्तेषु मध्यमेकवखनं मवति पञम्याः। ल्नीदि ल्ग ्येवायं लुनाति, लुनीतः, नस्ति नापि तुनी, त्वनीथ लुनामि, हवुनोवः, हुनीमः। अल्लुनात्‌ , छषिधपरति। श्रषौ. ष्वाधोष्व इत्येव यमरधीते, अध्येत, अध्येष्यते सर्वैक्रियाकाह्े षति वचनारसंव्याविशोबो गम्यत ह्यनुप्रयोगः प्रत्या सलिस्तेनेव धातुर कारकेगोति सुखाधेमेवेदम्‌, भन्यथा पवमसौ स्वरान्‌ यदुम्यानि प्रेरयन्‌ क्रियां करोतीति विवन्ञथा सिध्यति तथा लुनीत हुनीरं ह्येवायं यूय लुनीथ अधीष्व्रमघीध्त्रमिस्येषायं यूयमधीध्वे तथ ध्ाष्टूमर, मठमट, खदूरमट, स्यात्यपिधानमट श्येवायमरतीप्यादो

विष्चाः २२। मायोगेऽयतनी

माशब्देन योगे घातोरद्यतनी मवति मा कार्षीत्‌, मा मवान्‌ पाक्षीत्‌ क्थ पा मवतु तद्य पापं, मा करिष्यतीति निर ुदन्धप्रहः

छात्‌ ञनुदन्धमायोगे स्यादिति केचित्‌ वलमानमदिष्यद्विषवाणं वाधकोऽयम्‌

२३ मास्मयोगे श्वस्तनी

माक्यरशब्दैन योगे धाद्चष्तनी मवति, यकारादद्कषनी | मा स्म करोत्‌, मा कात्‌ व्यस्ते ऽपीडङ्कनिति केचित्‌--स्म &रोश्ना। एथग.योगात्‌ केवरम्रायोने स्यात्‌ २४। वत्तेमाना ति, लल, चम्ति; सि, धस.+ थ; मि. वस., मस वे, ति, भम्ते, से, जये, ध्वे; प, वहे, म्रहे। ध्मानि वनानि वरपरानसौह कानि मबम्ति। वसतनानप्रहेशा;--" सम्पति वजत्ाला^ (र्ेश्रभादयः

२५ समी

व्‌; ] भाश्यातवुतिः। १३१

यात्‌ , याताम्‌, युक्त.) यातत. यातम, चात; वाम्‌, वाच, याम [ह {यातम्‌, रन्‌; हधास.+ ईयाथाम्‌, १्वम्‌; १य, ईवहि, मदि (मानि षर्नानि सपमीसंहकानि भवन्ति सत्तमोप्रदेशाः- विध्या. हु सप्तमी द्येवमाद्यः

२६। पश्चमी

तु, ताम्‌ , भणतु ; हि, तप्‌, } आनि, भाक, भाम ताम्‌, शताम्‌, अन्ताम्‌; छ, प्माधाम्‌. ष्वम्‌ ; पे, भावै, आमहै इमानि इवनानि एञ्चमीसंहकानि भवन्ति पञ्चमीप्रदेशाः-“पञचम्यनुभतो" (तेक्प्रादयः

२७। ह्यस्तनी

हि, ताम्‌, अन ति, तम्‌, व; भम्‌, ध, म। त, भाताम्‌, अन्त; थास, प्राधाम्‌, प्वम्‌ ; £, वहि, प्रहि (पानि धलनानि हयस्तनीसंश. कानि मषन्ति। शस्तनीव्रदेशा+-- “पा स्मयोगे स्तनी रस्येवता- ष्वः

२८। एवमेवाद्यतनी

दवमे4। तनी मवति चतनोप्रदेशाः--“भायोगेऽद्तनी"' ६२९वे. बप्राह्यः

२९। परोक्षा

भर. , भतुस., उक्त.; यज. , भथुस., म; अर.,व,म। ९, परते, १; से, शये, ष्ठे; प, वहै, प्रहे इमानि वथनानि पचेक्षसंह- कानि मवम्ति परोक्षपरदेशाः--“परोक्ा"' इत्येवमादयः २० श्वस्तनी

ता, ताते, तारस. ¦ तासि, ताश्यस.+ ताश्व; तास्मि, ताष्वस , तस्मत.। व, तारो, तारत. ; ताखे, तासाये, का; ताहे, ताहे, तास्महे (मानि वचनानि भ्वत्तनीसं हका नि भवन्ति भ्वत्तनीपेशाभ "भविष्यति भविष्यन्त्या शी; भबत्तश्यः" धत्येषमादयः

१३२ 11. 1 [ एः

३१। आरीः

थात्‌ , यास्ताम्‌, यासु. ; यास. + यास्तस., यास्त; यासम्‌, या याष सीष्ट, सीयस्ताम्‌ , सीरन्‌; सीषठास्त., सीय।स्थाम, सोष्म सीय, सीवहि, सोमहि। इमानि वचनान्याशीः संकङानि म्मि। अरोीःप्रदेरशाः- “भारिषि परस्प" इत्येषमादयः

३२ स्यसंहितानि त्यादीनि भविष्यन्ती

धातोः पराशि स्येन सहितानि ल्यादीन भविष्यन्ती ५86) भवन्ति स्यति, स्यतत, श्यन्ति; स्यसि, स्यथ _, स्यथ; लाम, स्यावक्त., ध्यामस. स्यते, स्येते, श्यन्ते; स्यते, स्येथे, द्षव; स्यावहे, श्यापहे मविष्यन्ती प्र शाः-“भदिष्यतिमदिष्यन्टयाशीःषः स्तन्धः" ह्येषमाद्यः

३३ यादीनि क्रियातिपत्तिः

धातोः परायि स्येन सहितानि यादीनि क्रियातिपति डानि भवन्ति स्यत्‌, स्यतम्‌, स्यन्‌! स्पस. , र्यतम्‌, स्यत; स्थम्‌, स्यार, स्याप्र। स्यत, स्येताम्‌ . स्यम्त; स्थथास., स्येथाम्‌ , स्यस्नम्‌ स्यावहि, स्यामहि : क्रियातिपजिप्रदेशा~ “अह. धात्वादि््तम्यच तनीक्रियातिपलिषु"” इ््येवम्राद्यः पताः पू्वाचाय्य्रसिद्धाः सका अग्वर्था ¶द्‌ शाप्यन्ते ३४। षडायाः सावधातुकम्‌॥

वरणा विमकतीनामाचा वशेमानासत्तमोपञ्चमो दस्वश्यः सा्वैषातुः

कसा मन्ति छ्षेघातुकषप्रदेशाः--. जुक्लयादीनां सार्वेषतुह" पस्येवमाद्यः #

इति दागंतिक्चा वाक्यात प्रथमः पादः समाः

रयः पादः ] भाख्य।तवृसिः १३३

३५ प्रत्ययः परः प्रतीयते येनार्थः प्रत्यय {ति रूदिः। थथाप्रययालथम क्रियत (ति प्रतिः प्रहतः परः प्रत्ययो वेदितव्यः षृक्तः, प्रभवः, यावकः, हट ष, श्रौपगवः, जुगुप्ठते, गोपायति, कला, कषयः अनियमे

व्रते परिमावेय विष्यङ्करेषभूता धा

३९ गुपतिज्किद्धयः स्‌ गुप तिज किद्कयः सन्‌ परो भवति स्वाय जगुप्तते मम्‌ तिति. हते तपस्तापसः। विचिकित्सति मे मनः। चिरिरसव्यातुरं वेयः चिकिःऽति विकिस्यानि तत्र तृणानि “गपो इषेश्च निन्दायां त्तमायां खे तथा तिहः। शये प्रतीकारे कितः सर्जा मधीयते ॥"* अकारो्चारणं किम्‌ "खरददितीयस्य ६ति दिवेखनर्थम्‌, तेनार्ान्‌ प्रती षिषति

३७ मानबष्दानशार्भ्यो दीषेश्चाभ्यासस् मानादिभ्यः सन्‌ परो मवति साथ, दीघद्यैषामभ्प्ा स्वेता भषति मीमांसते, डीमत्तते, दीद क्ते, शीशांसते धभ्यासविष्षारे- णपवादो नोत्तगे बाधते कथम्‌ भवदानम्‌, निशानमिवि यतः श्वतेध् युटा सिम्‌ खोरादिकष्न- मान ४, मानयति | वान्‌ शान्‌ डम. पम्‌, क्षिःपरस्मे

३८। पातो तुमन्तादिच्छतिनेककर्तंकात्‌

षा तुमश्ता यस्येति विरहः षा तुमन्ताद्धातोरिञ्डतिनेक तेकात्‌ सन्‌ परो मदति कतौमिच्डछति-चिशषति, मोक्तमिश्डति--बुभु- षते सना धोतितत्वादिवेरप्रयोगः केचित्‌ "सनि खानिरि. ति 8१९त्‌ तुम बिषवादि्याहुः धातोरिति किमि प्राखिकीोषेत्‌ तुभ. सिति तिम्‌ ! मोजनमिञ््ति इच्छायामिति सिद्ध ९कङ कवय.

१३७ | 1(., | [ रथः शः

दिति श्पष्टार्थम £ष्छासनम्ाटसन्न भषति स्वःरमनि क्रियादिरोषाद्‌। कथं नदीकूले पिपतिषति, श्वा पुमूषति यथा वाक्यं हयेद्‌ं पिद येति भतम्‌

३९। नाम्न आसेच्छायां यिन्‌ नाज्न प्रालेच्ायामर्थे यिन्‌ परा मवति वुत्रमिष्डति~]्रीति। पकं घटीयति प्ामशब्वो ऽजाध्प्रासवखन पव, मन्दधियां षुलाषः। भ्रातुः पृत्रनिच्डति, मान्तः पुत्रमिच्छति, भआातमनः पुत्रमिच्डतीति साचेच्तत्वात्‌ ध्रातृपुत्रीयतीति युकाथतवात्‌ १च्द्धया नान्न: सकन्वाद्‌ दात्रयेच्डतीद्यक्मेणो स्यात्‌ साचेन्षरवात्‌ व्यव स्थितबासरणाद्‌ भार्ताव्यव।म्यां स्यात्‌--किमिरुहति, खरिच्डंति

४० काम्यच्‌ नान्न जात्तेष्द्धायामर्थे काम्यः परो भक्ति चहाराधिन्न एतः चो्तरायमेव। न्तर: क।म्यो माभूदिति पृत्रमिच्छति--पुत्रकम्दति। ददं कति सवः काम्यति

४१। उपमानादाचारे उपमानान्नाज्न भाकारेऽभिषेये यिन्‌ परो मकषति पुज्रमिषाचग्ति - वृ्ीयति मादवकम्‌ मादवकाद्विरोषे द्वितीया नोक्ताति भाषारः दपि स्याद निरपेक्षत्वात्‌ कट्य(मिव!खरति-कुटीयति प्रादे

४२। कन्नुरायिः सरोपड्च

कशेदपमाभाननान्न धालरेऽमियेये छविः परो मवति, सलोपश्च यथा स्म्नाकम्‌ येन इवाचरति - श्येनायते पथं सारसायते भोजायते, प्छरायते, पयायते, पथश्वने, वा शष्यस्ये्टायः१त्‌ भागरेश्च टोपः-गदेम एवाखरति--गद्‌मति, अश्वतीति मतम्‌।

गलमते, होवे, होकते ! पते दादतेददितिः, पलवाग्तश्व प्व

शद शरदः | आख्वातवृततिः १३

"(निज्गसोऽष्वरसो नित्य पथसो तु विमाया घ्रा यिरोकवश्च विज्ञेयो चाश्वे गद्भत्यपि तथा व्य॒वर्थ भशादेस्त तोर्लोपन्चेति अभृशो भृशो मवति भृशायते, पम्‌ उन्मनायते, दु मेनायते वेहत्‌--वेायते, शश्वत्‌-- वायते वाववनास्स्विर्पि- भृशो भवति श्रृशो यो भूगो भति भृश इवाचश्नि। साशश्यादमेदो षस्तुन शति हम्‌ तलेोपेष्टिरिति तथा डाजलोहितादरिभ्यश. च्यव एरएशयति, परपडायते लोहितायति, लोहितायते यजादिष्ु पाठे एते। कष्टाय करमणे क्रामति हष्टायते पव पाणायते, कसा. यते, घश्राथते, गहनायते पापश्र्तिभ्योऽन्यश्च ब॒ मति-कष्टाय तपते करति। रोमरन्धं बलयति,--तेमान्धायते गोः हदनुचदढनपवे शातू-ङ़ीसो रोभम्धं वतयति बाष्प पुद्धमति- ष्पायते, एवमुष्ायते, फेनायते पुखादीनि वेदयते- सुख वेदयते-घुला- एतेः एषं दुःखायते | शब्दादीनि कराति--शाध्व्‌ करोति लभ्वायते, एषं वैरायते, कलदायते नमस्तपोषरिवतस्तु यिन्‌-नमसकरोति-- भ्रति देवान्‌, एं तपस्यति शश्रून्‌, बरिषल्यति गुडन्‌। चिलंड. प्राये चाश्चय्यं चित्र $रोति-चिध्रोयते। कगड वादिभ्यो यध्‌- (एम्‌ रणड करोति --कगहयति, कूपे महीङ्‌ महीयते, प्यादयोऽप्यनु-सरेष्य।: पतत्सवै वाशब्दैन बहुलाय घा सिद्धम्‌

४२ इच्‌ कारिं धातव

धात्वये क्रिया नान्न इन परो मवति धारये, क(रितसंहकः | ॥ि ऽणि गृहाति- ह्यति, कलयति एवं कृतयति, षणेयति, ववति तूस्तानि विहन्ति- वितूस्तयति षड्धं समाश्डादयति- एदसति वर्म्मणा सश्रह्ति-संवम्मयति। चू रषभ्व॑सते-भद- पूरेयति। तत्करोति, तवाब्--पुरहं करोति-सुडयति पं पति, भ्वष्येयति, घषशयति, सूषयति पयो व्रतयति, पथो

१३६ कातन्वे [ श्वः पं भुख्नके एति गम्यते वृषलान्नं वलयति, भुङ्क्त (त्यः सलपाचर - सत्यापयति एवम्‌ भ्थारयति, वेदाक्यति प्रियम। खे -प्रापवी, आबागमश्च तेनातिक्रापमति-हस्तिभा तिक्रामति -अति्श्वयति। कते हरणार्थ- वौ एयोपगायति-- उपवीणयति तुत्तरषङ्कष्वाति- क्मवतुलयति शजोङेरुपस्तोति--उवण्लोकयति सेनयामियाति- ध्यमिषेजयति कद्‌!चिद्‌ दशेने--ङ्पं परयति-निङ9यति दते तज्िदशेनम्‌ तथा, इनङ्‌. शङ्कनिर सने ऽपि--हस्तौ निरस्यति हर यते, पादो निरस्यति - पादयते पव॑ पृर्डुमुमत्तियति--शपुच्डयो गोः पुच्छं परित्तिपति--परि ¶ुच्छयते पवं म!शडानि समाविनाति- सम्भाशडयते बणिक्‌ वोवरं सम्पाञयति परिदधाति षा-सज्रीषर यते भिश्च; दिङ.मात्रमिु, गणकारवथनाद्‌ व्यूहम्‌

४४। धातोशध्र हेतो

हेतुशब्देन हेतु र्वैवयापाराऽ्ोद्रम्धते धाश्व्य॑वत्तयग्ये। हेतुकूतेव्यपरे वसमानाद्धातोश्चन्‌ परो मवति, कारितसं$$ः। कुवेन्तं पयुङ कते - कारयति १चन्त प्रयुङ कते-- पाचयति तथ भिरा वासयति, कारीषोऽध्यापयति

तथा कथकः कंसं घ।तयति, सीतां हारथति, राज्ञानम।गप्रयति। तथा चङ्क गतेन हतः कंसं इति टोकविषक्चा कथा रात्रि विरात

यति, विपृशरं वसिरतिक्रमे उञ्जयन्याः प्रस्थितो माहिष्मतयी सुम

भुद्रमयति तथा वृष्येण अन्दर" योद्रयति ४५ चुरादेश्च

चर. हदय्भादिर्यशञ्चन्‌ परो भवति खय कारितसं$ः। शोरयति, चिन्तयति कारितप्रदेशाः--“करितवस्यानामिडविहरये' हष्वेषमाद्थः

४६। इनिरिद्गस्यानेकाक्षरस्यान्यखरादेरेपः॥

शव पद! आख्यातवुलिः १३७

खराय म्ये योऽश्यद्वशविश्तस्थायवस्येति विभ्रहटः। क्षरति बततीति प्रधाभत्वादक्षरं छर उच्यते इनि परे लिङ्गस्य नेका एल योऽबयषोऽ्यक्वरादिस्तस्थ रपो अकति अतिहस्तयति, उपधीणयति प्रते $। रस्येति किम्‌ ! धाचयति ५षवेताश्वाग्वनर- 7ढोदितह'काणाप्र्वतरेत§इनोकञ्चति" गयक्षारव चनादेव~-इवेता- भताचरे--ध्वेतयति अभ्वतरमाचष्ट--प्रभ्वयति गालोडितमाचश् गलोडयति हरकमाचदे-हरयति “तद्ठदिषठनेय। घु बहुलम्‌" -परिष्ः, पटिमा, परीयन्‌। “वन्तुषन्तु वीणां लुह" चेतिगणे, यमन्तमावे- [शयति श्गन्तमाचषे--बसुयति लग्विणमाचष्टे--सजजयति

४७। रशब्द ऋतो टघोग्यंञ्जनादेः

ध्यञ्जनादेशिङ्कष्यानेकात्तरस्य ऋता लघो रशष्डरदिश्चो मति श्नि फे पृथु -प्रथपति, मृवु--श्रयति, दद--द्रहयतिं, ङश ~ क्रशयति, भृश~प्रशयति, परिवृहर-परिवद्रयति एषामेवामिधानम्‌

४८। पातोयेशब्दशरेक्रीयितं कियासमभिदरे

पायाः समभिहारः पौनभ्यन्यं भृशार्थो वा। क्रियात्तममिहारे वतेमानाद।तोभ्यैञ्जनादेयंशब्दः पते भषति, स॒ बेक्रोयतस्तंककः | पनपुनः प्ति-परप्यते, भृशे उब रयति-जाज्यस्यते पाहादीनां पानक्रियाणां पोनन्यं प्रधानक्गियोपकारकाणामयिध्रययाकीनां एवा, फत्ातिरेको षा स्यवरिथतवाधिकारदेकस्वरात्‌, तेन पुनः एजति श्चपरभूतिभ्यश्च-- अरार्यते, र। ख्यते धश मोजने-- प्शाभ्यते, पोर्णोनुयने, सोसुष्यते, मोमूऽते शुभिरुचिभ्यां स्द्‌-धृशं शोमते, मृशं रोचते गदयर्थात्‌ कौरिदय 0९ब- अरा पशुनां कुटिलं मति-द फम्यते पदेग्याव्‌-भशे पुनः- वा गहत" घुम्पति-जनो लुप्यते, धवं सासचते, चञ्चूर्यते, अञ्ज. प्ये, इ्जम्यते, द्दात, वृम्ध श्यते, निज्ञेगिस्यते | ४९ गुपूधृपविच्छिपणिपनेरायः

४८

1 |

१३८ काततते [ श्या षाह

गुपृध्रथतिम्य आयः परो मधति स्वार्थे गोपायति भपायति, विच्छायति, पणायति, पनायते, पनिसक् रित ६६ पपिः स्तु इ्यम्पे खतेनीं यङ. ककञ्यः ऋतीयते ङकार धास्मतेपदाषै, नकारोऽगुखायेः। कपोरिनङ. कारित क।मयत प्यवस्थितषाः धिकरादायाद्योऽवता्षैघातुके वः भवन्ति गोपायिता, गाता, गोपक, गु्िः श्युती यिता, अत्तिता, कामयित।, कमिता

५०। ते धातवः ते सनाद्यन्ता धातुसंक्षा मवन्ति ज्॒गुप्ठते, मीमांषते, शिक षति, पुत्रीयति, पुत्रकाम्यति, श्येनायते, उपवीणयति, पापच्यते, गो. पायति, तीयते, कामयते घातुत्वादतुशाययैम, अशयद कियत्वादव नम्‌ इतरेषां णगोऽव्रसिदत्वास्ुखार्थम्‌

५१ चकास्कासप्रययान्तेभ्य आम्‌ परो याम्‌

चङ।स.कास परल्यथाण्तेम्य धाम परो भधति परोक्तायाम्‌ चह

सञ्चकार, कासाञ्चक्र, लोटुय। क्रे, चिक्ीर्वाञ्चक्षार शक।स्‌व्र्ण

मनेकस्वरोपलक्षवम्‌ तेन-द्ररिदाञ्च धार, चुल्धभ्याञ्ज कार। प्रलयाः "तप्रहणमेकस्व रार्थमपीति वतम्‌ तेन-खमिवषाख चार--लाञ्चक्षार।

५२ दययासिश्र

दय. अय., आस. , पम्य भाम्‌ परो वति परोाक्ञायां पएरर्मूतः धाम्‌ द्वाञ्चक्र, पजनायाञ्चक्र, भासञ्चाके

५३ नाम्यादेगरुमतोऽग्रछः

नाम्यादेगौदम। घावोश्द्धव्जितादाम्‌ पतो मति परोहाय परतः | ददाश्क्र, एष्जाञकार, इस्ठाञ्जकार | कथमियेष, 1.4

५७ धातुसंक्ाता नित्य गकमान्‌ भ्रनृद्ध एति किम्‌ ? आनच्ड | णव स्यतवाधिकारा्‌ प्रोोनाव

1/9 भारत दृतिः। +

५४ उषविदजागृभ्यो वा इवाहिभ्य भम्‌ परो मवति वा परोक्षायां परतः आगत्तिना हहवरितो विदिरदादिः। ऽषाञ्चकार, इवोष, विदाञ्चकार, विवेद) गराञ्चकषार, 7ागार भीदीमृहूवां तिवच खख तिरिव, तेन दित्व भित चेति विमयाञ्च हार, विमाय, जिहयाञ्जकार, विहाय, विम हार, वभार, च्ुहवाञ्जहार, जुहाव

५६। आमः कृजनुप्रयुज्यते आमन्त्य घाताः इम. अनुप्रयुज्यते परात्तायाम्‌ ईंशञ्कर, च- इाञ्चरारःपरयुश्यत इति स्पष्टम्‌ भामो महारस्यानुख्वारो मब- तावात्‌ , तद्वगपञ्चमो षा स्यात्‌

५७। असूमुवो परसमे

भा्तस्य धातोरस, मुवाषयुप्युभ्येते परोन्नायाम्‌ परस्मेयदे वातिदिश्यते। लामा तत, ्ाम्बभूव वडाघापास, वङाखाम्ब- भूव अन्वाचयशिष्टोऽयप्रादेशोऽथेस्यान्तरतम्यात्‌ , तेग चामासे, [ ाम्बमूषे इष्याङन्नण, {हां ष्यतिदमूवे दाज्ः। अस्तम याद्‌ विधानवत्‌ प्रकृतेश्च धुतद्मक।? आदेरोन सद सम्बध्यते विद्‌ ध्ा्‌ इभ. पञ्चम्यां शा-विद्‌ ङ्‌ रोतु, विदाह्कर्वाखि, वेर्‌, वेदानि

५८। सि्‌ अद्यतन्याम्‌

भधतभ्यां परमूतायां घातोः सिख. परो मति अनेषीत्‌ , अये प्‌, भपातोत्‌ ष्यवस्थितथायि कारात्‌ स्पृरिमशिङ्वितृपिषटपिभ्यो ¶१-परयीत्‌, भस्पृरत्‌ भमात्तीत्‌ , भगपुहत्‌। प्रकार ,

भतत्‌ भताप्तीत्‌ , परतृपत्‌। प्रदाप्तीत्‌ , भदपत्‌। पर शिश- तद्‌ स्व पष्य तु दुपिदप्योप्य.

१४० कतनत [ २बः पा१।

५९। सण्‌ अनिटः रिडन्तान्नाम्युपधादरशः॥ शिडन्वान्नम्युपधादनिटो धातो शवजितात्‌ सण. परो मवति, अद्यतभ्यां परतः अनिल्‌, भङ्रुत्तत्‌। अनिर इति किम्‌ भके. षीत्‌ कथम्‌ अघुक्षत्‌ ? गुहरनिडेकपक्ते। शिडम्तादिति मि) प्रभुक्त नाम्युपध।दिति किम्‌ ! श्रधात्तीत्‌ भदश इति किमि अद्र. सीत्‌ ६० त्रिदुसकमिकारितान्तेभ्यश्चण्‌ कत्ेरि। धिहुख्कमिकारितान्तेभ्यश्चण. परो मवति §सेय्यद्यतर्यां परतः। द्मशिधरियत्‌, दुहुवत्‌ , एुख३द्‌ , अचकपरत्‌ , धचीकरत्‌, प्रपोप. चत्‌ , कत्तेरीति सिम्‌ ? समाधयिषातां राजानो गदे देवद सेन ग्विघेरोकां वक्तम्यः-- अशिश्वियत्‌, अभ्वधीत्‌ , अद ध्‌ , श्रघासीत्‌ |

६१। अण्‌ असुवचिख्यातिखिपिसि चिः

पञ्यो घतुभ्या ऽक. मवति कचेय्ये्यलन्यां पप्तः। ग्मपाश्मत्‌ क्षयो चत्‌, अख्यत्‌, अलिपत्‌ , धसिचत्‌ , अद्वत्‌ भ्यवस्थितवाधिक. रादि पादीनाभार्मने वहे वा- अलिपत, अलिक, असिचत, अतिक, दहत, प्रहस्त करीतिस्िम्‌ ! भकिप.सातां कुज्य दैवतत्तन ध्रसुरित्युकारः अस भुवि भस. दीपो भाभ्यां माभूदिति

६२ पुषादिदुताग्टृकाराुबन्धातिंसतिशाः

सिभ्यश्च परस्मे पुषादिश्ुताय ल््कारानुदग्वालिखर्भिशास्तिम्योऽन. मवति अधः त्यां परस्मे पदै परतः पुषादि गृघुअमिकाङ्‌ छायां यावत्‌ अपुषत्‌, अद्युषत्‌ धुतादि-अधुतत्‌, भग्विहत्‌ लटशारानुकश्धः-- अगमत्‌, भघलत्‌ | ख्‌ गतो--जारत्‌ , भसरत्‌ शादु भनुशिरौ--प्रशि-

बत्‌ परस्मा इतिक्िमि! भ्यथोतिष्ट। दतादीनामारमनेषवमप्यः स्तीति

२४; १।६ः | आश्य।तवुसिः। १४१

(रनुबन्धाद। वक्तव्यम्‌ अरुधत्‌ , प्ररोध्तीत्‌।

बृधवित्तन्‌ युश श्ुम्बु ग्तवा घा षक्तग्यम्‌ जञ--प्रज्रत्‌ , भ्रज्ञारीव्‌। न्रि-भग्वत्‌ , अश्वयीत्‌ स्मन्‌ सोत्रोऽय' धातुः ्रस्तमत्‌,

धरस्तरभीत्‌ , अश्र चत्‌ , श्र्रोचीत्‌ भम्लुचत्‌ , ग्म्नाखीत्‌। अम्तु"

वत्‌ , भग्लोचीत स्तेये गतावपि वन्तते॥

६२। हजात्मने पदेः प्रथमेकवचने पदे्धातारिक परो भव्रति, कलयेदयतन्याप्र।तपमेपदे व्रथमेवशथने परतः इदपादि, समपादि श्च. ते पदैरिति स्वि शुरुकरणथं यौग- विमागाथेम्‌ तेन- दौवज्ञनबुधपुरितायिषप्यायिभ्यो धा--अदीपि, भदोपिष्ट अज्ञनि, भन्ननिष्ट अबोधि, नुद अपूरि, अपूरिष्ट ध्रतायि, भतायिष्ठ अष्यायि, प्रप्यायिष्ट॥

९४। भावकमंणोश्च सर्वस्माङधातोरिच. परो भवति मावकर्मणोरविहिते भअ्यतन्यामा- नेप प्रथमेक्वचखने परतः अष्यायि मव्रता। प्रक्रि कटो भवता! भ्यवस्थितवाधिङ्ाराद्‌ नानोस्तपः-अग्वतस्त

६५। सावधातुके यण्‌ स्ेस्माद्धातो्ैण. परो मरति भावक्मणोविहिते सावेषातुके १२ शस्यते भवता | प्रामो गम्यते भवता "इञः ब~ क्रया चकारात्‌ तवपेस्त4ःक कात्‌ कतरि मद ति-तप्यते तपस्तापसः, तपो- $जेयतीत्ययेः खवादिर्नार्यऽनोस्तु स्यात्‌-धयुतपते तपस्ता९सः ६६। अस्‌ विकरणः कत्तेरि धातोश्न्‌ परो भवतिस बिकूरणसंहङकः ह§तेरि विहिते साव धातुके परे मवति, मधन्‌। विहूरणप्रदेशाः--“भनि विकरे" (त्येक्षपादयः |

६७। दिवादेयंच्‌

१४२ तन्त [ श्यः

दिवादै्गणाद्‌ यन्‌ विकरथासंक्कः परः भवति कलर विहिते साई धातुके परे दीव्यति, सीस्यति अ।शम्जाशश्चतुक्रमुत्रसित्रुरिरषिषः सिसंयसिभ्यश्च वा-~ञ्राश्यते, श्राशते ञलाशयते, ञछाशते भ्राम्यति ञ््पति, अ्प्रति। भौवादिकोऽपि भरमिरस्तीति। काम्यति, क्रमति रस्यति, रसति श्रुखयति, त्र रति रुष्यति, छषति यस्यति, यसति संयस्यति, संयसति

६८ नुः खादेः स्वादेगैणाद्‌ चु विकरणतकृकः परो मवति कशैरि विहिते सष घातु परे सुनोति, सुग्वन्‌ सिनोति, चिन्वन्‌ योगविमागादचः ते्षा-- ्रद्योति, अन्ति तनुक रो तत्ततेभ्व- तस्थोति, तक्षति। तनूकश्ण इत ढिम्‌ ! सन्तत्तति--घाग्मिः शिष्यम्‌, विमत्सेयतील्षे।

६९ श्रुवः श्च्‌॥ श्चवे। घातोन विकश्सक्शङः परो भवति भदेश्च कले विहि

सधेघातु परे णोति, श्चण्वन्‌। इमयं विषेय' मौषादिकःवात्‌। धिन्विङृण््योधि चेति वक्तव्यम्‌-- धिनोति, णोति

७० खरादधादेः परो नराब्दः॥

दधदेगणस्य स्वर तपरो नशब्दो मवति, विकर इकेरि विदिते सावैषातुके परे रुणदि, मिनि व्रहतिग्रह्योर- यामिघानेनेव साहाय्य कृतमिद्यन्न स्यात्‌ ७१। तनादेरुः तनादेगेयादु विकग्णसंहक परो मवति कसेरि विदिते सार्धा तुढे परे तनोति, सनोति ७२।ना क्रयादेः

कघादेगेनात्‌ ना विषटरणसंकृकः परो मवति शस्तेरि विदिते साद धातुर परे क्रीणाति, प्रीणाति

^ १४३ शच वाव 1 लास्यातवृलतिः

चेति धा वक्तव्यम-स्कुभ्‌ केया- नमस्त मुस्छनभुस्डनयुस्डम्यो चर चति सौत्र धातवः स्तक्नाति, स्तभ्नाति, स्तु्ना ति, स्तुभ्नोति, हक्ाति, स्कभ्नोति, स्छु्नाति, स्कुभ्नोति; स्कुनाति, स्कुनाति

७३। आन व्यञ्जनान्तादी क्वादेगेगाक्स्यञ्जन।न्तादनो विकरणसंडकः परो मति हौ परे पुषाण, बधान वयञ्जमादिति क्रीणोहि

७४। आतमनेपदानि भोवकमेणोः घातोरल्थते पानि मवन्ति भावकम्पयोर्थयोः। आस्यते मवता श्यते मता मावः सनता, कौरतनिकमे कष चनमेषासंस्वस्वात्‌ इ्पपि च- क्रियते कटो देवदत्तेन कथं मराल श्रास्यते, क्रोशौ गुड़ - धानमिभूयते, ओदनपाक; शय्यते, नदौ सुप्यते ? कालान्य माषदेशानां कम्प संक तिदति +

७५। कर्मवत्‌ कमकतां

कर्मच।सो इता चेति कस्मकसां कममोवद्भ ति "करियत्राये तु यतकम्मे स्वयमेव प्रसिध्यति

=

करः स्वगुण कचः कस्संकसति तद्विदुः ॥””

हवते केदारः छयमेष, प्रमेदि कुशुलः स्वयमेव, कम्मेवद्धाावारने- एषम्‌ दर्यो स्वाधयार्धम्‌ तेन- मवे ऽपि पञ्यते प्मोदनेन स्वय- मेष लयादिष्वाघ्र तष्यादिषु कम्मवद्धावः कसेग्यं कटेन सवयपेव, [करः कटेन खयमेव कम्मेकसतयमेद्‌।दु मेदे वु स्यात्‌--मिय- मरतः कृदाः प्राणि भिनति, तथ(-भम्य) ऽम्यमाज्छिष्यतः। भापमान हष्यात्पेति, हिषिषो हयत्रा्ा तथा--पचलयोवनं, शाष्यति खयमेव घातुभेदात्‌ गश्ड्ति प्रात असो, स्वयमेव गम्यत इति ध्यात्‌, करिणाध्रयः केषर केषं कम्पति भेदात्‌ उक्ता्थतापि कम्म रव्म्‌, तैन भ--दविषीया, षारवधिकाराच्च | कम्मरू्सेति किम्‌!

१४४ कालच [ २३ 0४

साप्वसिरि्घनल्ति, साघु स्थाली पचति कथम्‌ प्रते कथा लयो धचीरूरत कटमसो स्वयमत्र षचनं प्रेषशादि करश्यमेव, बाणे पद्‌ तु फलकद्धिषक्षयेति मतम्‌ ' का्यातिदेशोऽयम्‌

७६ कतरि रुचादिङनुबन्पेभ्यः

इखादिर्यो ङानुबभ्वेभ्यश्च $ सेरय्यभिपरेये ्यारमनेपदानि मदन शोचते, वधने रीङ्‌ --रोते खद्िङ्‌ --भा चे पयनुदातदु बन्धो पलन्षणम्‌ उखेमादच ह्युदाचः, तद्धिपरीतश्चानुहाचः, ईदा जुदाखयोमिभश्च समाहारो लोकापचारात्‌ तेन दचप्रहरेभ्या मञनि। प्मादिप्रईयाश्च - निविशते, परिकोणीते ७६। नेर्विश ७६ परिव्यवेभ्यः क्रोज.॥ ७६।३। १५ र।भ्यां जिः॥ 9६।४७। भाङो द्‌ाज. मनासप्रसार्ये 0 9६।५।१ मिम्‌ च्ान्तौ ७६।६। चु प्रौ ७६। भनुपरिभ्यां कोद ७६। समोऽकूजने ७६ भ्रपरिकर ७६ १९ गयदुक' रणो इञ.॥ ७६। ११। प्माशिषि नाथ ७६।१२। शपथे श१। 9६ १३ प्रतिक्कानिणेयपरक्रारानेषु स्याः ७द। १४ समवध्रतिम्यः॥ ७६ १५ उदो.ऽनृष्यैवेष्ठायाम्‌ ७६ १६। इपाग्मश्त्रेण + ७६।११। पथ्याराधनयोश्च ७६।१८ षा लिष्छायाम्‌ १६। भर्म कं 5६।२०। समो गमूद्धिपङिस्वृष्यवेव्यसिंटशः ७६ २१। $पस्गादस्यत्यूहौ बा 5६ २२ पाङ प्रमहनौ खाङ्गरम्मको ७६ २३ ध्युद्धयां तपः ॐ६ २७ तपः कम्यकः ७६ २५। निष्वभ्युपेभ्यो हाः ७६ २६ स्पद्ायामाङ्ः ७६ २७ सुखतः दस्तेणतेवनस।हलयज्ञकयोपयोगेषु _॥ ७६। २८ येः शक्तौ @६। २९ चेः श्दूकम्मेकः ७६ ३० धकम्मकश् ७६ ३१। पृञवस्षप्योपनयनह्ाननभ्रूतिविगण नभ्ययेषु नङ्‌ ७६ ६२ कतु स्वमु कमेकश्च ०६ ३१ वृत्युर्सादतायने कमः ७६ ३४ परोसस्वाम्‌ ७६ ३५ भारा उयोतिश्टरमे ७६ ३६ वेः पादाः

दवः पतुः | भाख्वातवृलिः १४५

भाम्‌ ७६ ३७ प्रोपाभ्वामारम्मे ७द २८। भनुपलरगो वा ७६। ३६ निहते शा; ७६ ४० अक्म्मेड ७६ ७१ सम्ब. तिभ्वामस्यतौ ७६। ४२। कशषानयलोपच्छरन्दनेषु वद्‌: ७६ ४३ अनोरकम्म॑कः ७६ ।४४। विरतौ ७६। ४५। भ्यक्तं स्ोक्ो ७६।४६। तयोर्वा 9६ ४७ प्रवादिरः ७६। ४८। क्षमः प्रति. बयाम्‌ ७६। ४६। क्रादिधन्थिसनन्ताः कम्मे चेष्याः ७६ ।५०। हृटः॥ ७६।५१। भचतन्यां श्वरान्तष्च वा ७६ ५२। स्नु नमो स्यम्‌ ७६। ५२। उद्‌? सकम्मकभ्चरः ७६ ५७ समस्वतीया- युः ॥७६। ५५। दाण. सा चेश्चतुथ्ययं ७६। ५६ उद्भहि पयम्‌ 9६। ५७ शदिरनि ७६। ५८ आशीरथतग्योष्च ङ: ७६।५६। अशते भुजिः ७६। ६० समः क्षुः ७६ ६१ स्वराधन्त।दुपख- गाद्य्पत्रषु युजिर. ७६। ६२ हेतुकक्तेमोऽभ्योरिन्‌ ७६ ६१ प्रलम्भने गृधिवञ्च्योः ७६ ६४ पूजामिमषयोश्च जातेः ७६।६५। मिथ्यायोगेऽभ्वावे छृञ.! ७६ ६६ श्रनियमे चागतिहिसाशम्बायै- इचः ७७। चेक्री यितान्तात्‌

चेक्रीयिताग्तादातोः करैरय्यास्मतेषदानि मक्षग्ति पावथ्यते,

शोषयते

७८ आस्यन्त आयिप्रल्ययान्ताश्च धातोः कतय्थामनेपशानि भवन्ति हंसायते, पयायते, पयस्यते अग्तब्रहणादायिलोपे स्यादिति पतम्‌ तेन दरिद्रति, घटति

७९ इनूशयजादेरुभयम्‌ एनम्ताद्‌ जनुदन्थाय्ज्ादैश्चोमयपवं भवति कसेरि कारयति, कारधते। प्ुमोति, श्ुते यजति, यज्ते पति, पचते समा- हरानुश्ण्याये से यज्ञादयः भफजनवबति कलस्यारमनेपकं इदयते १६

१४६ कातन्त्र [ ६य। पाष

यथा-शृद्च परिषारयण्ते कटकाः, शोषयते वीकशीनातपः, तव ही; षि धत्ते, कमल्लवनोद्धाटनं कुयते ये, माणवक ब्र ते, मरीचीनिः वते फलवति कत्तैरि परस्मेपदं दश्यते,- स्वं कटं कारयति, समङ्ग करयति, स्वं यह यति, स्वं पुत्रमपवदति, स्वमण्व ज्ानाति। अप्ाभ्तरयोवयेऽपि हदभ्यते,-तनोति शुध गुणसम्पदा यश हति" यजेरपि विवक्षया मवितन्यमेवेति प्रतम्‌। गणकारवश्जनप्रमावा्ः

मिदम्‌ #

८० पूववत्‌ सनन्तात्‌ सभ पूर्वो यो धातुस्तद्रत्‌ सन्तादपि तत्पदं भषति श्रोचिः षते, द्मधिजिर्गांसते, पापचिषते, शिग्ये न।यिषते, पिपक्षति, षिप्ते। “स्मृ्शी सनन्तो तु दचादो श्रुरनाङ प्रतिः द्मननुह।श्च विद्यो यथा सुस्मषेत ति ॥"

८१। शेषात्‌ क्तरि परस्मेपदम्‌ येभ्य भातनेपदमुक्त' वतोऽभ्यः शोषः शोषाद्धातोः कचैरि पर्ल. पं मवति मवति, अति, जुहाति, दीष्पति, तुदति, णद, विशति पुत्रीयति, पुकषम्यति, गोपायति पुनः करीति सिम्‌ ! भि शूनः खयमेष, नायं शदः कर्सेति कथम्‌ ननुकरोति, एराकरोतीति निलयं वक्तव्यम्‌ ! प्रतिक्षिपति, मिक्षिपति, अतिन्तिषति, परस्मेपदमेष तथ। प्रवहति, परिमृष्यति, षिप्मति, आरमति, परिरमति, दैव दचमुपरमति, नामने पदम्‌, यजाद दवादेश्ध गणष्टवश्यानिष्यशाद। इति वोभैसिध्या वृखावाव्यते हितीयः पादः समाप्तः

८२ द्विवचनमनभ्यासस्येकखरस्यायस्य धातारववकस्यानस्यासदक्स्वरस्याचस्य दिर्ब चने भककीयषिहत वेदितम्यम्‌ पपाच, देति बचनपरदवं दवे रूपे भवत इति स्थाति

शयः पदः ] भा स्य(तवृततिः | १४७

वशिङ्कानिरासार्थमः, तेन- जिघांसति, भारिरत्‌ दिति धरवक्षारित. होपप्रतिपत्तिगोरवं स्यात्‌ चनभ्याक्षस्येति किम्‌ ? ज्ञगुपसिषते, वोभू- िषते,--प्रतिनिमित्त द्विरक्तिन स्यात्‌ पकस्यरस्येति बहुवीहिः हषम्‌ व्यड त्नेन सवर दिवेवनथम्‌, तेन--दिग्‌रिव्रासति कथम्‌ (याय, आर पकस्यापि स्वरस्याद्यन्तवदुपचःरात्‌। तथा भार, धनेनिज,- समुद्‌।यस्यापि द्िषैचनमभ्यत्तङाय्यै चेति कथं वृत्त वृत्तं परिषिञ्चति, प्रामो प्रामा रमणीयः, गृहे गृहेऽभ्वाः वीप्‌- सायां बतेपरानस्य पदस्य लोकत एव दिरक्तिः सिद्धा वथा--पएरि 0२ त्रिगसभ्यो शृष्टो देवः परेवजेने योत्ये विमाेव तथा-उपय्यु- परि प्रापम्‌, भ्रधोऽघो नगरम्‌, अध्यधि स्थापयति--उपय्यधोऽधीनां सापरप्य एव तथा-पक्ेक ज॒दोति,-अ!देरेकस्य विमते था, हा त्रिया मे नतगता, नष्टनष्टा पति सम्भवे पुंबद्धावोऽपि पीडायां गम्यमानायाम्‌ तथा-पट्षटुः, पदुपरो, परिडतपरिडतः, प२िडतपणिडता, सादभ्ये शुणकवचनस्यागुणवखनस्थापि भीतभीतः, धक्ितचकितः तथा प्रिय प्रियेन वदाति, खुलघुखेन पश्यति, अप्राणि- विषय पव तथान्येऽप्यचुसकेभ्याः तथा--भीदशये- पथति पथति. तराम्‌, पचति पचतितमाम्‌, गच््धति गश्डतिवशम्‌, गण्डंति गच्छति- तपराम्‌, तमाक्यः पश्चात्‌ तथा डाय्यम्यकताचुकश्णस्य व--एरपटा- करोति, पटपटायते

८३। खरादेद्ितीयस्य

वेन नाप्रात्िश्यायेन पूवस्य बाधन्ञाऽवम्‌ खंरादेषातोदितीय- द्यावयवसयकष्वरस्य।मभ्या सस्य दिन" मवतीस्यधिक्‌तं वेदितष्यम्‌ भआशिशत्‌ , अरार्यते, अरिरिषति खरदेरिति किम्‌ ! पापच्यते। धातोरिति किम्‌ भारतुः खरादेरिति कम्मधास्याप्पञ्चस्या सिध्यति, दवितोयप्रहणमिहोपलकल्षणम्‌, तेन--शिषटप्रयोगाचुतारेण कग पादीनां दुतोयद्यापि-करदवयि विषति रष्येतेयिशम्दस्य सनो षा द्विषेवनम्‌-

१४८ कातन्त्र [ हव! पहः

ईभ्वितुमिरछति-ंप्थियिषति। सनोऽपि-भ्थिषिषति नामधातो. शचस्य हितीयस्य तृतीयस्य क्रमेण युगपदा -पुपुत्रो यिषति, पतिषरी यिषति, पुश्रीयियिषति, दुपुतित्रीयियिषति कशिद्‌ द्वितोयतृतीययो- र्पि -अशिण्वीयिषति, प्रश्वीयियिषति

८४। नवदराः संयोगादयोऽये स्वरादेर्वाताद्रिसीयस्यावयवस्येकस्वरस्यानभ्यासषस्य नश्वरः संयोगादयो दिशव्यन्ते, नतु ये परे उन्िदिषति, उष्त्रिजिषति, अह्डिषति, अिचिषति नाप्रधातुभ्वपि-श््रीयितुिच्छति, इन्दिद्रीयिषति रवमन्ये ऽप्यनु सन्तव्याः अय ति क्षम्‌ अराय्यते। अय्यैमाख्याववान, द्म रय्येदिदयपि स्यत्‌ कथं पोर्णोनुयते भाय ये परतः घरादाचाद्‌ द्वितीयो ऽबय यो चनाद्रम्यते

८५। पूर्वोऽभ्यासः घातोदिखकस्य यः पूर्वः सोऽभ्यास्संक्लो भवति पपाच, देहि। द्ञ्थाखप्रदेशा-“द्म्यासस्यादिष्येट नन पमषशेष्एम्‌ ' (त्येषधादयः

८६ दयमभ्यस्तम्‌ धातोरभ्यास श्तर्य दयमभ्वस्तरसश्च' भवति ददति, रेवरः हवमिति चिम्‌ ? परमात्रस्य माभूत्‌ अन्पथा जुद्षतीत्यश्राभ्यस्तस्य

इत्यभ्यासस्य सम्प्रसारणं स्यात्‌ भन्यस्तवदेरः-“अभ्यस्तानामाः कारस्य '' (व्ये वमाद्‌यः

८७ जक्षादिश्र अद्चादिरनम्यस्तोऽप्यभ्यस्तसक्ञो भवति जक्नति, प्रति, दरि वति, चक्षासति, शाक्चति पञ्चते भाषायां व्यवस्थिता इति

८८ चणएपरोक्षाचेकीयितसनन्तेषु खलायन्तेषु दिववयने मकत्ययिशार्वशात्‌ अपीपबत्‌, भोबिः दद, पपा, णणडपते, परोर्खोनूयते, पिपल्तवि, भटििवति श्रष्तपर

दष! पादः ] आस्यति १४६

हयं सं्क्रीयितयोरि दिवचना्थम्‌ तेनारेन्‌ , प्रतीषिषति, अरार्यते

८९। जुदोयादीनां सावधातुके जुदोखादीनां सावधातुक परे दवचनं मवति जुहाति, भजदोष्‌ जुवानि, ब्रनानि, जजन्यत्‌, प्रजजन्‌ चिद्धिदचङ्कसचरावरवरा- घलपतापतवद्‌ावदधघ्रनाघनपादुपरा वा इति नामभूताः संहाङ्ढा। ज्विदेर्नाम्युपधत्वात्‌ $: सिचरिचलिपतिषदि्निपारयतिभ्यो नाचचप्रतययो द्विर्वचनं निपातनं चेति

९०। अभ्यासस्यादि्यञ्जनमवशेष्यम्‌ अभ्वासस्य।दिष्येरजनम शोष्यं रक्षणीयं भवति अनादिर्नोप नीयमित्यथैः शिश्च।य, जग्लौ, बंभ्रम्यते ध्यञजनब्रहभमनादिषये- प्रार्य लोपो माभूत्‌ कथम्‌ पारतः ! भभ्यासज्ञातेरवगत' होष्ध्म्‌ शेष्यशश्डो निवृसिध्रधानां स्थितिप्रादिव्यन्पे

९१। रिटपरोऽघोषः शिर; परोऽघोषोऽवशोष्धो भवति, शिरा रोप शत्यः खुश्वपोत, तिष्टेव, जस्स्न्द्‌ शिट्षर इति किमि? पपलो अनाचर्योऽय- प्रारम्भः

९२ हितीयचतुथयोः प्रथमतृतीयौ

अभ्यासदितीयश्तुर्धयोः स्थाने प्रथमतृतीय मवतः यथासस्य- प्रग्तरतस्यात्‌ चखान, चिच्छेव्‌, टिडकारयिषति, वश्यो, जोय, पफाल, इदोके, वध्यो, वभार कथम्‌ उदृमाख्यातदान्‌ नोजदृत्‌ असिं बहिरङ्ग मश्तरङ्ग इत्येके

९३। हो जः

अभ्यासहकारस्य अङारो मवति ज्रघान, चुहोति

१५० [तन्त्र [ देयः एषः

९४ कवर्गस्य चवगेः ्जभ्यासकषरीथ चर्गो भक्ति यथासंख्यम्‌ चकार, बलान ज्जणाम, अधस, भुङे

९५। केवतेश्रेक्रीयिते

कषतेरभ्यासस्य वर्गो मवति चेक्रीयिते परे कोकूधते क्षरः सवि&रणनिरदशात्‌ कौोतिङवत्योमामूत्‌-चोक्ूयते

९६ हसः स्वराग्तस्णाम्यासस्य हृस्वो भवति तस्थौ, लुलषति, इढोक

९७ ऋवणंस्याकारः

अभ्यास ऋवशेस्य प्राते भवति ववृषे, चक्रतुः

९८ दीघं हणः परोक्षायामगुणे श्यो धातोरम्यासस्य परोक्ञायभगुये दीघो भति यतु, युः इते द्विषचने श्यो वाधक यत्वमिति वचनम भशुङ तति कम्‌ ध्ययिथ

९९। अस्यादेः सवत्र परोच्चायां सवेत्र गुणिग्यगुणे चाभ्याक्चस्यादेरस्य दीर्घो भवति। आरिथ, भरतु; स्येति किम्‌ धयेष, उवोष अदेरिति क्‌! पपा

१००। तस्ान्नागमः परादिरन्तशरैत्तयोगः॥ तसमादाषीमूठादम्पातात्‌ परादिनिकारागमो मवति, धातो चेत्‌ संयोगः स्यात्‌ परोत्तायां परतः। भ।नच्छ, आनच्छेतु+, मभब्हुः। अनिज्ज, भनञ्जतुः, भनल्त्ुः | तस्मादिति भिम्‌ भास्ङ्‌, यान्डहुः। भमान्दुः नायमज्ञारलोपस्य बाधका दीधे; भग्वद्चत्‌ संयोग ¶ति क्रिमि ! भारतः

हेय! पादः ] छाख्यातदुसिः | १५९१

१०१ ऋकारे तस्माद्‌ दीर्घीभूताश्भ्या सात्‌ परा विनैकारागमो भवति परोच्चाया- मृक्षरे परतः अगनचरषे, आनधावे, अआनृधिरे। कथम्‌ मण्थुःनि- प्रि्चाभावात्‌

१०२। अश्नोतेश्च तसात्‌ कोर्घीभूतावम्या ताद सोतेश्च पशदिनिकारागमो मदति पते- चार्था परतः व्यानरो, व्यागशाते, व्यानशिरे। सषिकश्णनिर्देशावु अश्रतेने स्यात-आशतुः

१०२ भवतेरः

मवतेरभ्यासस्य परोक्ञायामकारो भवति वभूव, बभूवतुः, बभूवुः

१०४ निजिविजिविषां गुणः सावधातुके

निज्यादीनाम्‌ अभ्यासस्य सार्वधातुके गुणो मवति अयादिकषारस्य | नेनेक्ति, ने निञ्यात्‌। वेवेक्ति, वेविज्या्‌ अनेने, अवेवेश्ठ ववेद, वेदेष्टु

१०५ भूजहाङ्मालमित्‌

भृञ हाड माङ्ञभ्यासस्य सावधातुके परे श्द्‌ भवति। विभि, बिभृयात्‌ जिक्षोते, जिहीत मिमीते, भमिमीत

१०६ अत्तिपिपलयोश्च

द्मनयोरभ्यासस्य [द्र भवति सा्वैषातुके परे रयसि, ध्युयात्‌ , पिपति, पिपृयात्‌ , पृथग.यागो वेैचिज्यार्थः

१०७ सन्यवणंस्य सनि परे योऽभ्यासस्तस्य।वयोस्य दद्‌ भधति पिपक्तति, पिरात्तति। सन्यन्यासस्येति किम्‌ ! पापरिषते

१५९ कातत्ते [ शयः पाह

१०८ उवर्णस्य जान्तस्थापवगेपरस्यावणे

सनि परे योऽभ्यास्तस्योषयेस्य जान्तःस्यापवमगेपरस्यषये परे द्‌ भवति ज्ञ शति सोौत्रोऽयं घातुः-जिश्चादयिषति, यु--यियाषयि- धति, यियविषति र्-रिराषयिषति, लूज.--लिलावयिषति, पुन - पिपायिषति पुङ्स्तु- पिपविषते, भूज.-बिभाषयिषति इषणे- स्येति किम्‌ दोमविषति वचनमिदं कापनायम्‌- नि यत्कृत तत्‌ खर शवानिषदिति, तेन ~ जुहावयिवतीव्यादयः सिदध। भुखुहुधर च्युडां वा वकतऽपम्‌-शिभ।धयिषति, शध्रावयिषति, सिल्ला वथिश्ति, घुश्जायिषति, दि द्रा8यिषति, दुद्रा विषति विप्रा विषति पुभरादयिषति पिष्ठावविषति, पुष्ाबयिषति चिच्यावयिषति, शुष्य वबिषति

१०९ गुणभ्रे कीयिते

धैकीयिते यो ऽभ्पा्स्तस्य गुणो भति चे चीयते, पोधूयते, वेमि. दिता वर्णानम्तरवादु भामिन

११०। दीर्घोऽनागमस्य चेक्रीयते योऽम्वासस्तव्यानागमस्य दीर्घो मवति वपथ्यते। अवागस्येति सिम्‌? वनीवच्यते, वरीषुद्यपते अनागमस्वेति वचनम्रभ्वासविष्छरेष्वदवादो नोर बाधत इति क्ापनार्थम्‌, तेन परीर्मासखिते

१११। वन्विसनपिष्वनापिभनासिकसिपति- पदिस्कन्दामन्तो नी

एवां चेक्रीयते या.ऽभ्यासस्त्य(तोऽग्तो नीर्मति वनीखपहे, सनीखस्यते, द्नीऽषष्यते, बनी भ्रस्यते, चनी इस्यते, पनीवत्यते, पनीध. धते, अनीस्हथते दाधैविघानाद्‌ गुण। नाशङ्कते

३४ पः | आङ्वातशसिः १५३

११२। अतोऽन्तोऽनुखरोऽनुनासिकान्तस्य

धनुनासिकाम्तस्य धातोध्चक्रोयते परे योऽभ्यासस्तस्यतोऽन्तो- ऽबुल्लार भषति बम्मगयते, वम्मणिता ययम्यतते, यंयमिता त- कार इश्चारणाथः। परतिपदोक्तप्रहणात्‌--वामाम्यते पुनरग्तषहणन- तुष्लाशश्यापि स्थित्यथेम्‌

११३ जपादीनां जप शत्येषपादोनां चेक्रोयते यो.ऽभ्यासस्तध्यातोऽन्तो ऽजुस्वारो मवति अञ्जप्यते, जञ पिता जञ्जभ्यते, जञ्जमिता। अप, अम, क्ष) एना, भन्‌, पश षडेते पादयः

११४ चरफटोरुच परस्यास्य

शरफलोधक्रीयिते योऽभ्या षश्तस्यातोऽन्तोऽचुखवारो मवति, क्ट धास्योश्च भवति चञ्चूयते, चञ्छुरिता पम्पुल्यते, पम्फुरिता

११५। ऋमतो रीः पषुप्रतो धातोश्चक्रोधिवे योऽभ्यासस्तस्य।तोऽन्तो रो मेषति भरी. नयते, परोषृरदुश्चते

११६। अलोपे समानस्य सन्वघुनीनि चण्‌ परे

समानसंकृकस्यालोपै सति लधुनि धत्वत्तरेऽभ्याश्चस्य श्नि वश

सण्ष्काय्यं भदति। भपोपचत्‌ , अलीलवत्‌ , अरिभवत्‌ भ- रोपे समानस्येति किम्‌ अखकथत्‌ कथ पटुमास्यातथान्‌ भपीपरर्त्‌, षदो सश्धयक्ञरलोादः रधघुनोति सिम्‌ ? अततक्षत्‌ कथम्‌ भजीजा- परत्‌ ! अनेक वव्यवधानेऽपि नघुनि श्यादेवेति मतम्‌ , अत्‌ हवा. हीमां इति वचनात्‌ इनोति किमि ? तकम्‌ इनीति जातिनिद्‌- शत्‌ वादितवम्तं प्रयोजिता न--द्यवीक्षवदु शोकं परिवादेनेति (ननो छोपेऽपि स्यात्‌ क्ण. पर हति किमि र्तिमिपिक्ति, दीघं तषोर्पराभूल्‌

२७

१०१४ कातन्त्र [ श्यः पाहा

११७ दीषों खघोः

क्षमानसंकढस्याललोषे सति लच्बन्तस्याभ्यास्स्य छक्युनि धत्वे इनि चण परे दीघो भवति अपोपवल्‌ , अञूहवत्‌ लघोरिति किम! अतित्रपत्‌

११८ अत्‌ त्वरादीनां त्वशदीनामम्यालस्य लघुनि धारन्चरे इनि खण परेऽद्‌ मवति। द्मतत्वरत्‌, भसस्मरत्‌ त्वर, स्मृ, ह, प्रथ, प्रद, स्तु, स्पश, घा वेषि खेष्ठी †च शदः

११९ इतो रोपोऽभ्यासस्य धतः घुत्रादारम्याभ्याघस्य नोषो मकत्यधिङृतं वेदितभ्यम्‌ | तेग

पुवक्ति घम्वद्धावे सत्ययं स्यात्‌ अमीपपत्‌ , ध्रदीदपत.। एत स्वास प्रह्ये समस्तलोपाथम्‌

१२०। सनि मिमीमादारभटभराकंपतपदा मिसृुखरस्य

मिङ्काश्रीनां स्वरस्य सनि पर श्साद्शो भवति भभ्यासनोपश्च। इमिङ- मित्‌सति। मी. मङ्‌ षघा-प्रमिर्तति, प्रमिर्घते। एति मेष्भाङोरपि प्रहणम्‌ प्रमिश्ठते, उपमिरतते वातंष्क- दिर्छवि, धित्सति र्भ--भारिप्तते। लभ--आलिष्छते शङ श~ शिश्चति पत .ठ पिस्छति पद पिरक्षते कथं पिपतिषति नीति दविक््टारोऽयं निर्दशो ध्यक्िर्विति परतिरित्सतीति वकभ्यम्‌ प्रतिपूर्वो राधो हिंसायामिति

१२१। आप्नोतेरीः

द्मापोतेः वरस्य हैमवति प्तनि परे ऽभ्वास्जोपश्च ईपषति। श्रधिदप्योरीरोनो वक्तव्यौ सनि सकारादौ हरति, शीप. ति "

४ैः ९६: ] आक्पातवुखिः | १५५

१२२। दनूर्भोरिच वृनमेः सवर्स्य शद्‌ मवति चक्ागदीच सनि सङारादौ अभ्या- लोपश्च धिप.सति, धीच्सति मुचोऽकम्मकस्यौढा वरम्यः- मोक्षते वसः सयमेष, मुमुत्तते वत्सः सखयमेव--भनुद्व्यात्‌ कम्पत. त्वप

१२२। दिगि दयतेः परोक्षायाम्‌ दडः परो ल्लायां दिग्यादशो मवति भभ्यासलोपश्च तिषा धातु. रव निदिश्यते दिभ्य, दिम्याते, विम्यिरे दय दान {ष्यस्यामाभ्यवधा- नात्‌ वयाञ्चक्रे इति दोगेसिद्यां इसावाख्यति तृतीयः पदः समाप्तः #

१२१४ सपरस्वरायाः सम्प्रसारणमन्तः स्थायाः

सह परेण धातुष्मरेखाभ्तः स्थाथाः सम्परसार्ख भवत्यथिहतं वेदि्यम्‌ परेणेव सश्वरत्वं लोकतः सिद्धम्‌ , पणर स्पष्टार्थम्‌ श्रसारणं य्वृतोऽम्तःह्यानिविल्ता नित्यत्ेन स्थिता भम्वाख्या- ध्ते भन्तः व्वाप्रहणमर्यासषिक्षारवाधनार्थेम्‌, तेन-विष्यये, दिष्वषे ्ष्यादीर्नां यस्य।भ्याले समथ्रतारणं सिम्‌

१२५। ग्रहिज्यावपिग्यापिवटिव्यविप्राच्छित्र भ्रिभस्‌जीनामगुणे

पद्यादोत्ाम्‌ अण्तःष्यायाः सपरस्लरयाः क्श््रसारणं भवति धरुणे पर्यये परे गृष्टाते, गृह्णाति जीयते, जिनाति अवतु, युः। “न बाश्च्योरगुणो ख” ६ति प्रतिषेधबाधनाये वेओ वयिदस्यते विष्यते, विष्यति, ॐ, डशम्ति, विथ्यते विषति-कुरादिस्वाद्‌, एवषम्‌। कथम्‌ उदष्यव।;, भद्तुम्‌ योजादिदश्वात्‌ पष्छपते,

१५६ कातन्त्र [ पाद

पृष्छति कथ परश्चः “्रञ्चाख्यानयोः'” ति वथ्वनाय्‌ बृप शृश्चति, भजते, श्रञ्जति धशुण एति किम्‌ ? प्रहीता

१२६। खपिवचियजादीनां यणपरोक्षारीःषु॥ सवविषच्यो्थ्य दाकीनामन्तण्यायाः सपर्छखरायः सम्रतारवं भवति यथि परोक्ञायामाशिषि चागुणे परतः घुष्यते, सुषुप्तः, घुप्यात्‌। उच्यते, ऊचतुः, खयात इज्यते शतुः, ६उय्यत्‌ “अजो वपो वह्चव वेश. भ्येजो हवतिष्तथा वदुवसो श्वयतिश्चव नष यजाद्यः स्मृताः

१२७। परोक्षायामभ्यासस्योभयेषाम्‌ उमवेषां ग्रहादिस्वपादीनापभ्वासम्यान्वग्द्यायाः सवरस्वरयाः स्वसारं मवति परोक्षायां परतः। गुरयर्थोऽवम्‌ | जधराह, अप्र हिथ, जिज्यो, जिभ्यिथ, उवाय, उवयिध स्वरा्ठीनां च-सुषाप, घु्वविथ, उवाच, उवचिथ, इयाज, श्यज्चिथय परोत्तायामिति कमि विकल्ति, बावच्यते

१२८ ग्यथेश्र व्यथेरभ्यास्यान्तःव्याथाः सपरस्वरायाः सम्परत्तारणं भवति परोच्लायां परतः षिष्यथे, विन्यथातते, विव्यथिरे परोश्चा्यापिति किमि वाव्यथ्यते

१२९। वाश्वयोरग॒ण

वेष श्वि इत्येतयारम्यास्तस्यान्तः थायाः सपरस्रायाः सम्र्ता अवति, परोक्षायाम्‌ अगुये गुणिनि वदो, वविथ, वतु, कडु; शिश्वाय, शिभ्वयिथ, शिरिकयतुः, शिभ्वियुः अयुत

बखनाद्‌ वेव्नोऽनभ्धाक्चोऽपि शृहयाते “वयतेः” ईति परश्य विना धास्त्येव

१२०। खपिस्यमिग्येनां वेक्रीयिते

धर्षः पावः ] आख्यातवुसतिः। १५७

खपिश्यमिव्येलामप्राप्र सग्पक्तारययं मवति चेक्रोयिवे परे सोषु. त्यते, से सिभ्यते, वेवीयते

१३१। खापेश्रणि

स्वाचेरिनन्तस्य बि परतः सम्प्रसारयं मव;त। भवुषुपत्‌ खपे. रिनिन्तस्येति किम खापमकरोत्‌- घुषुपत्‌

१२२ ग्रहिखपिपरच्छां सनि एषां सनि परे समभ्प्रर्ठारणं भवति जिघुश्चति, घुषुष््तति, पिषू- सिद्िषति

१२३३। चायः किभेकरीयिते

चायश्चक्रो यते परे किमवति चेङीयते॥

१३४ प्यायः पिः परोक्षायाम्‌ प्यायश्चक्रोयिते परे परोन्ञायां यिधवति। पेपीयते, आपिष्य, भ्रापिप्याते, ध्यापिप्िरे

१३५ श्यतेवां शववतेध्क्री विते परे परोक्ञाथां सम््सारशं मधति वः। शोध्य यते, शेभ्वीयते. शुशाव शुशुवतुः, शिश्वाय, शिग्वियवुः +

१२६ कारिते संश्चणोः श्वयतेः संश्चणोयेत्‌ हारित तस्मिन्‌ सस्प्रतर्णं मक्षति वा। शुशाषयिषति, रिभ्व।ययिषति, अश्युशवत्‌, शिभ्वयत्‌ इनि ईतस्य स्थानिवद्धावाच्छुदधिवे चनम्‌

१३७ हयतेनिंलयम्‌

इयते; संश्च णोत कार्त तसन्‌ नित्य सम्प्रसार्य भववि। शु(वधिषते, अ्‌९३१। दिवि नमिसि रसितिष्थक्छान पव वया

१५८ 1, [ ४थैः पावः

दयादिति वचनम्‌, हायकयितुमिश्हति-जिहायकयिषति, भञहप- कत्‌ शति

१२८ अभ्यस्तस्य हयतेरभ्यस्तमाश्रष्यान्तः स्वायाः सूपरस्वरायाः समभ्प्रतारणं मवति जुष्टाष, ओहयते, जुद्टषि

१३९ यतिखाप्योरभ्यास्षस्य धयतिस्वाण्योरपरासस्य सम्प्रसारणं भवति दिद्युते, विधु, दिधोतिषते, प्रदिधुतत्‌, सुषरापयिषति श्वापेरिनभ्लस्य प्र्याद्‌ धाद, तेन सिष्वापयिषति

१४०। सम्प्रसारणे सभ्रसार्शे इते पुनः सम्सारण भषति विध्यते, वेविष्डते, वित्यथे, धिविषतुः विविधुः संदिव्यतुः, सं विभ्युः दकदेशविष्त- द्यानम्यवद्धावाद्‌ भ्यो जतौ वतनम्‌

१७१ वरोश्रक्रोयिते

वरेश्धक्रीयिते पएरे सभ्ध्रसाग्या मवति वाध्यते १४२ प्रच्छादीनां परोक्षायाम्‌

प्रच्डिवश्िद्रह्त जीना वरोह्लायां समभ््रसाग्यं भवति (च्छु, पप्रच्छुः ववद्चतुः, ववभ्युः वनत्रज्जतुः, षच्रञ्तुः १४३। सन्ध्यक्षरान्तानामाकारोऽविकरणे सम्ध्यक्षराम्तार्ना घा तुनामविकरण विषये द्याकारो मवति बेट - भात, ष्ठे--गल।ता, म्तो-म्डाता, दो दाता | सुग्लः, घुम्नः- हपसर्े तातो इः स्यात्‌ अन्तप्रहयो धातुसंक्ाकाठे सण्प्यस्तर्थम्‌, तेभ--वेता, स्तोत। विकरण इति किम्‌ ग्लायति, स्लायति १४४। व्ययतेः परोक्षायाम्‌

४ैः पाः 1 भख्यातवृसिः १५६

घ्व खो धातो; परोन्लायाभाकारो मवति स॑विव्याय, संविष्य- पिध भगुगे तलम्प्रसारण मस्स्येष

१४५ मीनातिमिनोतिदीडं गुणवृद्धिस्थाने

पषां गुणवृद्ध्योः प्रसङ्गे द्माकारो मवति मीञ्‌. प्रमाता, प्रमा पयति डुमिअ.--निमाता, निम्रापयति दीङ.--ढपदावा, उपदाप. यति उपवायो षन्तते, ` डनभ्यां चेति" घन. स्यात्‌ गुणबदधिष्यान एति किम्‌ प्रमीयते वणन्तविधिःवादम्यास्तस्य स्यात्‌-परमरेमीयते +

१४७६ सनि दीः: दीङः सन्याश्नारो भवति उपदिषश्ातते नाभ्यम्तानामनिराम्‌ लगुणश्वाद्‌ वनम्‌

१४७ स्मिजिक्रीडममिनि

दषामिनि परे भाक्ारो मवति। विस्मापयते, जापयति, कपियति, भष्याप्यति देतुकठैभये सिङोऽभिधानात्‌ कुधि शयेनं विस्म।ययति-- रणाद भये स्यात्‌ मातिरिनग्तो देतुमयेऽपि वशते-पुरडो भापयते मीषिचिन्ति इति वचनाद्‌ भियः षम्तता, पुरो भीषयते तिशषुष्यं विश्काशः तं करोतीवयिन्‌-विस्फार्यति, विस्फोरयति- हेतुचिवस्ताथाम्‌ शन्‌ चप क्षान््वने, चथनेऽ पि धुत्तिः-~ चापयति चिनस्तु चाययति डवपि प्रञजनेऽपि-- दुरोषातो गाः प्रवापयति, षी ्रजने~प्रवाययति,- गये प्राहयतीलय्ः तपः साधयति, धः साथ- पतीति--दारलोकिकेऽपि साधिना भवितश्यमेव सिधु गव्यमिल्य~ गेन व--अन्न सेधयति, प्राम सेजयतीति मवितथ्यमेक सिष्यति. भापि-तपस्त। पसं से धयति कस्स्वापुह्टापयते, श्येनो वलिक मुषा. ¶वते- लातिरेवायं पयोगः, बितषदाभिमक्षयोलियः कारिते प्रयोगो गस्स्वनमि जानात्‌ , दखादिरयम्‌ विल्लाता, शिल्नेता, भिलास्यहे, विले ते, विल्लाय, विष्टीय, लातेङिवक्च प्रयोगोऽनेकाथत्वा ।तुनामिति

१६० कालस्ते [ धैः पादं

१४८ सृजिदशोरागमोकारः खरात्परो धुरि गुणवृद्िस्थाने

सरिशश्ोः खरात्यरो धघुडादो प्रयये ग॒खबृदधिस्थानेऽकारागपो भषति ख्ष्टा, अख्ाक्तीत्‌ दा, णद्रात्तीव्‌ धुर।ति किम्‌ ससज, ददर गुणवुद्िश्थाम इति किम्‌ ? सत्ती, इत्तीष्ट योगविमागात्‌ स्पृरशादोनां वा - सृश- स्पष्टा, ध्स्प्रात्तोत्‌ ¦ श~ ध्र, अघ्राक्षीत्‌ कष - कश), श्रक।सोत.। तृप, तरप्ता, म्राप्तीत.। इप- दता, प्रदाप्तीत. पत्ते स्पष्ठी, प्रप्पान्तींदिस्यादि

१४९ दीहोोऽन्तो यकारः खरादावगुणे दीङो ऽन्तो यकारो मवति स्वरादागुगो प्रत्यये परे उषदिक्ोषै, हपएदिदीयाते, इपदिदोयिरे दडोऽवयवत्वेन द्विष चनं स्याद्‌ भत्वं स्यात.

१५० आरोपोऽसावेधातुके धाताराकारस्य रोपो भवति भसार्वधातुकेस्वराद्‌।वगुणे प्रत्यये परे पवुः, तश्थुः, गोदः, संश्या। असावैधातुक शति किम्‌ यान्ति। स्वरादाविति स्मि ग्टायते गुण शति किम्‌ दानम्‌

१५१ इटि च॥

धतोराकरस्य नापो मघति टि प्ररे पपिथ, वदि श्टीति कपि पवाथ गुङयथमिदम्‌

१५२ दामागायतिपिबतिस्थास्तिजदतिी- नामीकारो ग्यञ्जनादौ

कालंशहमाङप्गायतिपिदतिस्यास्यतिज्जहातीनामन्तईृकारो मवति ध्यञनादावशुशे प्रष्यये परे कयते, धीयते, मीयते, गीयते गाय तीति निर्देशाद्‌ गाड गताविष्यद्य गायत इति भवितभ्यतेष।

थैः पाः ] भाख्य(तवुतिः। १६१

पीयते पतिस्तु पायते स्थीयते, भ्रवसोधते स्यतीति निदशत.-- तायते, सास्तायते, सनोत्य वास्वम्‌। दीयते दाङ्द्तु-दायते

१५३ आरिष्येकारः। हाप्रादीनामाशिष्यगुे व्यञ्जनाद परव दकारो मवति देयात्‌, पेयात्‌, मेयात्‌, गेयात्‌, पेयात्‌, स्थेयात्‌ , अषखेयात्‌, हेयात्‌ अगुख ति किम्‌ ? दासी, मासीष्ट षा संयोगादेरस्य इति षक्तव्यम्‌- ग्ज यात्‌ ग्लायात्‌ म्लेयात्‌ , म्लायात्‌ अस्थ इति जिमि ? स्थेषात्‌

१५४। अन उस्‌ सिजभ्यस्तविदादिभ्योऽभुवः

तिज्नभ्यस्तविदादिभ्थो भूवजितेभथः एरल्यान उस. अदिशो अवति सि. अकाः, उदगुः 1 दुः पर्य लग्नोप इति भग्यस्ते- भद्द, अजदवुः, भनेनिन्ुः विवा दि-विद्‌ शने. भादन्त हिष,~~ प्रविदु, भरः, प्रत्युः, अदिषु,। गणङ्वमनित्वमिति षा थत्‌ शस्त. एवार्थात्‌--अविवन्‌, श्र रान्‌ , यल्तान्‌, अदिषनं। असुव शति कमि ! अभूषन्‌

१५५ इचसलोपः

धचस्तप्रघ्ययस्य स्वैस्य रोषो भवति भयादि, अलावि शथेस्तं ततिक्षिमि अकारिवराम्‌

१५६ हेरकारादहन्तेः धातोविहितश्य हेश्काराह्परस्य टोयो भक्ति अहते पल, पठ, भव, दीषऽ्प हेष्येक्तित्वात्‌--पचतात्‌ अकारादिति किम्‌ यादहि। धष्तेरिति किम्‌ ? अहि शश्चन, ्ंनिपातल्लक्षणस्य धयोग्र शे निमि. तत्वात्‌ १५७ नोश्च विकरणादसंयोगात्‌ गोध दिकरणावसंयोगार्पस्स्य हेर्लोपो भवति नतु, शतु विष्रणादिति किम्‌ जहि असंयोगादिति किम्‌ ? राष्वुहि॥ ११

१६२ कात [ ४्ैः पादः

१५८ उकारा इकारा विकश्नात्यर स्य हिर्लोपो भवति तु, कुर, विक्षश्खा, दितिम्‌! युहि

१५९। उकारटोपो वमोवां

संयोगस्य विकररशस्योकार्स्य लोपो मदति वा वमोः पर्तः। छेम्वः, पुन्मः, इनवः, सुनुमः तन्वः, तन्पः, तनुवः, तनुमः, भाचन्तवद्ध!वात्‌ सुनोमि, तनोमीति परत्वात्‌ छरादेशत्वाष्ा सिद्धम्‌ १६०। करोतेनिलयम्‌ कृभः परष्य विकरशोकारस्य निष्य' लोपो भवति मोः १९ कुवैः, कुम्भः १६१।ये करोतेनित्यं विकरणोक्यरस्य लोपो भवति ये प्रत्यये पर इष्यात्‌, कुष्योताम्‌ , कुर्युः

१६२। अस्योकारः सावेधातुेऽगुणं करातेर्कारध्यागुणो सवेधातुके परे इडारो भवति दत, कवेन्ति कथम्‌ कुठ ! प्रययरोपलक्च णात्‌ गुणो नेष शवक पनिर्देशात्‌ साषेधातुक एति किम्‌ सञ्चस्कदः अगुण शति कमि? करोमि।॥

१६२ रुषादेविंकरणान्तस्य लोपः

शषादयो विकरयस्तस्याभ्तावयवस्य लोपो भवति भगुये सष धातुङे परे ठन्धः, र्वन्ति मिन्‌खः, भिन्दन्ति अगुण शति किमि श्थदि १६४। अस्तरादेः अस्तेर देरकारस्यागुयो साैधातुडे परे नोषो भवति श, स्ति | भशुजतिषिि्‌ ? भत्ति।

४वै। पादः ] भाख्पातवुसिः | १६३

१९५ अभ्यस्तानामाकारस्य

प्रमवस्तसंहकानाभाक्ारस्य लोपो मवति भगुये सार्बधातुङे परे मिप्रते, मिताम्‌ जिहते, जिहताम्‌ दत्ते, घतते द्रगुण इति किम्‌! 8

१६६। कादीनां विकरणस्य

पादीनां धातूनामशुणे सावधातुके विकर्णाकषारस्य लोपो मदति शीक्चते, कीगण्ति, प्रीयते, श्रीणन्ति कथ स्तननम्तीत्यु पलन्न. भत्वात्‌ भद्यादीनामिति किम्‌ ? दीव्यामः, सोभ्यामः। विकरश्चसति पुशप्रतिपस्य्धेम्‌ भगु इति किम्‌ ? क्रीणाति

१६७। उभयेषामीकारो व्यञ्जनादावदः राश्यपेश्लयोमयशब्दो व्यकतघपेश्लया बहुवचनम्‌ इमयेषापम्यस्त> इषारिविकरणानां दावजितानामाकारस्य ष्यञ्जनादावगुयो सार्वेधाहुके [वरो मवति ' मिमीते, जिदोहे, घनीते, पुनीते व्वजनादाविति ष्म ! मिमते, क्रीणते अगुण शति किम्‌ जहाति, क्ौशाति साषै- धातु इति किम्‌ लालायते अद्‌ ६ति क्कम्‌ ? द्वे, धरते

१६८ इकारो दरिद्रातेः दरिद्रातेराशारस्य।गुके सावधातुके ्यर्जनाहाविकारो भद्ति। इप्रितः, दरिद्रिथः। अगुण इति किमि ? दरिद्राति साषेथातुक इति म्‌! दरित्‌।यम, दरिद्रायकः, दिद्रिङ्रास्तति मिवो वेति बकतम्वम्‌--विभितः, बिभीतः १६९ ठोपः सप्म्यां जहातेः आहतेर्तस्य सप्तम्थामगुणो लोपो मवति जह्यात्‌, आह्यताम्‌ ष्वल्जरनादावगुये सवेषातुके हवं वा वकतत्वम--अहितः, भीतः हो चार्थ मित्वभीस्वं चेम अदादि, अदिहि, अहि

१६४ कातन्त्र [ ४थैः पादः

१७० घुटि हन्तेः सावेषातुके

इन्तेधुडादौ सा्वैषातुकेऽगुशोऽन्तस्य नकारस्य नोषो म्छेति। इतः, इः, द्याहते, भक्ताम्‌ धुरीति किम्‌ इन्वः, हन्मः धशुष एति किम्‌! दन्ति प्रतिषद्धिटां मध्ये हन्तेरेव सावधातुके सम्भव. दरोना्थैमिदम्‌

१७१ शासेरिदुपधाया अणग्यञ्जनयोः॥

शारेख्पधाया षद्‌ मधति शि व्यञ्जनादबगुगे अन्य रिषत्‌. शिष्यते, शिष्टः कथ भि शास्तीति मित्रशतीः ? विजोषात्‌ सखरदेशेो विधिवलबान्‌। भरणा स्वरितः शासु रिद गृहयते-- शास्ते, भ्राश" स्यमानः कथम्‌ आशः { पकात्‌

१७२। इन्तेजे हौ इ्तेजकारो मव्रति हो परे अहि शश्रन्‌ देभ्येक्तित्वादु--इतात्‌ एशस्वाखातन्‌

१७३। दास्त्योरेभ्यासरोपर्च शार्त्कस्य स्तिश्च हो परे ऽन्तस्यत्वं मवति, अभ्यासलोपश्च वथ" सम्भकषम्‌। देदि, षेहि, भख. बधि ग्रकोपेति स्ऽम्या सपरं छमरस्तटोपा्थम्‌

१७४ अस्येकग्यञ्जनमष्येऽनादेशादेः परोक्षायाम्‌॥ जगुणे परोच्चा्ां परतोऽनादेशदेर्धातोरस्यैकष्यञजनमभ्यगतस्यैतं भषति, ्भ्यासलोपश्च पेखतुः, नेमतुः सेहे वकाराधिकारात्‌ कचिद्‌ दीर्घोऽपि गृ्ते--राधो हि्ताव।म~-पषर धतुः हिखायामिष्वेव, आरराघतुः राजिन्नाजिन्नाछिम्डाशीगां वा वकम्यम्‌-रे्तुः रराअतुरिलादि अन्यत्र मङ्ति--क डरो धत्ति सेखयप्येवप्‌--रे जिथ, राजि

४१! पादः ] भाख्यातवुत्तिः | १९५

प्रसह्यष्य ञ्जनमध्प्रमतस्येति किम्‌ १? ततघ्चतुः धनादेशदैरिति किमि! वभशतुः। अगुण इति फिम्‌ चहं पपच॥

१७५ थरि सेटि

थि घेरि परतोऽनादेशादे्धातोरस्यैक्यञ्जनमष्यगतस्यैत्वं भवति, प्भ्यासलोपश्च चेचिथ, नेमिथ सेटीतिक्षिम्‌ पपक्थ अनादेश।देरिति किम्‌ वमणिय। पकव्यरूतनमध्यगतस्येति किम्‌ विध्ययिथ

१७६ तफलभजतपश्रन्धिग्रन्थिदनूभीनां तप्रभृतीनामत प्व भवति, अभ्याततलोपश्च, पगेन्ञायामगुणे थलि सेटि परतः। गुययादेश।दि स्ायग्यञ्जनेत्वाद्‌ वचनम्‌ तेरतुः, तैरिथ। फेलतुः, केलिथ मेत्रतु, मेदिध। नरपे, ेवाते, त्रपिरे प्रथत, प्रथतुः देमतुः अनुषङ्गलो पिनां प्ये दनमेरेवेति नियमात्‌-- ममश्ान्‌ निरनुषङ्गेः सादवय्याद्‌-शा्चन्धिय, नप्रन्थिय, ठद्म्मिथ ध्यनुषङ्किवां स्यात्‌ अगुण एति रिम्‌ अदं ततर। अघ्रमुत्रसिख्छनकणस्यनां वा वक्तभ्यम्‌-जेग्तुः, अतुः, जेरिथ, जज्ञ. रिथेद्यादि

१७७। शसददवादिगुणिनाम्‌ वेदं दैवैकारादीमां गुणिनां धादुनमित्वमभ्या खल्लोप्श्च मवति अगे परोन्ञायां थलि सेटि पर्तः। वषिशशसतुः, दिशश सिथ, दददे, दवति, ववसतुः, षवतिथ, विशशरतुः, विश्चशरिथ, निनयविध

१७८ खरादािवणों वणान्तस्य धातोरियुबो छरादावगुणे ध्रसयये परे घातोरिवर्णोवर्णान्तस्य धयुवो मतः, तिष्ट स्थानानि दवान्तरतम्याद्‌ शिधियतुः, खिक्रिपदु,, इशः धु, पुपुबलुः, पुषन्वि, हश्रण्वि, हयुबन्ति। स्वरादाविति जिमि!

१६६ ।तन्ते [ ७धैः पाद;

भयात्‌ , सयात्‌ गु एति किम्‌ ! धयिता, छषिता घातुप्रह्व- पप्युशराथेमेष १७९ अभ्यासस्यासवणे वर्योवणभ्तिस्याम्यासस्यासवय खरे युवो मदत; धयेष, इषोष इ्ययात्‌ भरसवणे इति किम्‌ ईषतुः, ऊषतुः १८० नोविंकरणस्य नोविकरदस्योकारस्यागुणे स्वराद्ावुखच मवति भान्तर तम्यात्‌ | धरष्डुवन्ति, प्राप्नुवन्तु शक्नुवन्ति, शश्यषन्तु। नोरिति किम्‌! हङवन्ति विकरणस्येति ङ्म्‌